संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय २८

श्रीवामनपुराण - अध्याय २८

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


लोमहर्षण उवाच

एवं स्तुतोऽथ भगवान् वासुदेव उवाच ताम् ।

अदृश्यः सर्वभूतानां तस्याः संदर्शने स्थितः ॥१॥

श्रीभगवानुवाच

मनोरथांस्त्वमदिते यानिच्छस्यभिवाञ्छितान् ।

तांस्त्वं प्राप्स्यसि धर्मज्ञे मत्प्रसादान्न संशयः ॥२॥

श्रृणु त्वं च महाभागे वरो यस्ते हदि स्थितः ।

मद्दर्शनं हि विफलं न कदाचिद भविष्यति ॥३॥

यश्चेह त्वदवने स्थित्वा त्रिरात्रं वै करिष्यति ।

सर्वे कामाः समृध्यन्ते मनसा यानिहेच्छति ॥४॥

दूरस्थोऽपि वनं यस्तु अदित्याः स्मरते नरः ।

सोऽपि याति परं स्थानं किं पुनर्निवसन् नरः ॥५॥

यश्चेह ब्राह्मणान् पञ्च त्रीन् वा द्वावेकमेव वा ।

भोजयेच्छ्रद्धया युक्तः स याति परमां गतिम् ॥६॥

अदितिरुवाच

यदि देव प्रसन्नस्त्वं भक्त्यां मे भक्तवत्सल ।

त्रैलोक्याधिपतिः पुत्रस्तदस्तु मम वासवः ॥७॥

हतं राज्यं हतश्चास्य यज्ञभाग इहासुरैः ।

त्वयि प्रसन्ने वरद तत् प्राप्नोतु सुतो मम ॥८॥

हतं राज्यं न दुःखाय मम पुत्रस्य केशव ।

प्रपन्नदायविभ्रंशो बाधां मे कुरुते हदि ॥९॥

श्रीभगवानुवाच

कृतः प्रसादो हि मया तव देवि यथेप्सितम् ।

स्वांशेन चैव ते गर्भे सम्भविष्यामि कश्यपात् ॥१०॥

तव गर्भे समुदभूतस्ततस्ते ये त्वरातयः ।

तानहं च हनिष्यामि निवृत्ता भव नन्दिनि ॥११॥

अदितिरुवाच

प्रसीद देवदेवेश नमस्ते विश्वभावन ।

नाहं त्वामुदरे वोढुमीश शक्ष्यामि केशव ।

यस्मिन् प्रतिष्ठितं सर्वं विश्वयोनिस्त्वमीश्वरः ॥१२॥

श्रीभगवानुवाच

अहं त्वां च वहिष्यामि आत्मानं चैव नन्दिनि ।

न च पीडां करिष्यामि स्वस्ति तेऽस्तु व्रजाम्यहम् ॥१३॥

इत्युक्त्वान्तर्हिते देवेऽदितिर्गर्भं समादधें ।

गर्भस्थिते ततः कृष्णे चचाल सकला क्षितिः ।

चकम्पिरे महाशैला जग्मुः क्षोभं महाब्धयः ॥१४॥

यतो यतोऽदितिर्याति ददाति पदमुत्तमम् ।

ततस्ततः क्षितिः खेदान्ननाम द्विजपुंगवाः ॥१५॥

दैत्यानामपि सर्वेषां गर्भस्थे मधुसूदने ।

बभूव तेजसो हानिर्यथोक्तं परमेष्ठिना ॥१६॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP