संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ६५

श्रीवामनपुराण - अध्याय ६५

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


दण्डक उवाच

एतस्मिन्नन्तरे बाले यक्षासुरसुते शुभे ।

समागते हरं द्रष्टुं श्रीकण्ठं योगिनां वरम् ॥१॥

ददृशाते परिम्लानसंशुष्ककुसुमं विभुम् ।

बहुनिर्माल्यसंयुक्तं गते तस्मिन् ऋतध्वजे ॥२॥

ततस्तं वीक्ष्य देवेशं ते उभे अपि कन्यके ।

स्त्रापयेतां विधानेन पूजयेतामहर्निशम् ॥३॥

ताभ्यां स्थिताभ्यां तत्रैव ऋषिरभ्यागमद वनम् ।

द्रष्टुं श्रीकण्ठमव्यक्तं गालवो नाम नामतः ॥४॥

स दृष्ट्वा कन्यकायुग्मं कस्येदमिति चिन्तयन् ।

प्रविवेश शुचिः स्त्रात्वा कालिन्द्या विमले जले ॥५॥

ततो‍ऽनुपूजयामास श्रीकण्ठं गालवो मुनिः ।

गायेते सुस्वरं गीतं यक्षासुरसुते ततः ॥६॥

ततः स्वरं समाकर्ण्य गालवस्ते अजानत ।

गन्धर्वकन्यके चैते संदेहो नात्र विद्यते ॥७॥

सम्पूज्य देवमीशानं गालवस्तु विधानतः ।

कृतजप्यः समध्यास्ते कन्याभ्यामभिवादितः ॥८॥

ततः पप्रच्छ स मुनिः कन्यके कस्य कथ्यताम् ।

कुलालङ्कारकरणे भक्तियुक्ते भवस्य हि ॥९॥

तमूचतुर्मुनिश्रेष्ठं याथातथ्यं शुभानने ।

जातो विदितवृत्तान्तो गालवस्तपतां वरः ॥१०॥

समुष्य तत्र रजनीं ताभ्यां सम्पूजितो मुनिः ।

प्रातरुत्थाय गौरीशं सम्पूज्य च विधानतः ॥११॥

ते उपेत्याब्रवीद्यास्ये पुष्करारण्यमुत्तमम् ।

आमन्त्रयामि वां कन्ये समनुज्ञातुमर्हथः ॥१२॥

ततस्ते ऊचतुर्ब्रह्मन् दुर्लभं दर्शनं तव ।

किमर्थं पुष्करारण्यं भवान् यास्यत्यथादरात् ॥१३॥

ते उवाच महातेजा महत्कार्यसमन्वितः ।

कार्तिकी पुण्यदा भाविमासान्ते पुष्करेषु हि ॥१४॥

ते ऊचतुर्वयं यामो भवान् यत्र गमिष्यति ।

न त्वया स्म विना ब्रह्मन्निह स्थातुं हि शक्नुवः ॥१५॥

बाढमाह ऋषिश्रेष्ठस्ततो नत्वा महेश्वरम् ।

गते ते ऋषिणा सार्द्ध पुष्करारण्यमादरात् ॥१६॥

तथाऽन्ये ऋषयस्तत्र समायाताः सहस्त्रशः ।

पार्थिवा जानपद्याश्च मुक्त्वैकं तमृतध्वजम् ॥१७॥

ततः स्त्राताश्च कार्तिक्यामृषयः पुष्करेष्वथ ।

राजानश्च महाभागा नाभागेक्ष्वाकुसंयुताः ॥१८॥

गालवोऽपि समं ताभ्यां कन्यकाभ्यामवातरत् ।

स्त्रातुं स पुष्करे तीर्थे मध्यमे धनुषाकृतौ ॥१९॥

निमग्नश्चापि ददृशे महामत्स्यं जलेशयम् ।

बह्वीभिर्मत्स्यकन्याभिः प्रीयमाणं पुनः पुनः ॥२०॥

स ताश्चाह तिमिर्मुग्धा यूयं धर्मं न जानथ ।

जनापवादं घोरं हि न शक्तः सोढुमुल्बणम् ॥२१॥

तास्तमूचुर्महामत्स्यं किं न पश्यसि गालवम् ।

तापसं कन्यकाभ्यां वै विचरन्तं यथेच्छया ॥२२॥

यद्यसावपि धर्मात्मा न बिभेति तपोधनः ।

जनापवादात् तत्किं त्वं बिभेषि जलमध्यगः ॥२३॥

ततस्ताश्चाह स तिमिर्नैष वेत्ति तपोधनः ।

रागान्धो नापि च भयं विजानाति सुबालिशः ॥२४॥

तच्छुत्वा मत्स्यवचनं गालवो व्रीडया युतः ।

नोत्ततार निमग्नोऽपि तस्थौ स विजितेन्द्रियः ॥२५॥

स्त्रात्वा ते अपि रम्भोरु समुत्तीर्य तटे स्थिते ।

प्रतीक्षन्त्यौ मुनिवरं तद्दर्शनसमुत्सुके ॥२६॥

वृत्ता च पुष्करे यात्रा गता लोका यथागतम् ।

ऋषयः पार्थिवाश्चान्ये नाना जानपदास्तदा ॥२७॥

तत्र स्थितैका सुदती विश्वकर्मतनूरुहा ।

चित्राङ्गदा सुचार्वङ्गी वीक्षन्ती तनुमध्यमे ॥२८॥

ते स्थिते चापि वीक्षन्त्यौ प्रतीक्षन्त्यौ च गालवम् ।

संस्थिते निर्जने तीर्थे गालवोऽन्तर्जले तथा ॥२९॥

ततोऽभ्यागाद वेदवती नाम्ना गन्धर्वकन्यका ।

पर्जन्यतनया साध्वी घृताचीगर्भसम्भवा ॥३०॥

सा चाभ्येत्य जले पुण्ये स्त्रात्वा मध्यमपुष्करे ।

ददर्श कन्यात्रितयमुभयोस्तटयोः स्थितम् ॥३१॥

चित्राङ्गदामथाभ्येत्य पर्यपृच्छदनिष्ठुरम् ।

कासि केन च कार्येण निर्जने स्थितवत्यसि ॥३२॥

सा तामुवाच पुत्रीं मां विन्दस्व सुरवर्धकेः ।

चित्राङ्गदेति सुश्रोणि विख्यातां विश्वकर्मणः ॥३३॥

साहमभ्यागता भद्रे स्त्रातुं पुण्यां सरस्वतीम् ।

नैमिषे काञ्चनाक्षीं तु विख्यातां धर्ममातरम् ॥३४॥

तत्रागताथ राज्ञाऽहं दृष्ट्वा वैदर्भकेण हि ।

सुरथेन स कामार्तो मामेव शरणं गतः ॥३५॥

मयात्मा तस्य दत्तश्च सखीभीर्वार्यमाणया ।

ततः शप्ताऽस्मि तातेन वियुक्तास्मि च भूभुजा ॥३६॥

मर्तुं कृतमतिर्भद्रे वारिता गुह्यकेन च ।

श्रीकण्ठमगमं द्रष्टुं ततो गोदावरं जलम् ॥३७॥

तस्मादिमं समायाता तीर्थप्रवरमुत्तमम् ।

न चापि दृष्टः सुरथः स मनोह्वादनः पतिः ॥३८॥

भवती चात्र का बाले वृत्ते यात्राफलेऽधुना ।

समागता हि तच्छंस मम सत्येन भामिनि ॥३९॥

साब्रवीच्छूयतां याऽस्मि मन्दभाग्या कृशोदरी ।

यथा यात्राफले वृते समायाताऽस्मि पुष्करम् ॥४०॥

पर्जन्यस्य घृताच्यां तु जाता वेदवतीति हि ।

रममाणा वनोद्देशे दृष्टाऽस्मि कपिना सखि ॥४१॥

स चाभ्येत्याब्रवीत् का त्वं यासि देववतीति हि ।

आनीतास्याश्रमात् केन भूपृष्ठान्मेरुपर्वतम् ॥४२॥

ततो मयोक्तो नैवास्मि कपे देववतीत्यहम् ।

नाम्ना वेदवतीत्येवं मेरोरपि कृताश्रया ॥४३॥

ततस्तेनातिदुष्टेन वानरेण ह्यभीद्रुता ।

समारुढास्मि सहसा बन्धुजीवं नगोत्तमम् ॥४४॥

तेनापि वृक्षस्तरसा पादाक्रान्तस्त्वभज्यत ।

ततोऽस्य विपुलां शाखां समालिङ्ह्य स्थिता त्वहम् ॥४५॥

ततः प्लवङ्गमो वृक्षं प्राक्षिपत् सागराम्भसि ।

सह तेनैव वृक्षेण पतितास्म्यहमाकुला ॥४६॥

ततोऽम्बरतलाद वृक्षं निपतन्तं यदृच्छया ।

ददृशुः सर्वभूतानि स्थावराणि चराणि च ॥४७॥

ततो हाहाकृतं लोकैर्मां पतन्तीं निरीक्ष्य हि ।

ऊचुश्च सिद्धगन्धर्वाः कष्टं सेयं महात्मनः ॥४८॥

इन्द्रद्युम्नस्य महिषी गदिता ब्रह्मणा स्वयम् ।

मनोः पुत्रस्य वीरस्य सहस्त्र्रक्रतुयाजिनः ॥४९॥

तां वाणीं मधुरां श्रुत्वा मोहमस्म्यागता ततः ।

न च जाने स केनापि वृक्षश्छिन्नः सहस्त्रधा ॥५०॥

ततोऽस्मि वेगाद बलिना हतानलसखेन हि ।

समानीतास्म्यहमिमं त्वं दृष्टा चाद्य सुन्दरि ॥५१॥

तदुत्तिष्ठस्व गच्छावः पृच्छावः क इमे स्थिते ।

कन्यके अनुपश्ये हि पुष्करस्योत्तरे तटे ॥५२॥

एवमुक्त्वा वराङ्गी सा तया सुतनुकन्यया ।

जगाम कन्यके द्रष्टुं प्रष्टुं कार्यसमुत्सुका ॥५३॥

ततो गत्वा पर्यपृच्छत ते ऊचतुरुभे अपि ।

याथातथ्यं तयोस्ताभ्यां स्वमात्मानं निवेदितम् ॥५४॥

ततस्ताश्चतुरोपीह सप्तगोदावरं जलम् ।

सम्प्राप्य तीर्थे तिष्ठन्ति अर्चन्त्यो हाटकेश्वरम् ॥५५॥

ततो बहून् वर्षगणान् बभ्रमुस्ते जनास्त्रयः ।

तासामर्थाय शकुनिर्जाबालिः स ऋतध्वजः ॥५६॥

भारवाही ततः खिन्नो दशाब्दशतिके गते ।

काले जगाम निर्वेदात् समं पित्रा तु शाकलम् ॥५७॥

तस्मिरपतिः श्रीमानिन्द्रद्युम्नो मनोः सुतः ।

समध्यास्ते स विज्ञाय सार्घपात्रो विनिर्ययौ ॥५८॥

सम्यक् सम्पूजितस्तेन सजाबालिऋतध्वजः ।

स चेक्ष्वाकुसुतो धीमान् शकुनिर्भ्रातृजोऽर्चितः ॥५९॥

ततो वाक्यं मुनिः प्राह इन्द्रद्युम्नमृतध्वजः ।

राजन् नष्टाऽबलास्माकं नन्दयन्तीति विश्रुता ॥६०॥

तस्यार्थे चैव वसुधा अस्माभिरटिता नृप ।

तस्मादुत्तिष्ठ मार्गस्व साहाय्यं कर्तुमर्हसि ॥६१॥

अथोवाच नृपो ब्रह्मन् ममापि ललनोत्तमा ।

नष्टा कृतश्रमस्यापि कस्याहं कथयामि ताम् ॥६२॥

आकाशात् पर्वताकारः पतनामो नगोत्तमः ।

सिद्धानां वाक्यमाकर्ण्य बाणैश्छिन्नः सहस्त्रधा ॥६३॥

न चैव सा वरारोहा विभिन्ना लाघवान्मया ।

न च जानामि सा कुत्र तस्माद् गच्छामि मार्गितुम् ॥६४॥

इत्येवमुक्त्वा स नृपः समुत्थाय त्वरान्वितः ।

स्यन्दनानि द्विजाभ्यां स भ्रातृपुत्राय चार्पयत् ॥६५॥

तेऽधिरुह्य रथांस्तूर्णं मार्गन्ते वसुधां क्रमात् ।

बदर्याश्रममासाद्य ददृशुस्तपसां निधिम् ॥६६॥

तपसा कर्शितं दीनं मलपङ्कजटाधरम् ।

निः श्वासायासपरमं प्रथमे वयसि स्थितम् ॥६७॥

तमुपेत्याब्रवीद राजा इन्द्रद्युम्नो महाभुजः ।

तपस्विन् यौवने घोरमास्थितोऽसि सुदुश्चरम् ॥६८॥

तपः किमर्थं तच्छंस किमभिप्रेतमुच्यताम् ।

सोऽब्रवीत् को भवान् ब्रूहि ममात्मानं सुहत्तया ॥६९॥

परिपृच्छसि शोकार्तं परिखिन्नं तपोऽन्वितम् ।

स प्राह राजाऽस्मि विभो तपस्विञ्शाकले पुरे ॥७०॥

मनोः पुत्रः प्रियो भ्राता इक्ष्वाकोः कथितं तव ।

स चास्मै पूर्वचरितं सर्वं कथितवान् नृपः ॥७१॥

श्रुत्वा प्रोवाच राजर्षिर्मा मुञ्चस्व कलेवरम् ।

आगच्छ यामि तन्वङ्गीं विचेतुं भ्रातृजोऽसि मे ॥७२॥

इत्युक्त्वा सम्परिष्वज्य नृपं धमनिसंततम् ।

समारोप्य रथं तूर्णं तापसाभ्यां न्यवेदयत् ॥७३॥

ऋतध्वजः सपुत्रस्तु तं दृष्ट्वा पृथिवीपतिम् ।

प्रोवाच राजन्नेह्येहि करिष्यामि तव प्रियम् ॥७४॥

यासौ चित्राङ्गदा नाम त्वया दृष्ट्वा हि नैमिषे ।

सप्तगोदावरं तीर्थं सा मयैव विसर्जिता ॥७५॥

तदागच्छथ गच्छामः सौदेवस्यैव कारणात् ।

तत्रास्माकं समेष्यन्ति कन्यास्तिस्त्रस्तथापराः ॥७६॥

इत्येवमुक्त्वा स ऋषिः समाश्चास्य सुदेवजम् ।

शकुनिं स ऋषिः समाश्चास्य सुदेवजम् ।

शकुनिं पुरतः कृत्वा सेन्द्रद्युम्नः सपुत्रकः ॥७७॥

स्यन्दनेनाश्वयुक्तेन गन्तुं समुपचक्रमे ।

सप्तगोदावरं तीर्थं यत्र ताः कन्यका गताः ॥७८॥

एतस्मिन्नन्तरे तन्वी घृताची शोकसंयुता ।

विचचारोदयगिरिं विचिन्वन्ती सुतां निजाम् ॥७९॥

तमाससाद च कपिं पर्यपृच्छत् तथाप्सराः ।

किं बाला न त्वया दृष्टा कपे सत्यं वदस्व माम् ॥८०॥

तस्यास्तद वचनं श्रुत्वा स कपिः प्राह बालिकाम् ।

दृष्टा देववती नाम्ना मया न्यस्ता महाश्रमे ॥८१॥

कालिन्द्या विमले तीर्थे मृगपक्षिसमन्विते ।

श्रीकण्ठायतनस्याग्रे मया सत्यं तवोदितम् ॥८२॥

सा प्राह वानरपते नाम्ना वेदवतीति सा ।

न हि देववती ख्याता तदागच्छ व्रजावहे ॥८३॥

घृताच्यास्तद्वचः श्रुत्वा वानरस्त्वरितक्रमः ।

पृष्ठतोऽस्याः समागच्छन्नदीमन्वेव कौशिकीम् ॥८४॥

ते चापि कौशिकीं प्राप्ता राजर्षिप्रवरास्त्रयः ।

द्वितयं तापसाभ्यां च रथैः परमवेगिभिः ॥८५॥

अवतीर्य रथेभ्यस्ते स्त्रातुमभ्यागमन् नदीम् ।

घृताच्यपि कपिः प्रायाद दृष्टो जाबालिना तथा ।

दृष्टैव पितरं प्राह पार्थिवं च महाबलम् ॥८७॥

स एव पुनरायाति वानरस्तात वेगवान् ।

पूर्वं जटास्वेव बलाद्येन बद्धोऽसि पादपे ॥८८॥

तज्जाबालिवचः श्रुत्वा शकुनिः क्रोधसंयुतः ।

सशरं धनुरादाय इदं वचनमब्रवीत् ॥८९॥

ब्रह्मन् प्रदीयतां मह्यमाज्ञां तात वदस्व माम् ।

यावदेनं निहन्म्यद्य शरेणैकेन वानरम् ॥९०॥

इत्येवमुक्ते वचने सर्वभूतहिते रतः ।

महर्षिः शकुनिं प्राह हेतुयुक्तं वचो महत् ॥९१॥

न कश्चित्तात केनापि बध्यते हन्यतेऽपि वा ।

बधबन्धौ पूर्वकर्मवश्यौ नृपतिनन्दन ॥९२॥

इत्येवमुक्त्वा शकुनिमृषिर्वानरमब्रवीत् ।

एह्येति वानरास्माकं साहाय्यं कर्तुमर्हसि ॥९३॥

इत्येवमुक्तो मुनिना बाले स कपिकुञ्जरः ।

कृताञ्जलिपुटो भूत्वा प्रणिपत्येदमब्रवीत् ।

ममाज्ञा दीयतां ब्रह्मञ् शाधि किं करवाण्यहम् ॥९४॥

इत्युक्ते प्राह स मुनिस्तं वानरपतिं वचः ।

मम पुत्रस्त्वयोद्वद्धो जटासु वटपादपे ॥९५॥

न चोन्मोचयितुं वृक्षाच्छक्नुयामोऽपि यत्नतः ।

तदनेन नरेन्द्रेण त्रिधा कृत्वा तु शाखिनः ॥९६॥

शाखां वहति मत्सूनुः शिरसा तां विमोचय ।

दशवर्षशतान्यस्य शाखां वै वहतोऽगमन् ॥९७॥

न च सोऽस्ति पुमान् कश्चिद् यो ह्युन्मोचयितुं क्षमः ।

स ऋषेर्वाक्यमाकर्ण्य कपिर्जाबालिनो जटाः ॥९८॥

शनैरुन्मोचयामास क्षणादुन्मोचिताश्च ताः ।

ततः प्रीतो मुनिश्रेष्ठो वरदोऽभूदृतध्वजः ॥९९॥

कपिं प्राह वृणीष्व त्वं वरं यन्मनसेप्सितम् ।

ऋतध्वजवचः श्रुत्वा इमं वरमयाचत ॥१००॥

विश्वकर्मा महातेजाः कपित्वे प्रतिसंस्थितः ।

ब्रह्मन् भवान् वरं मह्यं यदि दातुमिहेच्छति ॥१०१॥

तत्स्वदत्तो महाघोरो मम शापो निवर्त्यताम् ।

चित्राङ्गदायाः पितरं मां त्वष्टारं तपोधन ॥१०२॥

अभिजानीहि भवतः शापाद्वानरतां गतम् ।

सुबहूनि च पापानि मया यानि कृतानि हि ॥१०३॥

कपिचापल्यदोषेण तानि मे यान्तु संक्षयम् ।

ततो ऋतध्वजः प्राह शापस्यान्तो भविष्यन्ति ॥१०४॥

यदा घृताच्यां तनयं जनिष्यसि महाबलम् ।

इत्येवमुक्तः संहष्टः स तदा कपिकुञ्जरः ॥१०५॥

स्त्रातुं तूर्णं महानद्यामवतीर्णः कृशोदरि ।

ततस्तु सर्वे क्रमशः स्त्रात्वाऽर्च्य पितृदेवताः ॥१०६॥

जग्मुर्हष्टा रथेभ्यस्ते घृताची दिवमुत्पतत् ।

तमन्वेव महावेगः स कपिः प्लवतां वरः ॥१०७॥

ददृशे रुपसम्पन्नां घृताचीं स प्लवङ्गमः ।

सापि तं बलिना श्रेष्ठं दृष्टैव कपिकुञ्जरम् ॥१०८॥

ज्ञात्वाऽथ विश्वकर्माणं कामयामास कामिनी ।

ततोऽनुपर्वतश्रेष्ठे ख्याते कोलाहले कपिः ॥१०९॥

रमयामास तां तन्वीं सा च तं वानरोत्तमम् ।

एवं रमन्तौ सुचिरं सम्प्राप्तौ विन्ध्यपर्वतम् ॥११०॥

रथैः पञ्चापि तत्तीर्थं सम्प्राप्तास्ते नरोत्तमाः ।

मध्याह्नसमये प्रीताः सप्तगोदावरं जलम् ॥१११॥

प्राप्य विश्रामहेत्वर्थमवतेरुस्त्वरान्विताः ।

तेषां सारथयश्चाश्वान् स्त्रात्वा पीतोदकाप्लुतान् ॥११२॥

रमणीये वनोद्देशे प्रचारार्थे समुत्सृजन् ।

शाङ्वलाढ्येषु देशेषु मुहूर्त्तादेव वाजिनः ॥११३॥

तृप्ताः समाद्रवन् सर्वे देवायतनमुत्तमम्‍ ।

तुरङ्गखुरनिर्घोषं श्रुत्वा ता योषितां वराः ॥११४॥

किमेतदिति चोक्त्वैव प्रजग्मुहाटकेश्वरम् ।

आरुह्य बलभीं तास्तु समुदैक्षन्त सर्वशः ॥११५॥

अपश्यंस्तीर्थसलिले स्त्रायमानान् नरोत्तमान् ।

ततश्चित्राङ्गदा दृष्ट्वा जटामण्डलधारिणम् ।

सुरथं हसती प्राह संरोहत्पुलका सखीम् ॥११६॥

योऽसौ युवा नीलघनप्रकाशः संदृश्यते दीर्घभुजः सुरुपः ।

सोमराज कामराज रञ्जक अञ्जनराजकन्याहदचल -

वसते समुद्रशायिन् गजमुख घण्टेश्वर गोकर्ण ब्रह्मयोने

सहस्त्रवक्त्राक्षिचरण हाटकेश्वर नमोऽस्तु ते ॥

एतस्मिन्नन्तरे प्राप्ताः सर्व एवर्षिपार्थिवाः ।

द्रष्टुं त्रैलोक्यकर्तारं त्र्यम्बकं हाटकेश्वरम् ॥१२१॥

समारुढाश्च सुस्त्राता ददृशुर्योषितश्च ताः ।

स्थितास्तु पुरतस्तस्य गायन्त्यो गेयमुत्तमम् ॥१२२॥

ततः सुदेवतनयो विश्वकर्मसुतां प्रियाम् ।

दृष्ट्वा हषितचित्तस्तु संरोहत्पुलको बभौ ॥१२३॥

ऋतध्वजोऽपि तन्वङ्गीं दृष्ट्वा चित्राङ्गदां स्थिताम् ।

प्रत्यभिज्ञाय योगात्मा बभौ मुदितमानसः ॥१२४॥

ततस्तु सहसाऽभ्येत्य देवेशं हाटकेश्वरम् ।

सम्पूजयन्तस्त्र्यक्षं ते स्तुवन्तः संस्थिताः क्रमात् ॥१२५॥

चित्राङ्गदापि तान् दृष्ट्वा ऋतध्वजपुरोगमान् ।

समं ताभिः कृशाङ्गीभिरभ्युत्थायाभ्यवादयत् ॥१२६॥

स च ताः प्रतिनन्द्यैव समं पुत्रेण तापसः ।

समं नृपतिभिर्हष्टः संविवेश यथासुखम् ॥१२७॥

ततः कपिवरः प्राप्तो घृताच्या सह सुन्दरि ।

स्त्रात्वा गोदावरीतीर्थे दिदृक्षुहाटकेश्वरम् ॥१२८॥

ततोऽपश्यत् सुतां तन्वीं घृताची शुभदर्शनाम् ।

साऽपि तां मातरे दृष्ट्वा हष्टाऽभूद्वरवर्णिनी ॥१२९॥

ततो घृताची स्वां पुत्रीं परिष्वज्य न्यपीडयत् ।

स्नेहात् सवाष्पनयनां मुहुस्तां परिजिघ्रती ॥१३०॥

ततो ऋतध्वजः श्रीमान् कपिं वचनमब्रवीत् ।

गच्छानेतुं गुह्यकं त्वमञ्जनाद्रौ महाञ्जनम् ॥१३१॥

पातालादपि दैत्येशं वीरं कन्दरमालिनम् ।

स्वर्गाद गन्धर्वराजानं पर्जन्यं शीघ्रमानय ॥१३२॥

इत्येवमुक्ते मुनिना प्राह देववती कपिम् ।

गालवं वानरश्रेष्ठ इहानेतुं त्वमर्हसि ॥१३३॥

इत्येवमुक्ते वचने कपिर्मारुतविक्रमः ।

गत्वाऽञ्जनं समामन्त्र्य जगामामरपर्वतम् ॥१३४॥

पर्जन्यं तत्र चामन्त्र्य प्रेषयित्वा महाश्रमे ।

सप्तगोदावरे तीर्थे पातालमगमत् कपिः ॥१३५॥

तत्रामन्त्र्य महावीर्यं कपिः कन्दरमालिनम् ।

पातालादभिनिष्क्रम्यं महीं पर्यचरज्जवी ॥१३६॥

गालवं तपसो योनिं दृष्ट्वा माहिष्मतीमनु ।

समुत्पत्यानयच्छीघ्रं सप्तगोदावरं जलम् ॥१३७॥

तत्र स्त्रात्वा विधानेन सम्प्राप्तो हाटकेश्वरम् ।

ददृशे नन्दयन्ती च स्थितां देववतीमपि ॥१३८॥

तं दृष्ट्वा गालवं चैव समुत्थायाभ्यवादयत् ।

स चार्चिष्यन्महादेवं महर्षीनभ्यवादयत् ।

ते चापि नृपतिश्रेष्ठास्तं सम्पूज्य तपोधनम् ॥१३९॥

प्रहर्षमतुलं गत्वा उपविष्टा यथासुखम् ।

तेषूपविष्टेषु तदा वानरोपनिमन्त्रिताः ॥१४०॥

समायाता महात्मानो यक्षगन्धर्वदानवाः ।

तानागतान् समीक्ष्यैव पुत्र्यस्ताः पृथुलोचनाः ॥१४१॥

स्त्रेहार्द्रनयनाः सर्वास्तदा सस्वजिरे पितृन् ।

नन्दयन्त्यादिका दृष्ट्वा सपितृका वरानना ॥१४२॥

सवाष्यनयना जाता विश्वकर्मसुता तदा ।

अथ तामाह स मुनिः सत्यं सत्यध्वजो वचः ॥१४३॥

मा विषादं कृथाः पुत्रि पिताऽयं तव वानरः ।

सा तदव चनमाकर्ण्य व्रीडोपहतचेतना ॥१४४॥

कथं तु विश्वकर्माऽसौ वानरत्वं गतोऽधुना ।

दुष्पुत्र्यां मयि जातायां तस्मात् त्यक्ष्ये कलेवरम् ॥१४५॥

इति संचिन्त्य मनसा ऋतध्वजमुवाच ह ।

परित्रायस्व मां ब्रह्मन् पापोपहतचेतनाम् ॥१४६॥

पितृघ्नी मर्तृमिच्छामि तदनुज्ञातुमर्हसि ।

अथोवाच मुनिस्तन्वीं मा विषादं कृथाधुना ॥१४७॥

भाव्यस्य नैव नाशोऽस्ति तन्मा त्याक्षीः कलेवरम् ।

भविष्यति पिता तुभ्यं भूयोऽप्यमरवर्द्धकिः ॥१४८॥

जातेऽपत्ये घृताच्यां तु नात्र कार्या विचारणा ।

इत्येवमुक्ते वचने मुनिना भावितात्मना ॥१४९॥

घृताची तां समभ्येत्य प्राह चित्राङ्गदां वचः ।

पुत्रि त्यजस्व शोकं त्वं मासैर्दशभिरात्मजः ॥१५०॥

भविष्यति पितुस्तुभ्य्णं मत्सकाशान्न संशयः ।

इत्येवमुक्ता संहष्टा बभौ चित्राङ्गदा तदा ॥१५१॥

प्रतीक्षन्ती सुचार्वङ्गी विवाहे पितृदर्शनम् ।

सर्वास्ता अपि तावन्तं कालं सुतनुकन्यकाः ॥१५२॥

प्रत्यैक्षन्त विवाहं हि तस्या एव प्रियेप्सया ।

ततो दशसु मासेषु समतीतेष्वथाप्सराः ॥१५३॥

तस्मिन् गोदावरीर्थे प्रसूता तनयं नलम् ।

जातेऽपत्ये कपित्वाच्च विश्वकर्माप्यमुच्यत ॥१५४॥

समभ्येत्य प्रियां पुत्रीं पर्यष्वजत चादरात् ।

ततः प्रीतेन मनसा सस्मार सुरवर्द्धकिः ॥१५५॥

सुराणामधिपं शक्रं सहैव सुरकिन्नरैः ।

त्वष्टाऽथ संस्मृतः शक्रो मरुदगणवृतस्तदा ॥१५६॥

सुरैः सरुद्रैः सम्प्राप्तस्तत्तीर्थं हाटकाह्वयम् ।

समायातेषु देवेषु गन्धर्वेष्वप्सरस्सु च ॥१५७॥

इन्द्रद्युम्नो मुनिश्रेष्ठमृतध्वजमुवाच ह ।

जाबालेर्दीयतां ब्रह्मन् सुता कन्दरमालिनः ॥१५८॥

गृह्णातु विधिवत् पाणिं दैतेय्यास्तनयस्तव ।

नन्दयन्तीं च शकुनिः परिणेतुं स्वरुपवान् ॥१५९॥

ममेयं वेदवत्यस्तु त्वाष्ट्रेयी सुरथस्य च ।

बाढमित्यब्रवीद्धष्टो मुनिर्मनुसुतं नृपम् ॥१६०॥

ततोऽनुचक्रुः संह्नष्टा विवाहविधिमुत्तमम् ।

ऋत्विजोऽभूद गालवस्तु हुत्वा हव्यं विधानतः ॥१६१॥

गायन्ते तत्र गन्धर्वा नृत्यन्तेऽप्सरसस्तथा ।

आदौ जाबालिनः पाणिर्गृहीतो दैत्यकन्यया ॥१६२॥

इन्द्रद्युम्नेन तदनु वेदवत्या विधानतः ।

ततः शकुनिना पाणिर्गृहीतो यक्षकन्यया ॥१६३॥

चित्राङ्गदायाः कल्याणि सुरथः पाणिमग्रहीत् ।

एवं क्रमाद विवाहस्तु निर्वृत्तस्तनुमध्यमें ॥१६४॥

वृत्ते मुनिर्विवाहे तु शक्रादीन प्राह दैवतान् ।

अस्मिंस्तीर्थे भवदभिस्तु सप्तगोदावरे सदा ॥१६५॥

स्थेयं विशेषतो मासमिमं माधवमुत्तमम् ।

बाढमुक्त्वा सुराः सर्वे जग्मुर्हष्टा दिवं क्रमात् ॥१६६॥

मुनयो मुनिमादाय सपुत्रं जग्मुरादरात् ।

भार्याश्चादाय राजानः स्वं स्वं नगरमागताः ॥१६७॥

प्रहष्टाः सुखिनस्तस्थुः भुञ्जते विषयान् प्रियान् ।

चित्राङ्गदायाः कल्याणि एवं वृत्तं पुरा किल ।

तन्मां कमलपत्राक्षि भजस्व ललनोत्तमे ॥१६८॥

इत्येवमुक्त्वा नरदेवसूनुस्तां भूमिदेवस्य सुतां वरोरुम् ।

स्तुवन्मृगाक्षीं मृदुना क्रमेण सा चापि वाक्यं नृपतिं बभाषे ॥१६९॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP