संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ४९

श्रीवामनपुराण - अध्याय ४९

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


मार्कण्डेय उवाच

 

चतुर्मुखानामुत्पत्तिं विस्तरेण ममानघ ।

तथा ब्रह्मेश्वराणां च श्रोतुमिच्छा प्रवर्तते ॥१॥

सनत्कुमार उवाच

श्रृणु सर्वमशेषेण कथयिष्यामि तेऽनघ ।

ब्रह्मणः स्त्रष्टुकामस्य यद वृत्तं पद्मजन्मनः ॥२॥

उत्पन्न एव भगवान् ब्रह्मा लोकपितामहः ।

ससर्ज सर्वभूतानि स्थावराणि चराणि च ॥३॥

पुनश्चिन्तयतः सृष्टिं जज्ञे कन्या मनोरमा ।

नीलोत्पलदलश्यामा तनुमध्या सुलोचना ॥४॥

तां दृष्ट्वाभिमतां ब्रह्मा मैथुनायाजुहाव ताम् ।

तेन पापेन महता शिरोऽशीर्यत वेधसः ॥५॥

तेन शीर्णेन स ययौ तीर्थं त्रैलोक्यविश्रुतम् ।

सान्निहत्यं सरः पुण्यं सर्वपापक्षयावहम् ॥६॥

तत्र पुण्ये स्थाणुतीर्थे ऋषिसिद्धनिषेविते ।

सरस्वत्युत्तरे तीरे प्रतिष्ठाप्य चतुर्मुखम् ॥७॥

आराधयामास तदा धूपैर्गन्धैर्मनोरमैः ।

उपहारैस्तथा हद्यै रौद्रसूक्तैर्दिने दिने ॥८॥

तस्यैवं भक्तियुक्तस्य शिवपूजापरस्य च ।

स्वयमेवाजगामाथ भगवान् नीललोहितः ॥९॥

तमागतं शिवं दृष्ट्वा ब्रह्मा लोकपितामहः ।

प्रणम्य शिरसा भूमौ स्तुतिं तस्य चकार ह ॥१०॥

ब्रह्मोवाच

नमस्तेऽस्तु महादेव भूतभव्य भवाश्रय ।

नमस्ते स्तुतिनित्याय नमस्त्रैलोक्यपालिने ॥११॥

नमः पवित्रदेहाय सर्वकल्मषनाशिने ।

चराचरगुरो गुह्यगुह्यानां च प्रकाशकृत् ॥१२॥

रोगा न यान्ति भिषजैः सर्वरोगविनाशन ।

रौरवाजिनसंवीत वीतशोक नमोऽस्तु ते ॥१३॥

वारिकल्लोलसंक्षुब्धमहाबुद्धिविघट्टिने ।

त्वन्नामजापिनो देव न भवन्ति भवाश्रयाः ॥१४॥

नमस्ते नित्यनित्याय नमस्त्रैलोक्यपालन ।

शंकरायाप्रमेयाय व्याधीनां शमनाय च ॥१५॥

परायापरिमेयाय सर्वभूतप्रियाय च ।

योगेश्वराय देवाय सर्वपापक्षयाय च ॥१६॥

नमः स्थाणवे सिद्धाय सिद्धवन्दिस्तुताय च ।

भूतसंसारदुर्गाय विश्वरुपाय ते नमः ॥१७॥

फणीन्द्रोक्तमहिम्ने ते फणीन्द्राङ्गदधारिणे ।

फणीन्द्रवरहाराय भास्कराय नमो नमः ॥१८॥

एवं स्तुतो महादेवो ब्राह्मणं प्राह शङ्क्तरः ।

न च मन्युस्त्वया कार्यों भाविन्यर्थे कदाचन ॥१९॥

पुरा वराहकल्पे ते यन्मयाऽपहतं शिरः ।

चतुर्मुखं च तदभून्न कदाचिन्नशिष्यति ॥२०॥

अस्मिन् सान्निहिते तीर्थ लिङ्गानि म भक्तितः ।

प्रतिष्ठाय विमुक्तस्वं सर्वपापैर्भविषसि ॥२१॥

सृष्टिकामेन च पुरा त्वयाऽहं प्रेरितः किल ।

तेनाहं त्वां तथेत्युक्त्वा भूतानां देशवर्तिवत् ॥२२॥

दीर्घकालं तपस्तप्त्वा मग्नः संनिहिते स्थितः ।

सुसमान्तं त्वं तथेत्युक्त्वा भूतानां देशवर्विवत् ॥२३॥

स्त्रष्टारं सर्वभूतानां मनसा कल्पितं त्वया ।

सोऽब्रवीत् त्वां गदादा दृष्ट्वा मां मग्नं तत्र चाम्भासि ॥२४॥

यदि मे नाग्रजस्त्वन्यस्ततः स्त्रक्ष्याम्यहं प्रजाः ।

त्वयैवोक्तश्च नैवास्ति त्वदन्यः पुरुषोऽग्रजः ॥२५॥

स्थाणुरेष जले मग्नो विवशः कुरु मद्धितम् ।

स सर्वभूतानसृजद दक्षादींश्च प्रजापतीन् ॥२६॥

यैरिमं प्रकरोत् सर्वं भूतग्रामं चतुर्विधम् ।

ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् ॥२७॥

बिभक्षयिषवो ब्रह्मन् सहसा प्राद्रवंस्तथा ।

स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् ॥२८॥

अथासां च महावृत्तिः प्रजानां संविधीयताम् ।

दत्तं ताभ्यस्त्वया ह्यन्नं स्थावराणां महौषधीः ॥२९॥

जङ्गमानि च भूतानि दुर्बलानि बलीयसाम् ।

विहितान्नाः प्रजाः सर्वाः पुनर्जग्मुर्यथागतम् ॥३०॥

ततो ववृधिरे सर्वाः प्रीतियुक्ताः परस्परम् ।

भूतग्रामे विवृद्धे तु तुष्टे लोकगुरौ त्वयि ॥३१॥

समुत्तिष्ठञ्जलात् तस्मात् प्रजाः संदृष्टवानहम् ।

ततोऽहं ताः प्रजा दृष्ट्वा विहिताः स्वेन तेजसा ॥३२॥

क्रोधेन महता युक्तो लिङ्गमुत्पाट्य चाक्षिपम् ।

तत् क्षिप्तं सरसो मध्ये ऊर्ध्वमेव यदा स्थितम् ॥३३॥

तदा प्रभृति लोकेषु स्थाणुरित्येष विश्रुतः ।

सकृद दर्शनमात्रेण विमुक्तः सर्वकिल्बिषैः ॥३४॥

प्रयाति मोक्षं परमं यस्मान्नावर्तते पुनः ।

यश्चेह तीर्थे निवसेत् कृष्णाष्टम्यां समाहितः ॥३५॥

स मुक्तः पातकैः सर्वैरगम्यागमनोद्भवैः ।

इत्युक्त्वा भगवान् देवस्तत्रैवान्तरधीयत ॥३६॥

ब्रह्मा विशुद्धपापस्तु पूज्यं देवं चतुर्मुखम् ।

लिङ्गानि देवदेवस्य ससृजे सरमध्यतः ॥३७॥

आद्यं ब्रह्मसरः पुण्यं हरिपार्श्वे प्रतिष्ठितम् ।

द्वितीयं ब्रह्मसदनं स्वकीये ह्याश्रमे कृतम् ॥३८॥

तस्यैव पूर्वदिग्भागे तृतीयं च प्रतिष्ठितम् ।

चतुर्थं ब्रह्मणा लिङ्गं सरस्वत्यास्तटे कृतम् ॥३९॥

एतानि ब्रह्मतीर्थानि पुण्यानि पावनानि च ।

ये पश्यन्ति निराहारास्ते यान्ति परमां गतिम् ॥४०॥

कृते युगे हरेः पार्श्वे त्रेतायां ब्रह्मणाश्रमे ।

द्वापरे तस्य पूर्वेण सरस्वत्यास्तटे कलौ ॥४१॥

एतानि पूजयित्व च दृष्ट्वा भक्तिसमन्विताः ।

विमुक्ताः कलुषैः सर्वैः प्रयान्ति परमां गतिम् ॥४२॥

सृष्टिकाले भगवता पूजितस्तु महेश्वरः ।

सरस्वत्युत्तरे तीरे नाम्ना ख्यातश्चतुर्मुखः ॥४३॥

तं प्रणम्य श्रद्दधानो मुच्यते सर्वकिल्बिषैः ।

लोलासंकरसंभूतैस्तथा वैभाण्डसंकरैः ॥४४॥

तथैव द्वापरे प्राप्ते स्वाश्रमे पूज्य शङ्करम् ।

विमुक्तो राजसैर्भावैर्वर्णसंकरसम्भवैः ॥४५॥

ततः कृष्णचतुर्दश्यां पूजयित्वा तु मानवः ।

विमुक्तः पातकैः सर्वैरभोज्यस्यान्नसम्भवैः ॥४६॥

कलिकाले तु संप्राप्ते वसिष्ठाश्रममास्थितः ।

चतुर्मुखं स्थापयित्वा ययौ सिद्धिमनुत्तमाम् ॥४७॥

तत्रापि ये निराहाराः श्रद्दधाना जितेन्द्रियाः ।

पूजयन्ति महादेवं ते यान्ति परमं पदम् ॥४८॥

इत्येतत् स्थाणुतीर्थस्य माहात्म्यं कीर्त्तितं तव ।

यच्छुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः ॥४९॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP