संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ८६

श्रीवामनपुराण - अध्याय ८६

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

नमस्तेऽस्तु जगन्नाथ देवदेव नमोऽस्तु ते ।

वासुदेव नमस्तेऽस्तु बहुरुप नमोऽस्तु ते ॥१॥

एकश्रृङ्ग नमस्तुभ्यं नमस्तुभ्यं वृषाकपे ।

श्रीनिवास नमस्तेऽस्तु नमस्ते भूतभावन ॥२॥

विष्वक्सेन नमस्तुभ्यं नारायण नमोऽस्तु ते ।

ध्रुवध्वज नमस्तेऽस्तु सत्यध्वज नमोऽस्तु ते ॥३॥

यज्ञध्वज नमस्तुभ्यं धर्मध्वज नमोऽस्तु ते ।

तालध्वज नमस्तेऽ‍स्तु नमस्ते गरुडध्वज ॥४॥

वरेण्य विष्णो वैकुण्ठ नमस्ते पुरुषोत्तम ।

नमो जयन्त विजय जयानन्त पराजित ॥५॥

कृतावर्त महावर्त महादेव नमोऽस्तु ते ।

अनाद्याद्यन्त मध्यान्त नमस्ते पद्मजप्रिय ॥६॥

पुरञ्जय नमस्तुभ्यं शत्रुञ्जय नमोऽस्तु ते ।

शुभञ्जय नमस्तेऽस्तु नमस्तेऽस्तु धनञ्जय ॥७॥

सृष्टिगर्भ नमस्तुभ्यं शुचिश्रवः पृथुश्रवः ।

नमो हिरण्यगर्भाय पद्मगर्भाय ते नमः ॥८॥

नमः कमलनेत्राय कालनेत्राय ते नमः ।

कालनाभ नमस्तुभ्यं महानाभ नमो नमः ॥९॥

वृष्टिमूल महामूल मूलावास नमोऽस्तु ते ।

धर्मावास जलावास श्रीनिवास नमोऽस्तु ते ॥१०॥

धर्माध्यक्ष प्रजाध्यक्ष लोकाध्यक्ष नमो नमः ।

सेनाध्यक्ष नमस्तुभ्यं कालाध्यक्ष नमोऽस्तु ते ॥११॥

गदाधर श्रुतिधर चक्रधारिन् श्रियोधर ।

वनमालाधर हरे नमस्ते धरणीधर ॥१२॥

आर्चिषेण महासेन नमस्तेऽस्तु पुरुष्टुत ।

बहुकल्प महाकल्प नमस्ते कल्पनामुख ॥१३॥

सर्वात्मन् सर्वग विभो विरिञ्चे श्वेत केशव ।

नील रक्त महानील अनिरुद्ध नमोऽस्तु ते ॥१४॥

द्वादशात्मक कालात्मन् सामात्मन् परमात्मक ।

व्योमकात्मक सुब्रह्मन् भूतात्मक नमोऽस्तु ते ॥१५॥

हरिकेश महाकेश गुडाकेश नमोऽस्तु ते ।

मुञ्जकेश हषीकेश सर्वनाथ नमोऽस्तु ते ॥१६॥

सूक्ष्म स्थूल महास्थूल महासूक्ष्म शुभङ्कर ।

श्वेतपीताम्बरधर नीलवास नमोऽस्तु ते ॥१७॥

कुशेशय नमस्तेऽस्तु पद्मेशय जलेशय ।

गोविन्द प्रीतिकर्ता च हंस पीताम्बरप्रिय ॥१८॥

अधोक्षज नमस्तुभ्यं सीरध्वज जनार्दन ।

वामनाय नमस्तेऽस्तु नमस्ते मधुसूदन ॥१९॥

सहस्त्रशीर्षाय नमो ब्रह्मशीर्षाय ते नमः ।

नमः सहस्त्रनेत्राय सोमसूर्यानलेक्षण ॥२०॥

नमश्चाथर्वशिरसे महाशीर्षाय ते नमः ।

नमस्ते धर्मनेत्राय महानेत्राय ते नमः ॥२१॥

नमः सहस्त्रपादाय सहस्त्रभुजमन्यवे ।

नमो यज्ञवराहाय महारुपाय ते नमः ॥२२॥

नमस्ते विश्वदेवाय विश्वात्मन् विश्वसम्भव ।

विश्वरुप नमस्तेऽस्तु त्वत्तो विश्वमभूदिदम् ॥२३॥

न्यग्रोधस्त्वं महाशाखस्त्वं मूलकुसुमार्चितः ।

स्कन्धपत्राङ्कुरलतापल्लवाय नमोऽस्तु ते ॥२४॥

मूलं ते ब्राह्मणा ब्रह्मन् स्कन्धस्ते क्षत्रियाः प्रभो ।

वैश्याः शाखा दलं शूद्रा वनस्पते नमोऽस्तु ते ॥२५॥

ब्राह्मणाः साग्नयो वक्त्राः दोर्दण्डाः सायुधा नृपाः ।

पार्श्वाद् विशश्चोरुयुगाज्जाताः शूद्राश्च पादतः ॥२६॥

नेत्राद् भानुरभूत् तुभ्यं पद्भ्यां भूः श्रोत्रयोर्दिशः ।

नाभ्या ह्यभूदन्तरिक्षं शशाड्को मनसस्तव ॥२७॥

प्राणाद् वायुः समभवत् कामाद् ब्रह्मा पितामहः ।

क्रोधात् त्रिनयनो रुद्रः शीर्ष्णोः द्यौः समवर्तत ॥२८॥

इन्द्राग्नी वदनात् तुभ्यं पशवो मलसम्भवाः ।

ओषध्यो रोमसम्भूता विराजस्त्वं नमोऽस्तु ते ॥२९॥

पुष्पहास नमस्तेऽस्तु महाहास नमोऽस्तु ते ।

ॐ कारस्त्वंवषट्कारो वौषट त्वं च स्वधा सुधा ॥३०॥

स्वाहाकार नमस्तुभ्यं हन्तकार नमोऽस्तु ते ।

सर्वाकार निराकार वेदाकार नमोऽस्तु ते ॥३१॥

त्वं हि वेदमयो देवः सर्वदेवमयस्तथा ।

सर्वतीर्थमयश्चैव सर्वयज्ञमयस्तथा ॥३२॥

नमस्ते यज्ञपुरुष यज्ञभागभुजे नमः ।

नमः सहस्त्रधाराय शतधाराय ते नमः ॥३३॥

भूर्भुवः स्वः स्वरुपाय गोदायामृतदायिने ।

सुवर्णब्रह्मदात्रे च सर्वदात्रे च ते नमः ॥३४॥

ब्रह्मेशाय नमस्तुभ्यं ब्रह्मादे ब्रह्मरुपधृक् ।

परब्रह्म नमस्तेऽस्तु शब्दब्रह्म नमोऽस्तु ते ॥३५॥

विद्यास्त्वं वेद्यरुपस्त्वं वेदनीयस्त्वमेव च ।

बुद्धिस्त्वमपि बोध्यश्च बोधस्त्वं च नमोऽस्तु ते ॥३६॥

होता होमश्च हव्यं च हूयमानश्च हव्यवाद्

पाता पोता च पूतश्च पावनीयश्च ॐ नमः ॥३७॥

हन्ता च हन्यमानश्च ह्नियमाणस्त्वमेव च ।

हर्त्ता नेता च नीतिश्च पूज्यो‍ऽग्र्यो विश्वधार्यसि ॥३८॥

स्रुकस्रुवौ परधामासि कपालोलूखलोऽरणिः ।

यज्ञपात्रारणेयस्त्वमेकधा बहुधा त्रिधा ॥३९॥

यज्ञस्त्वं यजमानस्त्वमीड्यस्त्वमासि याजकः ।

ज्ञाता ज्ञेयस्तथा ज्ञानं ध्येयो ध्याताऽसि चेश्वर ॥४०॥

ध्यानयोगश्च योगी च गतिर्मोक्षो धृतिः सुखम् ।

योगाङ्गानि त्वमीशानः सर्वगस्त्वं नमोऽस्तु ते ॥४१॥

ब्रह्मा होता तथोद्गाता साम यूपोऽथ दक्षिणा ।

दीक्षा त्वं त्वं पुरोडाशस्त्वं पशुः पशुवाह्यसि ॥४२॥

गुह्यो धाता च परमः शिवो नारायणस्तथा ।

महाजनो निरयनः सहस्त्रार्केन्दुरुपवान् ॥४३॥

द्वादशारोऽथ षण्णाभिस्त्रिव्यूहो द्वियुगस्तथा ।

कालचक्रो भवानीशो नमस्ते पुरुषोत्तमः ॥४४॥

पराक्रमो विक्रमस्त्वं हयग्रीवो हरीश्वरः ।

नरेश्वरोऽथ ब्रह्मेशः सूर्येशस्त्वं नमोऽस्तु ते ॥४५॥

अश्ववक्त्रो महामेधाः शम्भुः शक्रः प्रभञ्जनः ।

मित्रावरुणमूर्तिस्त्वमूर्तिरनघः परः ॥४६॥

प्राग्वंशकायो भूतादिर्महाभूतोऽच्युतो द्विजः ।

त्वमूर्ध्वकर्त्ता ऊर्ध्वश्च ऊर्ध्ज्वरेता नमोऽस्तु ते ॥४७॥

महापातकहा त्वं च उपपातकहा तथा ।

अनीशः सर्वपापेभ्यस्त्वामहं शरणं गतः ॥४८॥

इत्येतत् परमं स्तोत्रं सर्वपापप्रमोचनम् ।

महेश्वरेण कथितं वाराणस्यां पुरा मुने ॥४९॥

केशवस्याग्रतो गत्वा स्त्रात्वा तीर्थे सितोदके ।

उपशान्तस्तथा जातो रुद्रः पापवशात् ततः ॥५०॥

एतत् पवित्रं त्रिपुरघ्रभाषितं पठन् नरो विष्णुपरो महर्षे ।

विमुक्तपापो ह्युपशान्तमूर्तिः सम्पूज्यते देववरैः प्रसिद्धैः ॥५१॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP