संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अघ्याय ६९

श्रीवामनपुराण - अघ्याय ६९

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

ततः स्वसैन्यमालक्ष्य निहतं प्रमथैरथ ।

अन्धकोऽभ्येत्य शुक्रं तु इदं वचनमब्रवीत् ॥१॥

भगवंस्त्वां समाश्रित्य वयं बाधाम देवताः ।

अथान्यानपि विप्रर्षे गन्धर्वसुरकिन्नरान् ॥२॥

तदियं पश्य भगवन् मया गुप्ता वरुथिनी ।

अनाथेव यथा नारी प्रमथैरपि काल्यते ॥३॥

कुजम्भाद्याश्च निहता भ्रातरो मम भार्गव ।

अक्षयाः प्रमथाश्चामी कुरुक्षेत्रफलं यथा ॥४॥

तस्मात् कुरुष्व श्रेयो नो न जयेम यथा परैः ।

जयेम च परान् युद्धे तथा त्वं कर्तुमर्हसि ॥५॥

शुक्रोऽन्धकवचः श्रुत्वा सान्त्वयन् परमाद्भुतम् ।

वचनं प्राह देवर्षे ब्रह्मर्षिदानवेश्वरम् ।

त्वद्धितार्थं यतिष्यामि करिष्यामि तव प्रियम् ॥६॥

इत्येवमुक्त्वा वचनं विद्यां संजीवनीं कविः ।

आवर्तयामास तदा विधानेन शुचिव्रतः ॥७॥

तस्यामावर्त्यमानायां विद्यायामसुरेश्वराः ।

ये हताः प्रथमं युद्धे दानवास्ते समुत्थिताः ॥८॥

कुजम्भादिषु दैत्येषु भूय एवोत्थितेष्वथ ।

युद्धायाभ्यागतेष्वेव नन्दी शङ्करमब्रवीत् ॥९॥

महादेव वचो मह्यं श्रृणु त्वं परमाद्भुतम् ।

अविचिन्त्यमसह्यं च मृतानां जीवनं पुनः ॥१०॥

ये हताः प्रमथैर्दैत्या यथाशक्त्या रणाजिरे ।

ते समुज्जीविता भूयो भार्गवेणाथ विद्यया ॥११॥

तदिदं तैर्महादेव महत्कर्मकृतं रणे ।

संजातं स्वल्पमेवेश शुक्रविद्याबलाश्रयात् ॥१२॥

इत्येवमुक्ते वचने नन्दिना कुलनन्दिना ।

प्रत्युवाच प्रभुः प्रीत्या स्वार्थसाधनमुत्तमम् ॥१३॥

गच्छ शुक्रं गणपते ममान्तिकमुपानय ।

अहं तं संयमिष्यामि यथायोगं समेत्य हि ॥१४॥

इत्येवमुक्तो रुद्रेण नन्दी गणपतिस्ततः ।

समाजगाम दैत्यानां चमूं शुक्रजिघृक्षया ॥१५॥

तं ददर्शासुरश्रेष्ठो बलवान् हयकन्धरः ।

संरुरोध तदा मार्गं सिंहस्येव पशुर्वने ॥१६॥

समुपेत्याहनन्नन्दी वज्रेण शतपर्वणा ।

स पपाताथ निःसंज्ञो ययौ नन्दी ततस्त्वरन् ॥१७॥

ततः कुजम्भो जम्भश्च बलो वृत्रस्त्वयः शिराः ।

पञ्च दानवशार्दूला नन्दिनं समुपाद्रवन् ॥१८॥

तथाऽन्ये दानवश्रेष्ठा मयह्लादपुरोगमाः ।

नानाप्रहरणा युद्धे गणनाथमभिद्रवन् ॥१९॥

ततो गणानामधिपं कुटयमानं महाबलैः ।

समपश्यन्त देवास्तं पितामहपुरोगमाः ॥२०॥

तं दृष्ट्वा भगवान् ब्रह्मा प्राह शक्रपुरोगमान् ।

साहाय्यं क्रियतां शम्भोरेतदन्तरमुत्तमम् ॥२१॥

पितामहोक्तं वचनं श्रुत्वा देवाः सवासवाः ।

समापतन्त वेगेन शिवसैन्यमथाम्बरात् ॥२२॥

तेषामापततां वेगः प्रमथानां बले बभौ ।

आपगानां महावेगं पतन्तीनां महार्णवे ॥२३॥

ततो हलहलाशब्दः समजायत चोभयोः ।

बलयोर्घोरसंकाशो सुरप्रमथयोरथ ॥२४॥

तमन्तरमुपागम्य नन्दी संगृह्य वेगवान् ।

रथाद भार्गवमाक्रामत् सिंहः क्षुद्र मृगं यथा ॥२५॥

तमादाय हराभ्याशमागमद गणनायकः ।

निपात्य रक्षिणः सर्वानथ शुक्रं न्यवेदयत् ॥२६॥

तमानीतं कविं शर्वः प्राक्षिपद वदने प्रभुः ।

भार्गवं त्वावृततनुं जठरे स न्यवेशयत् ॥२७॥

स शम्भुना कविश्रेष्ठो ग्रस्तो जठरमास्थितः ।

तुष्टाव भगवन्तं तं मुनिर्वाग्भिरथादरात् ॥२८॥

शुक्र उवाच

वरदाय नमस्तुभ्यं हराय गुणशालिने ।

शङ्कराय महेशाय त्र्यम्बकाय नमो नमः ॥२९॥

जीवनाय नमस्तुभ्यं लोकनाथ वृषाकपे ।

मदनाग्ने कालशत्रो वामदेवाय ते नमः ॥३०॥

स्थाणवे विश्वरुपाय वामनाय सदागते ।

महादेवाय शर्वाय ईश्वराय नमो नमः ॥३१॥

त्रिनयन हर भव शङ्कर उमापते जीमूतकेतो गुहागृह श्मशाननिरत भूतिविलेपन शूलपाणे पशुपते गोपते तत्पुरुषसत्तम नमो नमस्ते ।

इत्थं स्तुतः कविवरेण हरोऽथ भक्त्या प्रीतो वरं वरय दद्मि तवेत्युवाच ।

स प्राह देववर देहि वरं ममाद्य यद्वै तवैव जठरात् प्रतिनिर्गमोऽस्तु ॥३२॥

ततो हरोऽक्षीणि तदा निरुध्य प्राह द्विजेन्द्राद्य विनिर्गमस्व ।

इत्युक्तमात्रो विभुना चचार देवोदरे भार्गवपुङ्गवस्तु ॥३३॥

परिभ्रमन् ददर्शार्थ शम्भोरेवोदरे कविः ।

भुवनार्णवपातालान् वृत्तान् स्थावरजङ्गमैः ॥३४॥

आदित्यान् वसवो रुद्रान् विश्वेदेवान् गणांस्तथा ।

यक्षान् किंपुरुषाद्यादीन् गन्धर्वाप्सरसां गणान् ॥३५॥

मुनीन् मनुजसाध्यांश्च पशुकीटपिपीलिकान् ।

वृक्षगुल्मान् गिरीन् वल्ल्यः फलमूलौषधानि च ॥३६॥

स्थलस्थांश्च जलस्थांश्चानिमिषान्निमिषानपि ।

चतुष्पदान् सद्विपदान् स्थावराञ् जङ्गमानपि ॥३७॥

अव्यक्तांश्चैव व्यक्तांश्च सगुणान्निर्गुणानपि ।

स दृष्ट्वा कौतुकाविष्टः परिबभ्राम भार्गवः ।

तत्रासतो भार्गवस्य दिव्यः संवत्सरो गतः ॥३८॥

न चान्तमलभद ब्रह्मंस्ततः श्रान्तोऽभवत् कविः ।

स श्रान्तं वीक्ष्य चात्मानं नालभन्निर्गभं वशी ।

भक्तिनम्रो महादेवं शरणं समुपागमत् ॥३९॥

शुक उवाच

विश्वरुप महारुप विश्वरुपाक्षसूत्रधृक् ।

सहस्त्राक्ष महादेव त्वामहं शरणं गतः ॥४०॥

नमोऽस्तु ते शङ्कर शर्व शम्भो सहस्त्रनेत्राङ्घ्रिभुजङ्गभूषण ।

दृष्टैव सर्वान् भुवनांस्तवोदरे श्रान्तो भवन्तं शरणं प्रपन्नः ॥४१॥

इत्येवमुक्ते वचने महात्मा शम्भुर्वचः प्राह ततो विहस्य ।

निर्गच्छ पुत्रोऽसि ममाधुना त्वं शिश्नेन भो भार्गववंशचन्द्र ॥४२॥

नाम्ना तु शुक्रेति चराचरास्त्वां स्तोष्यन्ति नैवात्र विचारमन्यत् ।

इत्येवमुक्त्वा भगवान् मुमोच शिश्नेन शुक्रं स च निर्जगाम ॥४३॥

विनिर्गतो भार्गववंशचन्द्रः शुक्रत्वमापद्य महानुभावः ।

प्रणम्य शम्भुं स जगाम तूर्णं महासुराणां बलमुत्तमौजाः ॥४४॥

भार्गवे पुनरायाते दानवा मुदिताभवन् ।

पुनर्युद्धाय विदधुर्मतिं सह गणैश्वरैः ॥४५॥

गणेश्वरास्तानसुरान् सहामरगणैरथ ।

युयुधः संकुलं युद्धं सर्व एव जयेप्सवः ॥४६॥

ततोऽसुरगणानां च देवतानां च युध्यताम् ।

द्वन्द्वयुद्धं समभवद् घोररुपं तपोधन ॥४७॥

अन्धको नन्दिनं युद्धे शङ्कुकर्णं त्वयः शिराः ।

कुम्भध्वजं बलिर्धीमान् नन्दिषेणं विरोचनः ॥४८॥

अश्वग्रीवो विशाखं च शाखो वृत्रमयोधयत् ।

बाणस्तथा नैगमेयं बलं राक्षसपुङ्गवः ॥४९॥

विनायको महावीर्यः परश्वधधरो रणे ।

संक्रुद्धो राक्षसश्रेष्ठं तुहुण्डं समयोधयत् ।

दुर्योधनश्च बलिनं घण्टाकर्णमयोधयत् ॥५०॥

हस्ती च कुण्डजठरं ह्लादो वीरं घटोदरम् ।

एते हि बलिनां श्रेष्ठा दानवाः प्रमथास्तथा ।

संयोधयन्ति देवर्षे दिव्याब्दानां शतानि षट् ॥५१॥

शतक्रतुमथायान्तं वज्रपाणिमभिस्थितम् ।

वारयामास बलवाञ् जम्भो नाम महासुरः ॥५२॥

शम्भुनामाऽसुरपतिः स ब्रह्माणमयोधयत् ।

महौजसं कुजम्भश्च विष्णुं दैत्यान्तकारिणम् ॥५३॥

विवस्वन्तं रणे शाल्बो वरुणं त्रिशिरास्तथा ।

द्विमूर्धा पवनं सोमं राहुर्मित्रं विरुपधृक् ॥५४॥

अष्टौ ये वसवः ख्याता धराद्यास्ते महासुरान् ।

अष्टावेव महेष्वासान् वारयामासुराहवे ॥५५॥

सरभः शलभः पाकः पुरोऽथ विपृथुः पृथुः ।

वातापी चेल्वलश्चैव नानाशस्त्रास्त्रयोधिनः ॥५६॥

विश्वेदेवगणान् सर्वान् विष्वक्सेनपुरोगमान् ।

एक एव रणे रौद्रः कालनेमिर्महासुरः ॥५७॥

एकादशैव ये रुद्रास्तानेकोऽपि रणोत्कटः ।

योधयामास तेजस्वी विद्युन्माली महासुरः ॥५८॥

द्वावश्विनौ च नरको भास्करानेव शम्बरः ।

साध्यान् मरुदगणांश्चैव निवातकवचादयः ॥५९॥

एवं द्वन्द्वसहस्त्राणि प्रमथामरदानवैः ।

कृतानि च सुराब्दानां दशतीः षण्महामुने ॥६०॥

यदा न शकिता योद्धुं दैवतैरमरारयः ।

तदा मायां समाश्रित्य ग्रसन्तः क्रमशोऽव्ययान् ॥६१॥

ततोऽभवच्छैलपृष्ठं प्रावृडभ्रसमप्रभैः ।

आवृत्तं वर्जितं सर्वैः प्रमथैरमैररपि ॥६२॥

दृष्ट्वा शून्यं गिरिप्रस्थं ग्रस्तांश्च प्रमथामरान् ।

क्रोधादुत्पादयामास रुद्रो जृम्भायिकां वशी ॥६३॥

तया स्पृष्टा दनुसुता अलसा मन्दभाषिणः ।

वदनं विकृतं कृत्वा मुक्तशस्त्रं विजृम्भिरे ॥६४॥

जृम्भमाणेषु च तदा दानवेषु गणेश्वरः ।

सुराश्च निर्ययुस्तूर्णं दैत्यदेहेभ्य आकुलाः ॥६५॥

मेघप्रभेभ्यो दैत्येभ्यो निर्गच्छन्तोऽमरोत्तमाः ।

शोभन्ते पद्मपत्राक्षा मेघेभ्य इव विद्युतः ॥६६॥

गणामरेषु च समं निर्गतेषु तपोधन ।

अयुध्यन्त महात्मानो भूय एवातिकोपिताः ॥६७॥

ततस्तु देवैः सगणैः दानवाः शर्वपालितैः ।

पराजीयन्त संग्रामे भूयो भूयस्त्वहर्निशम् ॥६८॥

ततस्त्रिनेत्रः स्वां संध्यां सप्ताब्दशतिके गते ।

काले‍ऽभ्युपासत तदा सोऽष्टादशभुजोऽव्ययः ॥६९॥

संस्पृश्यापः सरस्वत्यां स्त्रात्वा च विधिना हरः ।

कृतार्थो भक्तिमान् मूर्ध्ना पुष्पाञ्जलिमुपाक्षिपत् ॥७०॥

ततो ननाम शिरसा ततश्चके प्रदक्षिणम् ।

हिरण्यगर्भेत्यादित्यमुपतस्थे जजाप ह ॥७१॥

त्वष्ट्रे नमो नमस्तेऽतु सम्यगुच्चार्य शूलधृक् ।

ननर्त भावगम्भीरं दोर्दण्डं भ्रामयन् बलात् ॥७२॥

परिनृत्यति देवेशे गणाश्चैवामरास्तथा ।

नृत्यन्ते भावसंयुक्ता हरस्यानुविलासिनः ॥७३॥

सन्ध्यामुपास्य देवेशः परिनृत्य यथेच्छया ।

युद्धाय दानवैः सार्द्धं मतिं भूयः समादधे ॥७४॥

ततोऽमरगणैः सर्वैस्त्रिनेत्रभुजपालितैः ।

दानवा निर्जिताः सर्वे बलिभिर्भयवर्जितैः ॥७५॥

स्वबलं निर्जितं दृष्ट्वा मत्वाऽजेयं च शङ्करम् ।

अन्धकः सुन्दमाहूय इदं वचनमब्रवीत् ॥७६॥

सुन्द भ्राताऽसि मे वीर विश्वास्यः सर्ववस्तुषु ।

तद्वदाम्यद्य यद्व्दाक्यं तच्छुत्वा यत्क्षमं कुरु ॥७७॥

दुर्जयोऽसौ रणपटुर्धर्मात्मा कारणान्तरैः ।

समासते हि हदये पद्माक्षी शैलनन्दिनी ॥७८॥

तदुत्तिष्ठस्व गच्छामो यत्रास्ते चारुहासिनी ।

तत्रैनां मोहयिष्यामि हररुपेण दानव ॥७९॥

भवान् भवस्यानुचरो भव नन्दी गणेश्वरः ।

ततो गत्वाऽथ भुक्त्वा तां जेष्यामि प्रमथान् सुरान् ॥८०॥

इत्येवमुक्ते वचने बाढं सुन्दोऽभ्यभाषत ।

समजायत शैलादिरन्धकः शङ्करोऽप्यभूत् ॥८१॥

नन्दिरुद्रौ ततो भूत्वा महासुरचमूपती ।

सम्प्राप्तौ मन्दरगिरिं प्रहारैः क्षतविग्रहौ ॥८२॥

हस्तमालम्ब्य सुन्दस्य अन्धको हरमन्दिरम् ।

विवेश निर्विशङ्केन चित्तेनासुरसत्तमः ॥८३॥

ततो गिरिसुता दूरादायान्तं वीक्ष्य चान्धकम् ।

महेश्वरवपुश्छन्नं प्रहारैर्जर्जच्छविम् ॥८४॥

सुन्दं शैलादिरुपस्थमवष्टभ्याविशत् ततः ।

तं दृष्ट्वा मालिनीं प्राह सुयशां विजयां जयाम् ॥८५॥

जये पश्यस्व देवस्य मदर्थे विग्रहं कृतम ।

शत्रुभिर्दानववरैस्तदुत्तिष्ठस्व सत्वरम् ॥८६॥

घृतमानय पौराणं बीजिकां लवणं दधि ।

व्रणभङ्गं करिष्यामि स्वयमेव पिनाकिनः ॥८७॥

कुरुष्व शीघ्रं सुयशे स्वभर्तुर्व्रणनाशनम् ।

इत्येवमुक्त्वा वचनं समुत्थाय वरासनात् ॥८८॥

अभ्युद्ययौ तदा भक्त्या मन्यमाना वृषध्वजम् ।

शूलपाणेस्ततः स्थित्वा रुपं चिह्नानि यत्नतः ॥८९॥

अन्वियेष ततो ब्रह्मन्नोभौ पार्श्वस्थितौ वृषौ ।

सा ज्ञात्वा दानवं रौद्रं मायाच्छदितविग्रहम् ॥९०॥

अपयानं तदा चक्रे गिरिराजसुता मुने ।

देव्याश्चिन्तितमाज्ञाय सुन्दं त्यक्त्वान्धकोऽसुरः ॥९१॥

समाद्रवत वेगेन हरकान्तां विभावरीम् ।

समाद्रवत दैतेयो येन मार्गेण साऽगमत् ॥९२॥

अपस्कारान्तरं भञ्जन् पादप्लुतिभिराकुलः ।

तमापतन्तं दृष्टवैव गिरिजा प्राद्रवद् भयात् ॥९३॥

गृहं त्यक्त्वा ह्युपवनं सखीभिः सहिता तदा ।

तत्राप्यनुजगामासौ मदान्धो मुनिपुङ्गव ॥९४॥

तथापि न शशापैनं तपसो गोपनाय तु ।

तद्भयादविशद गौरी श्वेतार्ककुसुमं शुचि ॥९५॥

विजयाद्या महागुल्मे सम्प्रयाता लयं मुने ।

नष्टायामथ पार्वत्यां भूयो हैरण्यलोचनिः ॥९६॥

सुन्दं हस्ते समादाय स्वसैन्यं पुनरागमत् ।

अन्धके पुनरायाए स्वबलं मुनिसत्तम ॥९७॥

प्रावर्तत महायुद्धं प्रमथासुरयोरथ ।

ततोऽमरगणश्रेष्ठो विष्णुश्चक्रगदाधरः ॥९८॥

निजघानासुरबलं शङ्करप्रियकाम्यया ।

शार्ङ्गचापच्युतैर्बाणैः संस्यूता दानवर्षभाः ॥९९॥

पञ्च षट् सप्त चाष्टौ वा ब्रध्नपादैर्घना इव ।

गदया कांश्चिदवधीच्चक्रेणान्याञ् जनार्दनः ॥१००॥

खङ्गेन च चकर्तान्यान् दृष्टयान्यान् भस्मसाद व्यधात् ।

हलेनाकृष्य चैवान्यान् मुसलेन व्यचूर्णयत् ॥१०१॥

गरुडः पक्षपाताभ्यां तुण्डेनाप्युरसाऽहनत् ।

स चादिपुरुषो धाता पुराणः प्रपितामहः ॥१०२॥

भ्रामयन् विपुलं पद्ममभ्यषिञ्चत वारिणा ।

संस्पृष्टा ब्रह्मतोयेन सर्वतीर्थमयेन हि ॥१०३॥

गणामरगणाश्चासन् नवनागशताधिकाः ।

दानवास्तेन तोयेन संस्पृष्टाश्चाघहारिणा ॥१०४॥

सवाहनाः क्षयं जग्मुः कुलिशेनेव पर्वताः ।

दृष्ट्वा ब्रह्महरी युद्धे घातयन्तौ महासुरान् ॥१०५॥

शतक्रतुश्च दुद्राव प्रगृह्य कुलिशं बली ।

तमापतन्तं सम्प्रेक्ष्य बलो दानवसत्तमः ॥१०६॥

मुक्त्वा देवं गदापाणिं विमानस्थं च पद्मजम् ।

शक्रमेवाद्रवद योद्धुं मुष्टिमुद्यम्य नारद ।

बलवान् दानवपतिरजेयो देवदानवैः ॥१०७॥

तमापतन्तं त्रिदशेश्वरस्तु दोष्णां सहस्त्रेण यथाबलेन ।

वज्रं परिभ्राम्य बलस्य मूर्ध्नि चिक्षेप हे मूढ हतोऽस्युदीर्य ॥१०८॥

स तस्य मूर्ध्नि प्रवरोऽपि वज्रो जगाम तूर्णं हि सहस्त्रधा मुने ।

बलोऽद्रवद देवपतिश्च भीतः पराङ्मुखोऽभूत् समरान्महर्षे ॥१०९॥

तं चापि जम्भो विमुखं निरीक्ष्य भूत्वाऽग्रतः प्राह न युक्तमेतत् ।

तिष्ठस्व राजाऽसि चराचरस्य न राजधर्मे गदितं पलायनम् ॥११०॥

सहस्त्राक्षो जम्भवाक्यं निशम्य भीतस्तूर्णं विष्णुमागान्महर्षे ।

उपेत्याह श्रूयतां वाक्यमीश त्वं मे नाथो भूतभव्येश विष्णो ॥१११॥

जम्भस्तर्जयतेऽत्यर्थं मां निरायुधमीक्ष्य हि ।

आयुधं देहि भगवन् त्वामहं शरणं गतः ॥११२॥

तमुवाच हरिः शक्रं त्यक्त्वा दर्पं व्रजाधुना ।

प्रार्थयस्वायुधं वह्निं स ते दास्यत्यसंशयम् ॥११३॥

जनार्दनवचः श्रुत्वा शक्रस्त्वरितविक्रमः ।

शरणं पावकमगादिदं चोवाच नारद ॥११४॥

शक्र उवाच

निघ्नतो मे बलं वज्रं कृशानो शतधा गतम् ।

एष चाहूयते जम्भस्तस्मोद्देह्यायुधं मम ॥११५॥

पुलस्त्य उवाच

तमाह भगवान् वह्निः प्रीतोऽस्मि तव वासव ।

यत्त्वं दर्पं परित्यज्य मामेव शरणं गतः ॥११६॥

इत्युच्यार्य स्वशक्त्यास्तु शक्तिं निष्क्राम्य भावतः ।

प्रादादिन्द्राय भगवान् रोचमानो दिवं गतः ॥११७॥

तामादाय तदा शक्तिं शतघण्टां सुदारुणाम् ।

प्रत्युद्ययौ तदा जम्भं हन्तुकामोऽरिमर्दनः ॥११८॥

तेनातियशसा दैत्यः सहसैवाभिसंद्रुतः ।

क्रोधं चक्रे तदा जम्भो निजघान गजाधिपम् ॥११९॥

जम्भमुष्टिनिपातेन भग्नकुम्भकटो गजः ।

निपपात यथा शैलः शक्रवज्रहतः पुरा ॥१२०॥

पतमानाद द्विपेन्द्रात्तु शक्रश्चाप्लुत्य वेगवान् ।

त्यक्तैव मन्दगिरिं पपात वसुधातले ॥१२१॥

पतमानं हरिं सिद्धाश्चारणाश्च तदाऽब्रुवन् ।

मा मा शक्र पतस्वाद्य भूतले तिष्ठ वासव ॥१२२॥

स तेषां वचनं श्रुत्वा योगी तस्थौ क्षणं तदा ।

प्राह चैतान् कथं योत्स्ये अपत्रः शत्रुभिः सहः ॥१२३॥

तमूचुर्देवगन्धर्वा मा विषादं व्रजेश्वर ।

युध्यस्व त्वं समारुह्य प्रेषयिष्याम यद रथम् ॥१२४॥

इत्येवमुक्त्वा विपुलं रथं स्वस्तिकलक्षणम् ।

वारनध्वजसंयुक्तं हरिभिर्हरिभिर्युतम् ॥१२५॥

शुद्धजाम्बूनदमयं किङ्किणीजालमण्डितम् ।

शक्राय प्रेषयामासुर्विश्वावसुपुरोगमाः ॥१२६॥

तमागतमुदीक्ष्याथ हीनं सारथिना हरिः ।

प्राह योत्स्ये कथं युद्धे संयमिष्ये कथं ह्यान् ॥१२७॥

यदि कश्चिद्धि सारथ्यं करिष्यति ममाधुना ।

ततोऽहं घातये शत्रून् नान्यथेति कथंचन ॥१२८॥

ततोऽब्रुवंस्ते गन्धर्वा नास्माकं सारथिर्विभो ।

विद्यते स्वयमेवाश्वांस्त्वं संयन्तुमिहार्हसि ॥१२९॥

इत्येवमुक्ते भगवांस्त्यक्त्वा स्यन्दनमुत्तमम् ।

क्ष्मातलं निपपातैव परिभ्रष्टस्त्रगम्बरः ॥१३०॥

चलन्मौलिर्मुक्तकचः परिभ्रष्टायुधाङ्गदः ।

पतमानं सहस्त्राक्षं दृष्टा भूः समकम्पत ॥१३१॥

पृथिव्यां कम्पमानायां शमीकर्षेस्तपस्विनी ।

भार्याऽब्रवीत प्रभो बालं बहिः कुरु यथासुखम् ॥१३२॥

स तु शीलावचः श्रुत्वा किमर्थमिति चाब्रवीत् ।

सा चाह श्रूयतां नाथ दैवज्ञपरिभाषितम् ॥१३३॥

यदेयं कम्पते भूमिस्तदा प्रक्षिप्यते बहिः ।

यद्वाह्यतो मुनिश्रेष्ठ तद भवेद द्विगुणं मुने ॥१३४॥

एतद्वाक्यं तदा श्रुत्वा बालमादाय पुत्रकम् ।

निराशङ्को बहिः शीघ्रं प्राक्षिपत् क्ष्मातले द्विजः ॥१३५॥

भूयो गोयुगलार्थाय प्रविष्टो भार्यया द्विजः ।

निवारितो गता वेला अर्द्धहानिर्भविष्यति ॥१३६॥

इत्येवमुक्ते देवर्षेर्बहिर्निर्गम्य वेगवान् ।

ददर्श बालद्वितयं समरुपमवस्थितम् ॥१३७॥

तं दृष्ट्वा देवताः पूज्य भार्यां चाद्भुतदर्शनाम् ।

प्राह तत्त्वं न विन्दामि यत् पृच्छामि वदस्व तत् ॥१३८॥

बालस्यास्य द्वितीयस्य के भविष्यद्गुणा वद ।

भाग्यानि चास्य यच्चोक्तं कर्म तत् कथयाधुना ॥१३९॥

साऽब्रवीदन्नाद ते वक्ष्ये वदिष्यामि पुनः प्रभो ।

सोऽब्रवीद वद मेऽद्यैव नोचेन्नाश्नामि भोजनम् ॥१४०॥

सा प्राह श्रूयतां ब्रह्मन् वदिष्ये वचनं हितम् ।

कातरेणाद्य यत्पृष्टं भाव्यः कारुरयं किल ॥१४१॥

इत्युक्तवति वाक्ये तु बाल एव त्वचेतनः ।

जगाम साह्यं शक्रस्य कर्तुं सौत्यविशारदः ॥१४२॥

तं व्रजन्तं हि गन्धर्वा विश्वावसुपुरोगमाः ।

ज्ञात्वेन्द्रस्यैव साहाय्ये तेजसा समवर्धयन् ॥१४३॥

गन्धर्वतेजसा युक्तः शिशुः शक्रं समेत्य हि ।

प्रोवाचैह्येहि देवेश प्रियो यन्ता भवामि ते ॥१४४॥

तच्छुत्वास्य हरिः प्राह कस्य पुत्रोऽसि बालक ।

संयन्ताऽसि कथं चाश्चान् संशयः प्रतिभाति मे ॥१४५॥

सोऽब्रवीदृषितेजोत्थं क्ष्माभवं विद्धि वासव ।

गन्धर्वतेजसा युक्तं वाजियानविशारदम् ॥१४६॥

तच्छुत्वा भगवाञ्छकः खं भेजे योगिनां वरः ।

स चापि विप्रतनयो मातलिर्नामविश्रुतः ॥१४७॥

ततोऽधिरुढस्तु रथं शक्रस्त्रिदशपुङ्गवः ।

रश्मीन् शमीकतनयो मातलिः प्रगृहीतवान् ॥१४८॥

ततो मन्दरमागम्य विवेश रिपुवाहिनीम् ।

प्रविशन् ददृशे श्रीमान् पतितं कार्मुकं महत् ॥१४९॥

सशरं पञ्चवर्णाभं सितरक्तासितारुणम् ।

पाण्डुच्छायं सुरश्रेष्ठस्तं जग्राह समार्गणम् ॥१५०॥

ततस्तु मनसा देवान् रजः सत्त्वतमोमयान् ।

नमस्कृत्य शरं चापे साधिज्ये विनियोजयत् ॥१५१॥

ततो निश्चेरुरत्युग्राः शरा बर्हिणवाससः ।

ब्रह्मेशविष्णुनामाङ्काः सूदयन्तोऽसुरान् रणे ॥१५२॥

आकाशं विदिशः पृथ्वीं दिशश्च स शरोत्करैः ।

सहस्त्राक्षोऽतिपटुभिश्छादयामास नारद ॥१५३॥
गजो विद्धो हयो भिन्नः पृथिव्यां पतितो रथः ।

महामात्रो धरां प्राप्तः सद्यः सीदच्छरातुरः ॥१५४॥

पदातिः पतितो भूम्यां शक्रमार्गणताडितः ।

हतप्रधानभूयिष्ठं बलं तदभवद रिपोः ॥१५५॥

तं शक्रबाणाभिहतं दुरासदं सैन्यं समालक्ष्य तदा कुजम्भः ।

जम्भासुरश्चापि सुरेशमव्ययं प्रजग्मतुर्गृह्य गदे सुघोरे ॥१५६॥

तावापतन्तौ भगवान् निरीक्ष्य सुदर्शनेनारिविनाशनेन ।

विष्णुः कुजम्भं निजघान वेगात् स स्यन्दनाद गामगमद गतासुः ॥१५७॥

तस्मिन् हते भ्रातरि माधवेन जम्भस्ततः क्रोधवशं जगाम ।

क्रोधान्वितः शक्रमुपाद्रवद रणे सिंहं यथैणोऽतिविपन्नबुद्धिः ॥१५८॥

तमापतन्तं प्रसमीक्ष्य शक्रस्त्यक्त्वैव चापं सशरं महात्मा ।

जग्राह शक्तिं यमदण्डकल्पां तामग्निदत्तां रिपवे ससर्ज ॥१५९॥

शक्तिं सघण्टां कृतनिः स्वनां वै दृष्ट्वा पतन्तीं गदया जघान ।

गदां च कृत्वा सहसैव भस्मसाद बिभेद जम्भं हदये च तूर्णम् ॥१६०॥

शक्त्या स भिन्नो हदये सुरारिः पपात भूम्यां विगतासुरेव ।

तं वीक्ष्य भूमौ पतितं विसंज्ञं दैत्यास्तु भीता विमुखा बभूवुः ॥१६१॥

जम्भे हते दैत्यबले च भग्ने गणास्तु हष्टा हरिमर्चयन्तः ।

वीर्यं प्रशंसन्ति शतक्रतोश्च स गोत्रभिच्छर्वमुपेत्य तस्थौ ॥१६२॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP