संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ९४

श्रीवामनपुराण - अध्याय ९४

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


बलिरुवाच

भवता कथितं सर्वं समाराध्य जनार्दनम् ।

या गतिः प्राप्यते लोके तां मे वक्तुमिहार्हसि ॥१॥

केनार्चनेन देवस्य प्रीतिः समुपजायते ।

कानि दानानि शस्तानि प्रीणनाय जगदगुरोः ॥२॥

उपवासादिकं कार्यं कस्यां तिथ्यां महोदयम् ।

कानि पुण्यानि शस्तानि विष्णोस्तुष्टिप्रदानि वै ॥३॥

यच्चान्यदपि कर्त्तव्यं हष्टरुपैरनालसैः ।

तदप्यशेषं दैत्येन्द्र ममाख्यातुमिहार्हसि ॥४॥

प्रह्लाद उवाच

श्रद्दधानैर्भक्तिपरैर्यान्युद्दिश्य जनार्दनम् ।

बले दानानि दीयन्ते तानूचुर्मुनयोऽक्षयान् ॥५॥

ता एव तिथयः शस्ता यास्वभ्यर्च्य जगप्ततिम् ।

तच्चित्तस्तन्मयो भूत्वा उपवासी नरो भवेत् ॥६॥

पूजितेषु द्विजेन्द्रेषु पूजितः स्याज्जनार्दनः ।

एतान् द्विषन्ति ये मूढास्ते यान्ति नरकं ध्रुवम् ॥७॥

तानर्चयेन्नरो भक्त्या ब्राह्मणान् विष्णुतत्परः ।

एवमाह हरिः पूर्वं ब्राह्मणा मामकी तनुः ॥८॥

ब्राह्मणो नावमन्तव्यो बुधो वाप्यबुधोऽपि वा ।

सोऽपि दिव्या तनुर्विष्णोस्तस्मात् तामर्चयेन्नरः ॥९॥

तान्येव च प्रशस्तानि कुसुमानि महासुर ।

यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च ॥१०॥

विशेषतः प्रवक्ष्यामि पुष्पाणि तिथयस्तथा ।

दानानि च प्रशस्तानि माधवप्रीणनाय तु ॥११॥

जाती शताह्वा सुमनाः कुन्दं बहुपुटं तथा ।

बाणं च चम्पकाशोकं करवीरं च यूथिका ॥१२॥

पारिभद्रं पाटला च बकुलं गिरिशालिनी ।

तिलकं च जपाकुसुमं पीतकं नागरं त्वपि ॥१३॥

एतानि हि प्रशस्तानि कुसुमान्यच्युतार्चने ।

सुरभीणि तथान्यानि वर्जयित्वा तु केतकीम् ॥१४॥

बिल्वपत्रं शमीपत्रं पत्रं भृड्गमृगाड्कयोः ।

तमालामलकीपत्रं शस्तं केशवपूजने ॥१५॥

येषामपि हि पुष्पाणि प्रशस्तान्यच्युतार्चने ।

पल्लवान्यपि तेषां स्युः पत्राण्यर्चाविधौ हरेः ॥१६॥

वीरुधां च प्रवालेन बर्हिषा चार्चयेत्तथा ।

नानारुपैश्चाम्बुभवैः कमलेन्दीवरादिभिः ॥१७॥

प्रवालैः शुचिभिः श्लक्ष्णैर्जलप्रक्षालितैर्बले ।

वनस्पतीनामर्च्येत तथा दूर्वाग्रपल्लवैः ॥१८॥

चन्दनेनानुलिम्पेत कुड्कुमेन प्रयत्नतः ।

उशीरपद्मकाभ्यां च तथा कालीयकादिना ॥१९॥

महिषाख्यं कणं दारु सिह्वकं सागरुं सिता ।

शड्खं जातीफलं श्रीशे धूपानि स्युः प्रियाणि वै ॥२०॥

हविषा संस्कृता ये तु यवगोधूमशालयः ।

तिलमुदगादयो माषा व्रीहयश्च प्रिया हरेः ॥२१॥

गोदानानि पवित्राणि भूमिदानानि चानघ ।

वस्त्रान्नस्वर्णदानानि प्रीतये मधुघातिनः ॥२२॥

माघमासे तिला देयास्तिलधेनुश्च दानव ।

इन्धनादीनि च तथा माधवप्रीणनाय तु ॥२३॥

फाल्गुने व्रीहयो मुद्गा वस्त्रकृष्णाजिनादिकम् ।

गोविन्दप्रीणनार्थाय दातव्यं पुरुषर्षभैः ॥२४॥

चैत्रे चित्राणि वस्त्राणि शयनान्यासनानि च ।

विष्णोः प्रीत्यर्थमेतानि देयानि ब्राह्मणेष्वथ ॥२५॥

गन्धमाल्यानि देयानि वैशाखे सुरभीणि वै ।

देयानि द्विजमुख्योभ्यो मधुसूदनतुष्टये ॥२६॥

उदकुम्भाम्बुधेनुं च तालवृन्तं सुचन्दनम् ।

त्रिविक्रमस्य प्रीत्यर्थं दातव्यं साधुनिः सदा ॥२७॥

उपानद्युगलं छत्रं लवणामलकादिकम् ।

आषाढे वामनप्रीत्यै दातव्यानि तु भक्तितः ॥२८॥

घृतं च क्षीरकुम्भाश्च घृतधेनुफलानि च ।

श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता ॥२९॥

मासि भाद्रपदे दद्यात् पायसं मधुसर्पिषी ।

हषीकेशप्रीणनार्थं लवणं सगुडोदनम् ॥३०॥

तिलास्तुरड्गं वृषभं दधि ताम्रायसादिकम् ।

प्रीत्यर्थं पद्मनाभस्य देयमाश्वयुजे नरैः ॥३१॥

रजतं कनकं दीपान् मणिमुक्ताफलादिकम् ।

दामोदरस्य तुष्टयर्थं प्रदद्यात् कार्तिके नरः ॥३२॥

खरोष्ट्राश्वतरान् नागान् यानयुग्यमजाविकम् ।

दातव्यं केशवप्रीत्यै मासि मार्गशिरे नरैः ॥३३॥

प्रासादनगरादीनि गृहप्रावरणादिकम् ।

नारायणस्य तुष्टयर्थं पौषे देयानि भक्तितः ॥३४॥

दासीदासमलड्कारमन्नं षड्रससंयुतम् ।

पुरुषोत्तमस्य तुष्टयर्थं प्रदेयं सार्वकालिकम् ॥३५॥

यद्यदिष्टतमं किंचिद्यद्वाप्यस्ति शुचि गृहे ।

तत्तद्धि देयं प्रीत्यर्थं देवदेवाय चक्रिणे ॥३६॥

यः कारयेन्मन्दिरं केशवस्य पुण्याँल्लोकान् स जयेच्छाश्वतान् वै ।

दत्त्वारामान् पुष्पफलाभिपन्नान् भोगान् भुड्क्ते कामतः श्लाघनीयान् ॥३७॥

पितामहस्य पुरतः कुलान्यष्टौ तु यानि च ।

तारयेदात्मना सार्धं विष्णोर्मन्दिकारकः ॥३८॥

इमाश्च पितरो दैत्य गाथा गायन्ति योगिनः ।

पुरतो यदुसिंहस्य ज्यामघस्य तपस्विनः ॥३९॥

अपि नः स कुले कश्चिद विष्णुभक्तो भविष्यति ।

हरिमन्दिरकर्ता यो भविष्यति शुचिव्रतः ॥४०॥

अपि नः सन्ततौ जायेद विष्ण्वालयविलेपनम् ।

सम्मार्जनं च धर्मात्मा करिष्यति च भक्तितः ॥४१॥

अपि नः सन्ततौ जातौ ध्वजं केशवमन्दिरे ।

दास्यते देवदेवाय दीपं पुष्पानुलेपनम् ॥४२॥

महापातकयुक्तो वा पातकी चोपपातकी ।

विमुक्तपापो भवति विष्णवायतनचित्रकृत् ॥४३॥

इत्थं पितृणां वचनं श्रुत्वा नृपतिसत्तमः ।

चकारायतनं भूम्यां स्वयं च लिम्पतासुर ॥४४॥

विभूतिभिः केशवस्य केशवाराधने रतः ।

नानाधातुविकारैश्च पञ्चवर्णैश्च चित्रकैः ॥४५॥

ददौ दीपानि विधिवद् वासुदेवालये वले ।

सुगन्धितैलपूर्णानि घृतपूर्णानि च स्वयम् ॥४६॥

नानावर्णा वैजयन्त्यो महारजनरञ्जिताः ।

मञ्जिष्ठा नवरड्गीयाः श्वेतपाटलिकाश्रिताः ॥४७॥

आरामा विविधा हद्याः पुष्पाढ्याः फलशालिनः ।

लतापल्लवसंछन्ना देवदारुभिरावृताः ॥४८॥

करिताश्च महामञ्चाधिष्ठिताः कुशलैर्जनैः ।

पौरोगवविधानज्ञै रत्नसंस्कारिभिर्दृढैः ॥४९॥

तेषु नित्यं प्रपूज्यन्ते यतयो ब्रह्मचारिणः ।

श्रोत्रिया ज्ञानसम्पन्ना दीनान्धविकलादवः ॥५०॥

इत्थं स नृपतिः कृत्वा श्रद्दधानो जितेन्द्रियः ।

ज्यामधो विष्णुनिलयं गत इत्यनुशुश्रुमः ॥५१॥

तमेव चाद्यापि बले मार्गं ज्यामघकारितम् ।

व्रजन्ति नरशार्दूल विष्णुलोकजिगीषवः ॥५२॥

तस्मात् त्वमपि राजेन्द्र कारयस्वालयं हरेः ।

तमर्चयस्व यत्नेन ब्राह्मणामश्च बहुश्रुतान् ।

पौराणिकान् विशेषेण सदाचाररताञ् शुचीन् ॥५३॥

वासोभिर्भूषणै रत्नैर्गोभिर्भूकनकादिभिः ।

विभवे सति देवस्य प्रीणनं कुरु चक्रिणः ॥५४॥

एवं क्रियायोगरतस्य तेऽद्य नूनं मुरारिः शुभदो भविष्यति ।

नरा न सीदन्ति बले समाश्रिता विभुं जगन्नाथमनन्तमच्युतम् ॥५५॥

पुलस्त्य उवाच

इत्येवमुक्त्वा वचनं दितीश्वरो वैरोचनं सत्यमनुत्तमं हि ।

सम्पूजितस्तेन विमुक्तिमाययौ सम्पूर्णकामो हरिपादभक्तः ॥५६॥

गते हि तस्मिन् मुदिते पितामहे बलेर्बभौ मन्दिरमिन्दुवर्णम् ।

महेन्द्रशिल्पिप्रवरोऽथ केशवं स कारयामास महामहीयान् ॥५७॥

स्वयं स्वभार्यासहितश्चकार देवालये मार्जनलेपनादिकाः ।

क्रिया महात्मा यशवर्कराद्या बलिं चकाराप्रतिमां मधुद्रुहः ॥५८॥

दीपप्रदानं स्वयमायताक्षी विन्ध्यावली विष्णुगृहे चकार ।

गेयं स धर्म्यश्रवणं च धीमान् पौराणिकैर्विप्रवरैकारयत् ॥५९॥

तथाविधस्यासुरपुङ्गवस्य धर्म्ये सुमार्गे प्रतिसंस्थितस्य ।

जगत्पतिर्दिव्यवपुर्जनार्दनस्तस्थौ महात्मा बलिरक्षणाय ॥६०॥

सूर्यायुताभं मुसलं प्रगृह्य निघ्नन् स दुष्टानरियूथपालान् ।

द्वारि स्थितो न प्रददौ प्रवेशं प्राकारगुप्ते बलिनो गृहे तु ॥६१॥

द्वारि स्थिते धातरि रक्षपाले नारायणे सर्वगुणाभिरामे ।

प्रासादमध्ये हरिमीशितारमभ्यर्चयामास सुरर्षिमुख्यम् ॥६२॥

स एवमास्ते सुरराड् बलिस्तु समर्चयन् वै हरिपादपड्कजौ ।

सस्मार नित्यं हरिभाषितानि स तस्य जातो विनयाड्कुशस्तु ॥६३॥

इदं च वृत्तं स पपाठ दैत्यराट् स्मरन् सुवाक्यानि गुरोः शुभानि ।

तथ्यानि पथ्यानि परत्र चेह पितामहस्येन्द्रसमस्य वीरः ॥६४॥

ये वृद्धवाक्यानि समाचरन्ति श्रुत्वा दुरुक्तान्यपि पूर्वतस्तु ।

स्त्रिग्धानि पश्चान्नवनीतशुद्धा मोदन्ति ते नात्र विचारमस्ति ॥६५॥

आपद्भुजंगदष्टस्य मन्त्रहीनस्य सर्वदा ।

वृद्धवाक्यौषधा नूनं कुर्वन्ति किल निर्विषम् ॥६६॥

वृद्धवाक्यामृतं पीत्वा तदुक्तमनुमान्य च ।

या तृप्तिजायते पुंसां सोमपाने कुतस्तथा ॥६७॥

आपत्तौ पतितानां येषां वृद्धा न सन्ति शास्तारः ।

ते शोच्या बन्धूनां जीवन्तोऽपीह मृततुल्याः ॥६८॥

आपदग्राहगृहीतानां वृद्धाः सन्ति न पण्डिताः ।

येषां मोक्षयितारो वै तेषां शान्तिर्न विद्यते ॥६९॥

आपज्जलनिमग्नानां हियतां व्यसनेर्मिभिः ।

वृद्धवाक्यैर्विना नूनं नैवोत्तारं कथंचन ॥७०॥

तस्माद यो व्रुद्धवाक्यानि श्रृणुयाद विदधाति च ।

स सद्यः सिद्धिमाप्नोति यथा वैरोचनो बलिः ॥७१॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP