संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय २५

श्रीवामनपुराण - अध्याय २५

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


ब्रह्मोवाच

यदर्थमिह संप्राप्ता भवन्तः सर्व एव हि ।

चिन्तयाम्यहमप्यग्रे तदर्थं च महाबलाः ॥१॥

भविष्यन्ति च वः सर्वं काङ्क्षितं यत् सुरोत्तमाः ।

बलेर्दानवमुख्यस्य योऽस्य जेता भविष्यति ॥२॥

न केवलं सुरादीनां गतिर्मम स विश्वकृत् ।

त्रैलोक्यस्यापि नेता च देवानामपि स प्रभुः ॥३॥

यः प्रभुः सर्वलोकानां विश्वेराश्च सनातनः ।

पूर्वजोऽयं सदाप्याहुरादिदे वं सनातनम् ॥४॥

तं देवापि महात्मानं न विदुः कोऽप्यसाविति ।

देवानस्मान् श्रुतिं विश्वं स वेत्ति पुरुषोत्तमः ॥५॥

तस्यैव तु प्रसादेन प्रवक्ष्ये परमां गतिम् ।

यत्र योगं समास्थाय तपश्चरति दुश्चरम् ॥६॥

क्षीरोदस्योत्तरे कूले उदीच्यां दिशि विश्वकृत् ।

अमृतं नाम परमं स्थानमाहुर्मनीषिणः ॥७॥

भवन्तस्तत्र वै गत्वा तपसा शंसितव्रताः ।

अमृतं स्थानमासाद्य तपश्चरत दुश्चरम् ॥८॥

ततः श्रोष्यथ संघुष्टां स्त्रिग्धगम्भीरनिः स्वनाम् ।

उष्णान्ते तोयदस्येव तोयपूर्णस्य निः स्वनम् ॥९॥

रक्तां पुष्टाक्षरां रम्यामभयां सर्वदा शिवाम् ।

वाणीं परमसंस्कारां वदतां ब्रह्मवादिनाम् ॥१०॥

दिव्यां सत्यकरीं सत्यां सर्वकल्मषनाशिनीम् ।

सर्वदेवाधिदेवस्य ततोऽसौ भावितात्मनः ॥११॥

तस्य व्रतसमाप्त्यां तु योगव्रतविसर्जने ।

अमोघं तस्य देवस्य विश्वतेजो महात्मनः ॥१२॥

कस्य किं वो वरं देवा ददामि वरदः स्थितः ।

स्वागतं वः सुरश्रेष्ठा मत्समीपमुपागताः ॥१३॥

ततोऽदितिः कश्यपश्च गृह्णीयातां वरं तदा ।

प्रणम्य शिरसा पादौ तस्मै देवाय धीमते ॥१४॥

भगवानेव नः पुत्रो भवत्विति प्रसीद नः ।

उक्तश्च परया वाचा तथाऽस्त्विति स वक्ष्यति ॥१५॥

देवा ब्रुवन्ति ते सर्वे कश्यपोऽदितिरेव च ।

तथास्त्विति सुराः सर्वे प्रणम्य शिरसा प्रभुम् ।

श्वेतद्वीपं समुद्दिश्य गताः सौम्यदिशं प्रति ॥१६॥

तेऽचिरेणैव संप्राप्ताः क्षीरोदं सरितां पतिम् ।

यथोद्दिष्टं भगवता ब्रह्मणा सत्यवादिना ॥१७॥

ते क्रान्ताः सागरान् सर्वान् पर्वतांश्च सकाननान् ।

नदीश्च विविधा दिव्याः पृथिव्यां ते सुरोत्तमाः ॥१८॥

अपश्यन्त तमो घोरं सर्वसत्त्वविवर्जितम् ।

अभास्करममर्यादं तमसा सर्वतो वृतम् ॥१९॥

अमृतं स्थानमासाद्य कश्यपेन महात्मना ।

दीक्षिताः कामदं दिव्यं व्रतं वर्षसहस्त्रकम् ॥२०॥

प्रसादार्थं सुरेशाय तस्मै योगाय धीमते ।

नारायणाय देवाय सहस्त्राक्षाय भूतये ॥२१॥

ब्रह्मचर्चेण मौनेन स्थाने वीरासनेन च ।

क्रमेण च सुराः सर्वे तप उग्रं समास्थिताः ॥२२॥

कश्यपस्तत्र भगवान् प्रसादार्थं महात्मनः ।

उदीरयत वेदोक्तं यमाहुः परमं स्तवम् ॥२३॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP