संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ४०

श्रीवामनपुराण - अध्याय ४०

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


ऋषय ऊचुः

वसिष्ठस्यापवाहोऽसौ कथं वै सम्बभूव ह ।

किमर्थं सा सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ॥१॥

लोमहर्षण उवाच

विश्वामित्रस्य राजर्षेर्वसिष्ठस्य महात्मनः ।

भृशं वैरं बभूवेह तपः स्पर्द्धाकृते महत् ॥२॥

आश्रमो वै वसिष्ठस्य स्थाणुतीर्थे बभूव ह ।

तस्य पश्चिमदिग्भागे विश्वामित्रस्य धीमतः ॥३॥

यत्रेष्ट्वा भगवान् स्थाणुः पूजयित्वा सरस्वतीम् ।

स्थापयामास देवेशो लिङ्गाकारां सरस्वतीम् ॥४॥

वसिष्ठस्तत्र तपसा घोररुपेण संस्थितः ।

तस्येह तपसा हीनो विश्वामित्रो बभूव ह ॥५॥

सरस्वतीं समाहूय इदं वचनमब्रवीत् ।

वसिष्ठं मुनिशार्दूलं स्वेन वेगेन आनय ॥६॥

इराहं तं द्विजश्रेष्ठं हनिष्यामि न संशयः ।

एतच्छुत्वा तु वचनं व्यथिता सा महानदी ॥७॥

तथा तां व्यथितां दृष्ट्वा वेपमानां महानदीम् ।

विश्वामित्रोऽब्रवीत् क्रुद्धो वसिष्ठं शीघ्रमानय ॥८॥

ततो गत्वा सरिच्छ्रेष्ठा वसिष्ठं मुनिसत्तमम् ।

कथयामास रुदतो विश्वामित्रस्य तद् वचः ॥९॥

तपः क्रियाविशीर्णां च भृशं शोकसमन्विताम् ।

उवाच स सरिच्छ्रेष्ठां विश्वामित्राय मां वह ॥१०॥

तस्य तद वचनं श्रुत्वा कृपाशीलस्य सा सरित् ।

चालयामास तं स्थानात् प्रवाहेणाम्भसस्तदा ॥११॥

स च कूलापहारेण मित्रावरुणयोः सुतः ।

उह्यामानश्च तुष्टाव तदा देवीं सरस्वतीम् ॥१२॥

पितामहस्य सरसः प्रवृत्ताऽसि सरस्वति ।

व्याप्तं त्वया जगत् सर्वं तवैवाम्भोभिरुत्तमैः ॥१३॥

त्वन्मेवाकाशगा देवी मेघेषु सृजसे पयः ।

सर्वास्त्वापस्त्वमेवेति त्वत्तो वयमधीमहे ॥१४॥

पुष्टिर्धृतिस्तथा कीर्तिः सिद्धिः कान्तिः क्षमा तथा ।

स्वधा स्वाहा तथा वाणी तवायत्तमिदं जगत् ॥१५॥

त्वमेव सर्वभूतेषु वाणीरुपेण संस्थिता ।

एवं सरस्वती तेन स्तुता भगवती सदा ॥१६॥

सुखेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति ।

न्यवेदयत्तदा खिन्ना विश्वामित्राय तं मुनिम् ॥१७॥

तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः ।

अथान्विषत् प्रहरणं वसिष्ठान्तकरं तदा ॥१८॥

तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी ।

अपोवाह वसिष्ठं तं मध्ये चैवाम्भसस्तदा ।

उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम् ॥१९॥

ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् ।

अब्रवीत् क्रोधरक्ताक्षो विश्वामित्रो महातपाः ॥२०॥

यस्मान्मां सरितां श्रेष्ठे वञ्चयित्वा विनिर्गता ।

शोणितं वह कल्याणि रक्षोग्रामणिसंयुता ॥२१॥

ततः सरस्वती शप्ता विश्वामित्रेण धीमता ।

अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा ॥२२॥

अथर्षयश्च देवाश्च गन्धर्वाप्सरस्तदा ।

सरस्वतीं तदा दृष्ट्वा बभूवुर्भृशदुः खिताः ॥२३॥

तस्मिंस्तीर्थवरे पुण्ये शोणितं समुपावहत् ।

ततो भूतपिशाचाश्च राक्षसाश्च समागताः ॥२४॥

ततस्ते शोणितं सर्वे पिबन्तः सुखमासते ।

तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः ।

नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ॥२५॥

कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः ।

तीर्थयात्रां समाजग्मुः सरस्वत्यां तपोधनाः ॥२६॥

तां दृष्ट्वा राक्षसैघोरैः पीयमानां महानदीम् ।

परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ॥२७॥

ते तु सर्वे महाभागाः समागम्य महाव्रताः ।

आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् ॥२८॥

किं कारणं सरिच्छ्रेष्ठे शोणितेन हदो ह्यहम् ।

एवमाकुलतां यातः श्रुत्वा वेत्स्यामहे वयम् ॥२९॥

ततः सा सर्वमाचष्ट विश्वामित्रविचेष्टितम् ।

ततस्ते मुनयः प्रीताः सरस्वत्यां समानयन् ।

अरुणां पुण्यतोयौघां सर्वदुष्कृतनाशनीम् ॥३०॥

दृष्ट्वा तोयं सरस्वत्या राक्षसा दुःखिता भृशम् ।

ऊचुस्तान् वै मुनीन् सर्वान् दैन्ययुक्ताः पुनः पुनः ॥३१॥

वयं हि क्षुधिताः सर्वे धर्महीनाश्च शाश्वताः ।

न च नः कामकारोऽयं यद् वयं पापकारिणः ॥३२॥

युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा ।

पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः ॥३३॥

एवं वैश्याश्च शूद्राश्च क्षत्रियाश्च विकर्मभिः ।

ये ब्राह्मणान् प्रद्विषन्ति ते भवन्तीह राक्षसाः ॥३४॥

योषितां चैव पापानां योनिदोषेण वर्द्धते ।

इयं संततिरस्माकं गतिरेषा सनातनी ॥३५॥

शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ।

तेषां ते मुनयः श्रुत्वा कृपाशीलाः पुनश्च ते ॥३६॥

ऊचुः परस्परं सर्वे तप्यमानाश्च ते द्विजाः ।

क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत् ॥३७॥

केशावपन्नमाधूतं मारुतश्वासदूषितम् ।

एभिः संसृष्टमन्नं च भागं वै राक्षसां भवेत् ॥३८॥

तस्माञ्ज्ञात्वा सदा विद्वान् अन्नान्येतानि वर्जयेत् ।

राक्षसानामसौ भुङ्के यो भुङ्क्तेन्नमीदृशम् ॥३९॥

शोधयित्वा तु तत्तीर्थमृषयस्ते तपोधनाः ।

मोक्षार्थं रक्षसां तेषां संगमं तत्र कल्पयन् ॥४०॥

अरुणायाः सरस्वत्याः संगमे लोकविश्रुते ।

त्रिरात्रोपोषितः स्त्रातो मुच्यते सर्वकिल्बिषैः ॥४१॥

प्राप्ते कलियुगे घोरे अधर्मे प्रत्युपस्थिते ।

अरुणासंगमे स्त्रात्वा मुक्तिमाप्नोति मानवः ॥४२॥

ततस्ते राक्षसाः सर्वे स्त्राताः पापविवर्जिताः ।

दिव्यमाल्याम्बरधराः स्वर्गस्थितिसमन्विताः ॥४३॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP