संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ५१

श्रीवामनपुराण - अध्याय ५१

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

मेनायाः कन्यकास्तिस्त्रो जाता रुपगुणान्विताः ।

सुनाभ इति च ख्यातश्चतुर्थस्तनयोऽभवत् ॥१॥

रक्ताङ्गी रक्तनेत्रा च रक्ताम्बरविभूषिता ।

रागिणी नाम संजाता ज्येष्ठा मेनासुता मुने ॥२॥

शुभाङ्गी पद्मपत्राक्षी नीलकुञ्चितमूर्धजा ।

श्वेतमाल्याम्बरधरा कुटिला नाम चापरा ॥३॥

नीलाञ्जनचयप्रख्या नीलेन्दीवरलोचना ।

रुपेणानुपमा काली जघन्या मेनकासुता ॥४॥

जातास्ताः कन्यकास्तिस्त्रः षडब्दात् परतो मुने ।

कर्तुं तपः प्रयातास्ता देवास्ता ददृशुः शुभाः ॥५॥

ततो दिवाकरैः सर्वैर्वसुभिश्च तपस्विनी ।

कुटिला ब्रह्मलोकं तु नीता शशिकरप्रभा ॥६॥

अथोचुर्देवताः सर्वाः किं त्वियं जनयिष्यति ।

पुत्रं महिषहन्तारं ब्रह्मन् व्याख्यातुमर्हसि ॥७॥

ततोऽब्रवीत् सुरपतिर्नेयं शक्ता तपस्विनी ।

शार्वं धारयितुं तेजो वराकी मुच्यतां त्वियम् ॥८॥

ततस्तु कुटिला क्रुद्धा ब्रह्माणं प्राह नारद ।

तथा यतिष्ये भगवन् यथा शार्वं सुदुर्द्धरम् ॥९॥

धारयिष्याम्यहं तेजस्तथैव श्रृणु सत्तम ।

तपसाहं सुतप्तेन समाराध्य जनार्दनम् ॥१०॥

यथा हरस्य मूर्धानं नमयिष्ये पितामह ।

तथा देव करिष्यामि सत्यं सत्यं मयोदितम् ॥११॥

पुलस्त्य उवाच

ततः पितामहः क्रुद्धः कुटिलां प्राह दारुणाम् ।

भगवानादिकृद ब्रह्मा सर्वेशोऽपि महामुने ॥१२॥

ब्रह्मोवाच

यस्मान्मद्वचनं पापे न क्षान्तं कुटिले त्वया ।

तस्मान्मच्छापनिर्दग्धा सर्वा आपो भविष्यसि ॥१३॥

इत्येवं ब्रह्मणा शप्ता हिमवददुहिता मुने ।

आपोमयी ब्रह्मलोकं प्लावयामास वेगिनी ॥१४॥

तामुदवृत्तजलां दृष्ट्वा प्रबबन्ध पितामहः ।

ऋक्सामाथर्वयजुर्भिर्वाङ्मयैर्बन्धनैर्दृढम् ॥१५॥

सा बद्धा संस्थिता ब्रह्मन् तत्रैव गिरिकन्यका ।

आपोमयी प्लावयन्ती ब्रह्मणो विमला जटाः ॥१६॥

या सा रागवती नाम सापि नीता सुरैर्दिवम् ।

ब्रह्मणे तां निवेद्यैवं तामप्याह प्रजापतिः ॥१७॥

सापि क्रुद्धाऽब्रवीन्नूनं तथा तप्स्ये महत्तपः ।

यथा मन्नामसंयुक्तो महिषघ्नो भविष्यति ॥१८॥

तामप्यथाशपद ब्रह्मा सन्ध्या पापे भविष्यसि ।

या मदवाक्यमलङ्ह्यं वै सुरैर्लङ्घयसे बलात् ॥१९॥

सापि जाता मुनिश्रेष्ठ संध्या रागवती ततः ।

प्रतीच्छत् कृत्तिकायोगं शैलेयी विग्रहं दृढम् ॥२०॥

ततो गते कन्यके द्वे ज्ञात्वा मेना तपस्विनी ।

तपसो वारयामास उमेत्येवब्रवीच्च सा ॥२१॥

तदेव माता नामास्याश्चके पितृसुता शुभा ।

उमेत्येव हि कन्यायाः सा जगाम तपोवनम् ॥२२॥

ततः सा मनसा देवं शूलपाणिं वृषध्वजम् ।

रुद्रं चेतसि संधाय तपस्तेपे सुदुष्करम् ॥२३॥

ततो ब्रह्माऽब्रवीद् देवान् गच्छध्वं हिमवत्सुताम् ।

इहानयध्वं तां कालीं तपस्यन्तीं हिमालये ॥२४॥

ततो देवाः समाजग्मुर्ददृशुः शैलनन्दिनीम् ।

तेजसा विजितास्तस्या न शेकुरुपसर्पितुम् ॥२५॥

इन्द्रोऽमरगणैः सार्द्धं निर्द्धूतस्तेजसा तया ।

ब्रह्मणोऽधिकतेजोऽस्या विनिवेद्य प्रतिष्ठितः ॥२६॥

ततो ब्रह्माऽब्रवीत् सा हि ध्रुवं शङ्करवल्लभा ।

यूयं यत्तेजसा नूनं विक्षिप्तास्तु हतप्रभाः ॥२७॥

तस्माद् भजध्वं स्वं स्वं हि स्थानं भो विगतज्वराः ।

सतारकं हि महिषं विदध्वं निहतं रणे ॥२८॥

इत्येवमुक्ता देवेन ब्रह्मणा सेन्द्रकाः सुराः ।

जग्मुः स्वान्येव धिष्ण्यानि सद्यो वै विगतज्वराः ॥२९॥

उमामपि तपस्यन्तीं हिमवान् पर्वतेश्वरः ।

निवर्त्य तपसस्तस्मात् सदारो ह्यनयदगृहान् ॥३०॥

देवोऽप्याश्रित्य तद्रौद्रं व्रतं नाम्ना निराश्रयम् ।

विचचार महाशैलान् मेरुप्राग्र्यान् महामतिः ॥३१॥

स कदाचिन्महाशैलं हिमवन्तं समागतः ।

तेनार्चितः श्रद्धयाऽसौ तां रात्रिमवसद्धरः ॥३२॥

द्वितीयेऽह्नि गिरीशेन महादेवो निमन्त्रितः ।

इहैव तिष्ठस्व विभो तपः साधनकारणात् ॥३३॥

इत्येवमुक्तो गिरिणा हरश्चके मतिं च ताम् ।

तस्थावाश्रममाश्रित्य त्यक्त्वा वासं निराश्रयम् ॥३४॥

वसतोऽप्याश्रमे तस्य देवदेवस्य शूलिनः ।

तं देशमगमत् काली गिरिराजसुता शुभा ॥३५॥

तामागतां हरो दृष्ट्वा भूयो जातां प्रियां सतीम् ।

स्वागतेनाभिसम्पूज्य तस्थौ योगरतो हरः ॥३६॥

सा चाभ्येत्य वरारोहा कृताञ्जलिपरिग्रहा ।

ववन्दे चरणौ शैवौ सखीभिः सह भामिनी ॥३७॥

ततस्तु सुचिराच्छर्वः समीक्ष्य गिरिकन्यकाम् ।

न युक्तं चैवमुक्त्वाऽथ सगणोऽन्तर्दधे ततः ॥३८॥

साऽपि शर्ववचो रौद्रं श्रुत्वा ज्ञानसमन्विता ।

अन्तर्दुःखेन दह्यन्ती पितरं प्राह पार्वती ॥३९॥

तात यास्ये महारण्ये तप्तुं घोरं महत्तपः ।

आराधनाय देवस्य शङ्करस्य पिनाकिनः ॥४०॥

तथेत्युक्तं वचः पित्रा पादे तस्यैव विस्तृते ।

ललिताख्या तपस्तेपे हराराधनकाम्यया ॥४१॥

तस्याः सख्यस्तदा देव्याः परिचर्यां तु कुर्वते ।

समित्कुशफलं चापि मूलाहरणमादितः ॥४२॥

विनोदनार्थं पार्वत्या मृण्मयः शूलधृग हरः ।

कृतस्तु तेजसा युक्तो भद्रमस्त्विति साऽब्रवीत् ॥४३॥

पूजां करोति तस्यैव तं पश्यन्ति मुहुर्मुहुः ।

ततोऽस्यास्तुष्टिमगमच्छ्रद्धया त्रिपुरान्तकृत् ॥४४॥

वटुरुपं समाधाय आषाढी मुञ्जमेखली ।

यज्ञोपवीती छत्री च मृगाजिनधरस्तथा ॥४५॥

कमण्डलुव्यग्रकरो भस्मारुणितविग्रहः ।

प्रत्याश्रमं पर्यटन् स तं काल्याश्रममागतः ॥४६॥

तमुत्थाय तदा काली सखीभिः सह नारद ।

पूजयित्वा यथान्यायं पर्यपृच्छदिदं ततः ॥४७॥

उमोवाच

कस्मादागम्यते भिक्षो कुत्र स्थाने तवाश्रमः ।

क्व च त्वं प्रतिगन्तासि मम शीघ्रं निवेदय ॥४८॥

भिक्षुरुवाच

ममाश्रमपदं बाले वाराणस्यां शुचिव्रते ।

अथातस्तीर्थयात्रायां गमिष्यामि पृथूदकम् ॥४९॥

देव्युवाच

किं पुण्यं विप्रेन्द्र लब्धाऽसि त्वं पृथूदके ।

पथि स्नानेन च फलं केषु किं लब्धवानासि ॥५०॥

भिक्षुरुवाच

मया स्त्रानं प्रयागे तु कृतं प्रथममेव हि ।

ततोऽथ तीर्थे कुब्जाम्रे जयन्ते चण्डिकेश्वरे ॥५१॥

बन्धुवृन्दे च कर्कन्धे तीर्थे कनखले तथा ।

सरस्वत्यामग्निकुण्डे भद्रायां तु त्रिविष्टपे ॥५२॥

कोनटे कोटितीर्थे च कुब्जके च कृशोदरि ।

निष्कामेन कृतं स्त्रानं ततोऽभ्यागां तवाश्रमम् ॥५३॥

इहस्थां त्वां समाभाष्य गमिष्यामि पृथूदकम् ।

पृच्छामि यदहं त्वां वै तत्र न क्रोदधुमर्हसि ॥५४॥

अहं यत्तपसात्मानं शोषयामि कृशोदरि ।

बाल्येऽपि संयततनुस्तत्तु श्लाघ्यं द्विजन्मनाम् ॥५५॥

किमर्थं भवती रौद्रं प्रथमे वयसि स्थिता ।

तपः समाश्रिता भीरु संशयः प्रतिभाति मे ॥५६॥

प्रथमे वयसि स्त्रीणां सह भर्त्रा विलासिनि ।

सुभोगा भोगिताः काले व्रजन्ति स्थिरयौवने ॥५७॥

तपसा वाज्छयन्तीह गिरिजे सचराचराः ।

रुपाभिजनमैश्चर्यं तच्च ते विद्यते बहु ॥५८॥

तत किमर्थमपास्यैतानलंकाराञ्जटा धृताः ।

चीनांशुकं परित्यज्य किं त्वं वल्कलधारिणी ॥५९॥

पुलस्त्य उवाच

ततस्तु तपसा वृद्धा देव्याः सोमप्रभा सखी ।

भिक्षवे कथयामास यथावत् सा हि नारद ॥६०॥

सोमप्रभोवाच

तपश्चर्या द्विजश्रेष्ठ पार्वत्या येन हेतुना ।

तं श्रृणुष्व त्वियं काली हरं भर्तारमिच्छति ॥६१॥

पुलस्त्य उवाच

सोमप्रभाया वचनं श्रुत्वा संकम्प्य वै शिरः ।

विहस्य च महाहासं भिक्षुराह वचस्त्विदम् ॥६२॥

भिक्षुरुवाच

वदामि ते पार्वति वाक्यमेवं केन प्रदत्ता तव बुद्धिरेषा ।

कथं करः पल्लवकोमलस्ते समेष्यते शार्वकरं ससर्पम् ॥६३॥

तथा दुकूलाम्बरशालिनी त्वं मृगारिचर्माभिवृतस्तु रुद्रः ।

त्वं चन्दनाक्ता स च भस्मभूषितो न युक्तरुपं प्रतिभाति मे त्विदम् ॥६४॥

पुलस्त्य उवाच

एवं वादिनि विप्रेन्द्र पार्वती भिक्षुमब्रवीत् ।

मा मैवं वद भिक्षो त्वं हरः सर्वगुणाधिकः ॥६५॥

शिवो वाप्यथवा भीमः सधनो निर्धनोऽपि वा ।

अलङ्कृतो वा देवेशस्तथा वाप्यनलङ्कृतः ॥६६॥

यादृशस्तादृशो वापि स मे नाथो भविष्यति ।

निवार्यतामयं भिक्षुर्विवक्षुः स्फुरिताधरः ।

न तथा निन्दकः पापी यथा श्रृण्वज्शशिप्रबे ॥६७॥

पुलस्त्य उवाच

इत्येवमुक्त्वा वरदा समुत्थातुमथैच्छत ।

ततोऽत्यजद भिक्षुरुपं स्वरुपस्थोऽभवच्छिवः ॥६८॥

भूत्वोवाच प्रिये गच्छ स्वमेव भवनं पितुः ।

तवार्थाय प्रहेष्यामि महर्षीन् हिमवदगृहे ॥६९॥

यच्चेह रुद्रमीहन्त्या मृण्मयश्चेश्वरः कृतः ।

असौ भद्रेश्वरेत्येवं ख्यातो लोके भविष्यति ॥७०॥

देवदानवगन्धर्वा यक्षाः किंपुरुषोरगाः ।

पूजयिष्यन्ति सततं मानवाश्च शुभेप्सवः ॥७१॥

इत्येवमुक्ता देवेन गिरिराजसुता मुने ।

जगामाम्बरमाविश्य स्वमेव भवनं पितुः ॥७२॥

शङ्करोऽपि महातेजा विसृज्य गिरिकन्यकाम् ।

पृथूदकं जगामाथ स्त्रानं चक्रे विधानतः ॥७३॥

ततस्तु देवप्रवरो महेश्वरः पृथूदके स्त्रानमपास्तकल्मषः ।

कृत्वा सनन्दिः सगणः सवाहनो महागिरिं मन्दरमाजगाम् ॥७४॥

आयाति त्रिपुरान्तके सह गणैर्ब्रह्मर्षिभिः सप्तभिरारोहत्पुलको बभौ गिरिवरः संहष्टचित्तः क्षणात् ।

चक्रे दिव्यफलैर्जलेन शुचिना मूलैश्च कन्ददिभिः पूजां सर्वगणेश्वरैः सह विभोरद्रिस्त्रिनेत्रस्य तु ॥७५॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP