संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय २

श्रीवामनपुराण - अध्याय २

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

ततस्त्रिनेत्रस्य गतः प्रावृट्कालो घनोपरि ।

लोकानन्दकरी रम्या शरत् समभवन्मुने ॥१॥

त्यजन्ति नीलाम्बुधरा नभस्तलं वृक्षांश्च कङ्काः सरितस्तटानि ।

पद्माः सुगन्धं निलयानि वायसा रुरुर्विषाणं कलुषं जलाशयाः ॥२॥

विकासमायान्ति च पङ्कजानि चन्द्रांशवो भान्ति लताः सुपुष्पाः ।

नन्दन्ति हष्टान्यपि गोकुलानि सन्तश्च संतोषमनुव्रजन्ति ॥३॥

सरःसु पद्मा गगने च तारका जलाशयेष्वेव तथा पयांसि ।

सतां च चित्तं हि दिशां मुखैः समं वैमल्यमायान्ति शशाङ्ककान्तयः ॥४॥

एताद्वशे हरः काले मेघपृष्ठाधिवासिनीम् ।

सतीमादाय शैलेन्द्रं मन्दरं समुपाययौ ॥५॥

ततो मन्दरपृष्ठेऽसौ स्थितः समशिलातले ।

रराम शंभुर्भगवान् सत्या सह महाद्युतिः ॥६॥

ततो व्यतीते शरदि प्रतिबुद्धे च केशवे ।

दक्षः प्रजापतिश्रेष्ठो यष्टुमारभत क्रतुम् ॥७॥

द्वादशैव स चादित्याञ्शक्रादींश्च सुरोत्तमान् ।

सकश्यपान् समामन्त्र्य सदस्यान् समचीकरत् ॥८॥

अरुन्धत्या च सहितं वसिष्ठं शंसितव्रतम् ।

सहानसूययात्रिं च सह धृत्या च कौशिकम् ॥९॥

अहल्यया गौतमं च भरद्वाजममायया ।

चन्द्रया सहितं ब्रह्मन्नृषिमङ्गिरसं तथा ॥१०॥

आमन्त्र्य कृतवान्दक्षः सदस्यान् यज्ञसंसदि ।

विद्वान् गुणसंपन्नान् वेदवेदाङ्गपारगान् ॥११॥

धर्मं च स समाहूय भार्ययाऽहिंसया सह ।

निमन्त्र्य यज्ञवाटस्य द्वारपालत्वमादिशत् ॥१२॥

अरिष्टनेमिनं चक्रे इध्माहरणकारिणम् ।

भृगुं च मन्त्रसंस्कारे सम्यग् दक्षः प्रयुक्तवान् ॥१३॥

तथा चन्द्रमसं देवं रोहिण्या सहितं शुचिम् ।

धनानामाधिपत्ये च युक्तवान् हि प्रजापतिः ॥१४॥

जामातृदुहितृश्चैव दौहित्रांश्च प्रजापतिः ।

सशंकरां सतीं मुक्त्वा मखे सर्वान् न्यमन्त्रयत् ॥१५॥

नारद उवाच

किमथ लोकपतिना धनाध्यक्षो महेश्वरः ।

ज्येष्ठः श्रेष्ठो वरिष्ठोऽपि आद्योऽपि न निमन्त्रितः ॥१६॥

पुलस्त्य उवाच

ज्येष्ठः श्रेष्ठो वरिष्ठोऽपि आद्योऽपि भगवाञ्शिवः ।

कपालीति विदित्वेशो दक्षेण न निमन्त्रितः ॥१७॥

नारद उवाच

किमर्थं देवताश्रेष्ठः शूलपाणिस्त्रिलोचनः ।

कपाली भगवान् जातः कर्मणा केन शंकरः ॥१८॥

पुलस्त्य उवाच

श्रृणुष्वावहितो भूत्वा कथामेतां पुरातनीम् ।

प्रोक्तामादिपुराणे च ब्रह्मणाऽव्यक्तमूर्तिना ॥१९॥

पुरा त्वेकार्णवं सर्वं जगत्स्थावरजङ्गमम् ।

नष्टचन्द्रार्कनक्षत्रं प्रणष्टपवनानलम् ॥२०॥

अप्रतर्क्यमविज्ञेयं भावाभावविवर्जितम् ।

निमग्नपर्वततरु तमोभूतं सुदुर्दशम् ॥२१॥

तस्मिन् स शेते भगवान् निद्रां वर्षसहस्त्रिकीम् ।

रात्र्यन्ते सृजते लोकान् राजसं रुपमास्थितः ॥२२॥

राजसः पञ्चवदनो वेदवेदाङ्गपारगः ।

स्त्रष्टा चराचरस्यास्य जगतोऽद्भुतदर्शनः ॥२३॥

तमोमयस्तथैवान्यः समुदभूतस्त्रिलोचनः ।

शूलपाणिः कपर्दी च अक्षमालां च दर्शयन् ॥२४॥

ततो महात्मा ह्यसृहदहंकारं सुदारुणम् ।

येनाक्रान्तावुभौ देवौ तावेव ब्रह्मशंकरौ ॥२५॥

अहंकारावृतो रुद्रः प्रत्युवाच पितामहम् ।

को भवानिह संप्राप्तः केन सृष्टोऽसि मां वद ॥२६॥

पितामहोऽप्यहंकारात् प्रत्युवाचाथ को भवान् ।

भवतो जनकः कोऽन्न जननी वा तदुच्यताम् ॥२७॥

इत्यन्योन्यं पुरां ताभ्यां कलिप्रिय ।

परिवादोऽभवत् तत्र उत्पत्तिर्भवतोऽभवत् ॥२८॥

भवानप्यन्तरिक्षं हि जातमात्रस्तदोत्पतत् ।

धारयन्नतुलां वीणां कुर्वन् किलकिलाध्वनिम् ॥२९॥

ततो विनिर्जितः शंभुर्मानिना पद्मयोनिना ।

तस्थावधोमुखो दीनो ग्रहाक्रान्तो यथा शशी ॥३०॥

पराजिते लोकपतौ देवेन परमेष्ठिना ।

क्रोधान्धकारितं रुद्रं पञ्चमोऽथ मुखोऽब्रवीत् ॥३१॥

अहं ते प्रतिजानामि तमोमूर्ते त्रिलोचन ।

दिग्वासा वृषभारुढो लोकक्षयकरो भवान् ॥३२॥

इत्युक्तः शंकरः क्रुद्धो वदनं घोरचक्षुषा ।

निर्दग्धुकामस्त्वनिशं ददर्श भगवानजः ॥३३॥

ततास्त्रिनेत्रस्य समुद्भवन्ति वक्त्राणि पञ्चाथ सुदर्शनानि ।

श्वेतं च रक्तं कनकावदातं नीलंख तथा पिङ्गजटं च शुभ्रम् ॥३४॥

वक्त्राणि दृष्ट्वाऽकसमानि सद्यः पैतामहं वक्त्रमुवाच वाक्यम् ।

समाहतस्याथ जलस्य बुदबुदा भवन्ति किं तेषु पराक्रमोऽस्ति ॥३५॥

तच्छुत्वा क्रोधयुक्तेन शंकरेण महात्मना ।

नखाग्रेण शिरश्छिन्नं ब्राह्मं परुषवादिनम् ॥३६॥

तच्छिन्नं शंकरस्यैव सव्ये करतलेऽपतत् ।

पतते न कदाचिच्च तच्छंकरकराच्छिरः ॥३७॥

अथ क्रोधावृतेनापि ब्रह्मणाद्भुतकर्मणा ।

सृष्टस्तु पुरुषो धीमान् कवची कुण्डली शरी ॥३८॥

धनुष्पाणिर्महाबाहुर्बाणशक्तिधरोऽव्ययः ।

चतुर्भुजो महातूणी आदित्यसमदर्शनः ॥३९॥

स प्राह गच्छ दुर्बुद्धे मा त्वां शूलिन् निपातये ।

भवान् पापसमायुक्तः पापिष्ठं को जिघांसति ॥४०॥

इत्युक्तः शंकरस्तेन पुरुषेण महात्मना ।

त्रपायुक्तो जगामाथ रुद्रो बदरिकाश्रमम् ॥४१॥

नरनारायणस्थानं पर्वते हि हिमाश्रये ।

सरस्वती यत्र पुण्या स्यन्दते सरितां वरा ॥४२॥

तत्र गत्वा च तं दृष्ट्वा नारायणमुवाच ह ।

भिक्षां प्रयच्छ भगवन् महाकापालिकोऽस्मि भोः ॥४३॥

इत्युक्तो धर्मपुत्रस्तु रुद्रं वचनमब्रवीत् ।

सव्यं भुजं ताडयस्व त्रिशूलेन महेश्वर ॥४४॥

नारायणवचः श्रुत्वा त्रिशूलेन त्रिलोचनः ।

सव्यं नारायणभुजं ताडयामास वेगवान् ॥४५॥

त्रिशूलाभिहतान्मार्गात् त्रिस्त्रो धारा विनिर्ययुः ।

एका गगनमाक्रम्य स्थिता ताराभिमण्डिता ॥४६॥

द्वितीया न्यपतद् भूमौ तां जग्राह तपोधनः ।

अत्रिस्तस्मात् समुदभूतो दुर्वासा शंकरांशतः ॥४७॥

तृतीया न्यपतद्धारा कपाले रौद्रदर्शने ।

तस्माच्छिशुः समभवत् संनद्धकवचो युवा ॥४८॥

श्यामावदातः शरचापपाणिर्गर्जन्यथा प्रावृषि तोयदोऽसौ ।

इत्थं ब्रुवन् कस्य विशातयामि स्कन्धाच्छिरस्तालफलं यथैव ॥४९॥

तं शंकरोऽभ्येत्य वचो बभाषे चरं हि नारायणबाहुजातम् ।

निपातयैनं नर दुष्टवाक्यं ब्रह्मात्मजं सूर्यशतप्रकाशम् ॥५०॥

इत्येवमुक्तः स तु शंकरेण आद्यं धनुस्त्वाजगवं प्रसिद्धम् ।

जग्राह तूणानि तथाऽक्षयाणि युद्धाय वीरः स मतिं चकार ॥५१॥

ततः प्रयुद्धौ सुभृशं महाबलौ ब्रह्मात्मजो बाहुभवश्च शार्वः ।

दिव्यं सहस्त्रं परिवत्सराणां ततो हरोऽभ्येत्य विरञ्चिमूचे ॥५२॥

जितस्त्वदीयः पुरुषः पितामहं नरेण दिव्याद्भुतकर्मणा बली ।

महापृषत्कैरभिपत्य ताडितस्तदद्भुतं चेह दिशो दशैव ॥५३॥

ब्रह्मा तमीशं वचनं बभाषे नेहास्य जन्मान्यजितस्य शंभो ।

पराजितश्चेष्यतेऽसौ त्वदीयो नरो मदीयः पुरुषो महात्मा ॥५४॥

इत्येवमुक्त्वा वचनं त्रिनेत्रश्चिक्षेप सूर्ये पुरुषं विरिञ्चेः ।

नरं नरस्यैव तदा स विग्रहे चिक्षेप धर्मप्रभवस्य देवः ॥५५॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP