संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ८

श्रीवामनपुराण - अध्याय ८

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

शार्ङ्गपाणीनमायान्तं दृष्ट्वाऽग्रे दानवेश्वरः ।

परिभ्राम्य गदां वेगान्मूर्धि साध्यमताडयत् ॥१॥

ताडितस्याथ गदया धर्मपुत्रस्य नारद ।

नेत्राभ्यामपतद वारि वह्निवर्षनिभं भुवि ॥२॥

मूर्धिं नारायणस्यापि सा गदा दानवार्पिता ।

जगाम शतधा ब्रह्मञ्शैलश्रृङ्गे यथाऽशनिः ॥३॥

ततो निवृत्य दैत्येन्द्रः समास्थाय रथं द्रुतम् ।

आदाय कार्मुकं वीरस्तूणाद बाणं समाददे ॥४॥

आनम्य चापं वेगेन गार्द्धपत्राञ्शिलीमुखान् ।

मुमोच साध्याय तदा क्रोधान्धकारिताननः ॥५॥

तानापतत एवाशु बाणांश्चन्द्रार्द्धसन्निभान् ।

चिच्छेद बाणैरपरैर्निर्बिभेद च दानवम् ॥६॥

ततो नारायणं दैत्यो दैत्यं नारायणः शरैः ।

आविध्येतां तदाऽन्योन्यं मर्मभिद्भिरजिह्मगैः ॥७॥

ततोऽम्बरे संनिपातो देवानामभवन्मुने ।

दिदृक्षूणां तदा युद्धं लघु चित्रं च सुष्ठु च ॥८॥

ततः सुराणां दुन्दुभ्यस्त्ववाद्यन्त महास्वनाः ।

पुष्पवर्षमनौपम्यं मुमुचुः साध्यदैत्ययोः ॥९॥

ततः पश्यत्सु देवेषु गगनस्थेषु तावुभौ ।

अयुध्येतां महेष्वासौ प्रेक्षकप्रीतिवर्द्धनम् ॥१०॥

बबन्धतुस्तदाकाशं तावुभौ शरवृष्टिभिः ।

दिशश्च विदिशश्चैव छादयेतां शरोत्करैः ॥११॥

ततो नारायणश्चापं समाकृष्य महामुने ।

बिभेद मार्गणैस्तीक्ष्णैः प्रह्लादं सर्वमर्मसु ॥१२॥

तथा दैत्येश्वरः क्रुद्धश्चापमानस्य वेगवान् ।

बिभेद हदये बाह्वोर्वदने च नरोत्तमम् ॥१३॥

ततोऽस्यतो दैत्यपतेः कार्मुकं मुष्टिबन्धनात् ।

चिच्छेदैकेन बाणेन चन्द्रार्धाकारवर्चसा ॥१४॥

अपास्यत धनुश्छिन्नं चापमादाय चापरम् ।

अधिज्यं लाघवात् कृत्वा ववर्ष निशिताञ्शरान् ॥१५॥

तानप्यस्य शरान् साध्यश्छित्त्वा बाणैरवारयत् ।

कार्मुकं च क्षुरप्रेण चिच्छेद पुरुषोत्तमः ॥१६॥

छिन्नं छिन्नं धनुर्दैत्यस्त्वन्यदन्यत्समाददे ।

समादत्ते तदा साध्यो मुने चिच्छेद लाघवात् ॥१७॥

संछिन्नेष्वथ चापेषु जग्राह दितिजेश्वरः ।

परिघं दारुणं दीर्घं सर्वलोहमयं दृढम् ॥१८॥

परिगृह्याथ परिघं भ्रामयामास दानवः ।

भ्राम्यमाणं स चिच्छेद नाराचेन महामुनिः ॥१९॥

छिन्ने तु परिघे श्रीमान् प्रह्लादो दानवेश्वरः ।

मुदगरं भ्राम्य वेगेन प्रचिक्षेप नराग्रजे ॥२०॥

तमापतन्तं बलवान् मार्गणैर्दशभिर्मुने ।

चिच्छेद दशधा साध्यः स छिन्नो न्यपतद् भुवि ॥२१॥

मुदगरे वितथे जाते प्रासमाविध्य वेगवान् ।

प्रचिक्षेप नराग्र्याय तं च चिच्छेद धर्मजः ॥२२॥

प्रासे छिन्ने तो दैत्यः शक्तिमादाय चिक्षिपे ।

तां च चिच्छेद बलवान् क्षुरप्रेण महातपाः ॥२३॥

छिन्नेषु तेषु शस्त्रेषु दानवोऽन्यन्महद्धनुः ।

समादाय ततो बाणैरवतस्तार नारद ॥२४॥

ततो नारायणो देवो दैत्यनाथं जगदगुरुः ।

नाराचेन जघानाथ हदये सुरतापसः ॥२५॥

संभिन्नहदयो ब्रह्मन् देवेनाद्भुतकर्मणा ।

निपपात रथोपस्थे तमपोवाह सारथिः ॥२६॥

स संज्ञां सुचिरेणैव प्रतिलभ्य दितीश्वरः ।

सुदृढं चापमादाय भूयो योद्धुमुपागतः ॥२७॥

तमागतं संनिरीक्ष्य प्रत्युवाच नराग्रजः ।

गच्छ दैत्येन्द्र योत्स्यामः प्रातस्त्वाह्निकमाचर ॥२८॥

एवमुक्तो दितीशस्तु साध्येनाद्भुतकर्मणा ।

जगाम नैमिषारण्यं क्रियां चक्रे तदाह्निकीम् ॥२९॥

एवं युध्यति देवे च प्रह्लादो ह्यसुरो मुने ।

रात्रौ चिन्तयते युद्धे कथं जेष्यामि दाम्भिकम् ॥३०॥

एवं नारायणेनाऽसौ सहायुध्यत नारद ।

दिव्यं वर्षसहस्त्रं तु दैत्यो देवं न चाजयत् ॥३१॥

ततो वर्षसहस्त्रान्ते ह्यजिते पुरुषोत्तमे ।

पीतवाससमभ्येत्य दानवो वाक्यमब्रवीत् ॥३२॥

किमर्थं देवदेवेश साध्यं नारायणं हरिम् ।

विजेतुं नाऽद्य शक्नोमि एतन्मे कारणं वद ॥३३॥

पीतवासा उवाच

दुर्जयो‍ऽसौ महाबाहुस्त्वया प्रह्लाद धर्मजः ।

साध्यो विप्रवरो धीमान् मृधे देवासुरैरपि ॥३४॥

प्रह्लाद उवाच

यद्यसौ दुर्जयो देव मया साध्यो रणाजिरे ।

तत्कथं यत्प्रतिज्ञातं तदसत्यं भविष्यति ॥३५॥

हीनप्रतिज्ञो देवेश कथं जीवेत मादृशः ।

तस्मात्तवाग्रतो विष्णो करिष्ये कायशोधनम् ॥३६॥

पुलस्त्य उवाच

इत्येवमुक्त्वा वचनं देवाग्रे दानवेश्वरः ।

शिरः स्नातस्तदा तस्थौ गृणन् ब्रह्म सनातनम् ॥३७॥

ततो दैत्यपतिं विष्णुः पीतवासाऽब्रवीद्वचः ।

गच्छ जेष्यसि भक्त्या तं न युद्धेन कथंचन ॥३८॥

प्रह्लाद उवाच

मया जितं देवदेव त्रैलोक्यमपि सुव्रत ।

जितोऽयं त्वत्प्रसादेन शक्रः किमुत धर्मजः ॥३९॥

असौ यद्यजयो देव त्रैलोक्येनापि सुव्रतः ।

न स्थातुं त्वत्प्रसादेन शक्यं किमु करोम्यज ॥४०॥

पीतवासा उवाच

सोऽहं दानवशार्दूल लोकानां हितकाम्यया ।

धर्मं प्रवर्त्तापयितुं तपश्चर्यां समास्थितः ॥४१॥

तस्माद्यदिच्छसि जयं तमाराधय दानव ।

तं पराजेष्यसे भक्त्या तस्माच्छुश्रूष धर्मजम् ॥४२॥

पुलस्त्य उवाच

इत्युक्तः पीतवासेन दानवेन्द्रो महात्मना ।

अब्रवीद्वचनं हष्टः समाहूयाऽन्धकं मुने ॥४३॥

प्रह्लाद उवाच

दैत्याश्च दानवाश्चैव परिपाल्यास्त्वयान्धक ।

मयोत्सृष्टमिदं राज्यं प्रतीच्छस्व महाभुज ॥४४॥

इत्येवमुक्तो जग्राह राज्यं हैरण्यलोचनिः ।

प्रह्लादोऽपि तदाऽगच्छत् पुण्यं बदरिकाश्रमम् ॥४५॥

दृष्ट्वा नारायणं देवं नरं च दितिजेश्वरः ।

कृताञ्जलिपुटो भूत्वा ववन्दे चरणौ तयोः ॥४६॥

तमुवाच महातेजा वाक्यं नारायणोऽव्ययः ।

किमर्थं प्रणतोऽसीह मामजित्वा महासुर ॥४७॥

प्रह्लाद उवाच

कस्त्वां जेतुं प्रभो शक्तः कस्त्वत्तः पुरुषोऽधिकः ।

त्वं हि नारायणोऽनन्तः पीतवासा जनार्दनः ॥४८॥

त्वं देवः पुण्डरीकाक्षस्त्वं विष्णुः शार्ङ्गचापधृक् ।

त्वमव्ययो महेशानः शाश्वतः पुरुषोत्तमः ॥४९॥

त्वां योगिनश्चिन्तयन्ति चार्चयन्ति मनीषिणः ।

जपन्ति स्नातकास्त्वां च यजन्ति त्वां च याज्ञिकाः ॥५०॥

त्वमच्युतो हषीकेशश्चक्रपाणिर्धराधरः ।

महामीनो हयशिरास्त्वमेव वरकच्छपः ॥५१॥

हिरण्याक्षरिपुः श्रीमान् भगवानथ सूकरः ।

मत्पितुर्नाशनकरो भवानपि नृकेसरी ॥५२॥

ब्रह्मा त्रिनेत्रोऽमरराड् हुताशः प्रेताधिपो नीरपतिः समीरः ।

सूर्यो मृगाङ्कोऽचलजङ्गमाद्यो भवान् विभो नाथ खगेन्द्रकेतो ॥५३॥

त्वं पृथ्वी ज्योतिराकाशं जलं भूत्वा सहस्त्रशः ।

त्वया व्याप्तं जगत्सर्वं कस्त्वां जेष्यति माधव ॥५४॥

भक्त्या यदि हषीकेश तोषमेषि जगदगुरो ।

नान्यथा त्वं प्रशक्योऽसि जेतुं सर्वगताव्यय ॥५५॥

भगवानुवाच

परितुष्टोऽस्मि ते दैत्य स्तवेनानेन सुव्रत ।

भक्त्या त्वनन्यया चाहं त्वया दैत्य पराजितः ॥५६॥

पराजितश्च पुरुषो दैत्य दण्डं प्रयच्छति ।

दण्डार्थं ते प्रदास्यामि वरं वृणु यमिच्छसि ॥५७॥

प्रह्लाद उवाच

नारायणं वरं याचे यं त्वं मे दातुमर्हसि ।

तन्मे पापं लयं यातु शारीरं मानसं तथा ॥५८॥

वाचिकं च जगन्नाथ यत्त्वया सह युध्यतः ।

नरेण यद्यप्यभवद् वरमेतत्प्रयच्छ मे ॥५९॥

नारायण उवाच

एवं भवतु दैत्येन्द्र पापं ते यातु संक्षयम् ।

द्वितीयं प्रार्थय वरं तं ददामि तवासुर ॥६०॥

प्रह्लाद उवाच

या या जायेत मे बुद्धिः सा सा विष्णो त्वदाश्रिता ।

देवार्चने च निरता त्वच्चित्ता त्वत्परायणा ॥६१॥

नारायण उवाच

एवं भविष्यत्यसुर वरमन्यं यमिच्छसि ।

तं वृणीष्व महाबाहो प्रदास्याम्यविचारयन् ॥६२॥

प्रह्लाद उवाच

सर्वमेव मया लब्धं त्वत्प्रसादादधोक्षज ।

त्वत्पादपङ्कजाभ्यां हि ख्यातिरस्तु सदा मम ॥६३॥

नारायण उवाच

एवमस्त्वपरं चास्तु नित्यमेवाक्षयोऽव्ययः ।

अजरश्चामरश्चापि मत्प्रसादाद भविष्यसि ॥६४॥

गच्छस्व दैत्यशार्दूल स्वमावासं क्रियारतः ।

न कर्मबन्धो भवतो मच्चित्तस्य भविष्यति ॥६५॥

प्रशासयदमून् दैत्यान् राज्यं पालय शाश्वतम् ।

स्वजातिसदृशं दैत्य कुरु धर्ममनुत्तमम् ॥६६॥

पुलस्त्य उवाच

इत्युक्तो लोकनाथेन प्रह्लादो देवमब्रवीत् ।

कथं राज्यं समादास्ये परित्यक्तं जगदगुरो ॥६७॥

तमुवाच जगत्स्वामी गच्छ त्वं निजमाश्रयम् ।

हितोपदेष्टा दैत्यानां दानवानां तथा भव ॥६८॥

नारायणेनैवमुक्तः स तदा दैत्यनायकः ।

प्रणिपत्य विभुं तुष्टो जगाम नगरं निजम् ॥६९॥

दुष्टः सभाजितश्चापि दानवैरन्धकेन च ।

निमन्त्रितश्च राज्याय न प्रत्यैच्छत्स नारद ॥७०॥

राज्यं परित्यज्य महाऽसुरेन्द्रो नियोजयन् सत्पथि दानवेन्द्रान् ।

ध्यायन् स्मरन् केशवमप्रमेयं तस्थौ तदा योगविशुद्धदेहः ॥७१॥

एवं पुरा नारद दानवेन्द्रो नारायणेनोत्तमपूरुषेण ।

पराजितश्चापि विमुच्य राज्यं तस्थौ मनो धातरि सन्निवेश्य ॥७२॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP