संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय १०

श्रीवामनपुराण - अध्याय १०

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

ततः प्रवृत्ते संग्रामे भीरुणां भयवर्धने ।

सहस्त्राक्षो महाचापमादाय व्यसृजच्छरान् ॥१॥

अन्धकोऽपि महावेगं धनुराकृष्य भास्वरम् ।

पुरंदराय चिक्षेप शरान् बर्हिणवाससः ॥२॥

तावन्योन्यं सुतीक्ष्णाग्रैः शरैः संनतपर्वभिः ।

रुक्मपुङ्खैर्महावेगैराजघ्नतुरुभावपि ॥३॥

ततः क्रुद्धः शतमखः कुलिशं भ्राप्य पाणिना ।

चिक्षेप दैत्यराजाय तं ददर्श तथान्धकः ॥४॥

आजघान च बाणोघैरस्त्रैः शस्त्रैः स नारद ।

तान् भस्मसात्तदा चक्रे नगानिव हुताशनः ॥५॥

ततोऽतिवेगिनं वज्रं दृष्ट्वा बलवतां वरः ।

समाप्लुत्य रथात्तस्थौ भुवि बाहुसहायवान् ॥६॥

रथं सारथिना सार्धं साश्वध्वजसकूबरम् ।

भस्म कृत्वाथ कुलिशमन्धकं समुपाययौ ॥७॥

तमापतन्तं वेगेन मुष्टिनाहत्य भूतले ।

पातयामास बलवाञ्जगर्ज च तदाऽन्धकः ॥८॥

तं गर्जमानं वीक्ष्याथ वासवः सायकैर्दृढम् ।

ववर्ष तान् वारयन् स समभ्यायाच्छतक्रतुम् ॥९॥

आजघान तलेनेभं कुम्भमध्ये पदा करे ।

जानुना च समाहत्य विषाणं प्रबभञ्च च ॥१०॥

वाममुष्ट्या तथा पार्श्वं समाहत्यान्धकस्त्वरन् ।

गजेन्द्रं पातयामास प्रहारैर्जर्जरीकृतम् ॥११॥

गजेन्द्रात् पतमानाच्च अवप्लुत्य शतक्रतुः ।

पाणिना वज्रमादाय प्रविवेशामरावतीम् ॥१२॥

पराङ्मुखे सहस्त्राक्षे तद दैवतबलं महत् ।

पातयामास दैत्येन्द्रः पादमुष्टितलादिभिः ॥१३॥

ततो वैवस्वतो दण्डं परिभ्राप्य द्विजोत्तम ।

समभ्यधावत् प्रह्लादं हन्तुकामः सुरोत्तमः ॥१४॥

तमापतन्तं बाणौघैर्ववर्ष रविनन्दनम् ।

हिरण्यकशिपोः पुत्रश्चापमानम्य वेगवान् ॥१५॥

तां बाणवृष्टिमतुलां दण्डेनाहत्य भास्करिः ।

शातयित्वा प्रचिक्षेप दण्डं लोकभयंकरम् ॥१६॥

स वायुपथमास्थाय धर्मराजकरे स्थितः ।

जज्वाल कालाग्निनिभो यद्वद दग्धुं जगत्रयम् ॥१७॥

जाज्वल्यमानमायान्तं दण्डं दृष्ट्वा दितेः सुताः ।

प्राक्रोशान्ति हतः कष्टं प्रह्लादोऽयं यमेन हि ॥१८॥

तमाक्रन्दितमाकर्ण्य हिरण्याक्षसुतोऽन्धकः ।

प्रोवाच मा भैष्ट मयि स्थिते कोऽयं सुराधमः ॥१९॥

इत्येवमुक्त्वा वचनं वेगेनाभिससार च ।

जग्राह पाणिना दण्डं हसन् सव्येन नारद ॥२०॥

तमादाय ततो वेगाद भ्रामयामास चान्धकः ।

जगर्ज च महानादं यथा प्रावृषि तोयदः ॥२१॥

प्रह्लादं रक्षितं दृष्ट्वा दण्डाद दैत्येश्वरेण हि ।

साधुवादं ददुर्हष्टा दैत्यदानवयूथपाः ॥२२॥

भ्रामयन्तं महादण्डं दृष्ट्वा भानुसुतो मुने ।

दुः सहं दुर्धरं मत्वा अन्तर्धानमगाद यमः ॥२३॥

अन्तर्हिते धर्मराजे प्रह्लादेऽपि महामुने ।

दारयामास बलवान् देवसैन्यं समन्ततः ॥२४॥

वरुणः शिशुमारस्थो बद्द्ध्वा पाशैर्महासुरान् ।

गदया दारयामास तमभ्यगाद विरोचनः ॥२५॥

तोमरैर्वज्रसंस्पर्शैः शक्तिभीर्मार्गणैरपि ।

जलेशं ताडयामास मुद्गरैः कणपैरपि ॥२६॥

ततस्तं गदयाभ्येत्य पातयित्वा धरातले ।

अभिद्गुत्य बबन्धाथ पाशैर्मत्तगजं बली ॥२७॥

तान् पाशशतधा चक्रे वेगाच्च दनुजेश्वरः ।

वरुणं च समभ्येत्य मध्ये जग्राह नारद ॥२८॥

ततो दन्ती च श्रृङ्गाभ्यां प्रचिक्षेप तदाऽव्ययः ।

ममर्द च तथा पदभ्यां सवाहं सलिलेश्वरम् ॥२९॥

तं मर्द्यमानं वीक्ष्याथ शशाङ्कः शिशिरांशुमान् ।

अभ्येत्य ताडयामास मार्गणैः कायदारणैः ॥३०॥

स ताडयमानः शिशिरांशुबाणैरवाप पीडां परमां गजेन्द्रः ।

दुष्टश्च वेगात् पयसामधीशं मुहुर्मुहुः पादलैर्ममर्द ॥३१॥

स मृद्यमानो वरुणो गजेन्द्रं पदभ्यां सुगाढं जगृहे महर्षे ।

पादेषु भूमिं करयोः स्पृशंश्च मूर्द्धानमुल्लाल्य बलान्महात्मा ॥३२॥

गृह्याङ्गुलीभिश्च गजस्य पुच्छं कृत्वेह बन्धं भुजगेश्वरेण ।

उत्पाट्य चिक्षेप विरोचनं हि सकुञ्जरं खे सनियन्तृवाहम् ॥३३॥

क्षिप्तो जलेशेन विरोचनस्तु सकुञ्जरो भूमितले पपात ।

साट्टं सन्यत्रार्गलहर्म्यभूमिं पुरं सुकेशेरिव भास्करेण ॥३४॥

ततो जलेशः सगदः सपाशः समभ्यधावद् दितिजं निहन्तुम् ।

ततः समाक्रन्दमनुत्तमं हि मुक्तं तु दैत्यैर्घनरावतुल्यम् ॥३५॥

हा हा हतोऽसौ वरुणेन वीरो विरोचनो दानवसैन्यपालः ।

प्रह्लाद हे जम्भकुजम्भकाद्या रक्षध्वमभ्येत्य सहान्धकेन ॥३६॥

अहो महात्मा बलवाञ्जलेशः संचूर्णयन् दैत्यभटं सवाहम् ।

पाशेन बदध्वा गदया निहन्ति यथा पशुं वाजिमखे महेन्द्रः ॥३७॥

श्रुत्वाथ शब्दं दितिजैः समीरितं जम्भप्रधाना दितिजेश्वरास्ततः ।

समभ्यधावंस्त्वरिता जलेश्वरं यथा पतङ्गा ज्वलितं हुताशनम् ॥३८॥

तानागतान् वै प्रसमीक्ष्य देवः प्राह्लादिमुत्सृज्य वितत्य पाशम् ।

गदां समुदभ्राम्य जलेश्वरस्तु दुद्राव ताञ्जम्भमुखानरातीन् ॥३९॥

जम्भं च पाशेन तथा निहत्य तारं तलेनाशनिसंनिभेन ।

पादेन वृत्रं तरसा कुजम्भं निपातयामास बलं च मुष्टया ॥४०॥

तेनार्दिता देववरेण दैत्याः संप्रादवन् दिक्षु विमुक्तशस्त्राः ।

ततोऽन्धकः स त्वरितोऽभ्युपेयाद रणाय योद्धुं जलनायकेन ॥४१॥

तमापतन्तं गदया जघान पाशेन बद्ध्वा वरुणो सुरेशम् ।

तं पाशमाविध्य गदां प्रगृह्य चिक्षेप दैत्यः स जलेश्वराय ॥४२॥

तमापतन्तं प्रसमीक्ष्य पाशं गदा च दाक्षायणिनन्दनस्तु ।

विवेश वेगात् पयसां निधानं ततोऽन्धको देवबलं ममर्द ॥४३॥

ततो हुताशः सुरशत्रुसैन्यं ददाह रोषात् पवनावधूतः ।

तमभ्ययाद् दानवविश्वकर्मा मयो महाबाहुरुदग्रवीर्यः ॥४४॥

तमापतन्तं सह शम्बरेण समीक्ष्य वह्निः पवनेन सार्धम् ।

शक्त्या मयं शम्बरमेत्य कण्ठे सन्ताडय जग्राह बलान्महर्षे ॥४५॥

शक्त्या स कायावरणे विदारिते संभिन्नदेहो न्यपतत् पृथिव्याम् ।

मयः प्रजज्वाल च शम्बरोऽपि कण्ठावलग्ने ज्वलने प्रदीप्ते ॥४६॥

स दह्यमानो दितिजोऽग्निनाथ सुविस्वरं घोरतरं रुराव ।

सिंहाभीपन्नो विपिने यथैव मत्तो गजः क्रन्दति वेदनार्त्तः ॥४७॥

तं शब्दमाकर्ण्य च शम्बरस्य दैत्येश्वरः क्रोधविरक्तदृष्टिः ।

आः किं किमेतन्ननु केन युद्धे जितो मयः शम्बरदानवश्च ॥४८॥

ततोऽब्रुवन् दैत्यभटा दितीशं प्रदह्युते ह्येष हुताशनेन ।

रक्षस्व चाभ्येत्य न शक्यतेऽन्यैर्ह्युताशनो वारयितुं रणाग्रे ॥४९॥

इत्थं स दैत्यैरभिनोदितस्तु हिरण्यचक्षुस्तनयो महर्षे ।

उद्यम्य वेगात् परिघं हुताशं समाद्रवत् तिष्ठ तिष्ठ ब्रुवन् हि ॥५०॥

श्रुत्वाऽन्धकस्यापि वचो व्ययात्मा संक्रुद्धचित्तस्त्वरितो हि दैत्यम् ।

उत्पाद्य भूम्यां च विनिष्पिपेष ततोऽन्धकः पावकमाससाद ॥५१॥

समाजघानाथ हुताशनं हि वरायुधेनाथ वराङ्गमध्ये ।

समाहतोऽग्निः परिमुच्य शम्बरं तथाऽन्धकं स त्वरितोऽभ्यधावत् ॥५२॥

तमापतन्तं परिघेण भूयः समाहनन्मूर्ध्नि तदान्धकोऽपि ।

स ताडितोऽग्निर्दितिजेश्वरेण भयात् प्रदुद्राव रणाजिराद्धि ॥५३॥

ततोऽन्धक्को मारुतचन्द भास्करान् साध्यान् सरुद्राश्विवसून महोरगान् ।

यान या शरेण स्पृशते पराक्रमी पराङ्मुखांस्तान् कृतवान् रणाजिरात् ॥५४॥

ततो विजित्यामरसैन्यमुग्रं सैन्द्रं सरुद्रं सयमं ससोमम् ।

संपूज्यमानो दनुपुंगवैस्तु तदाऽन्धको भूमिमुपाजगाम ॥५५॥

आसाद्य भूमिं करदान् नरेन्द्रान् कृत्वा वशे स्थाप्य चराचरं च ।

जगत्समग्रं प्रविवेश धीमान् पातालमग्र्यं पुरमश्मकाह्वम् ॥५६॥

तत्र स्थितस्यापि महासुरस्य गन्धर्वविद्याधरसिद्धसंघाः ।

सहाप्सरोभिः परिचारणाय पातालमभ्येत्य समावसन्त ॥५७॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP