संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय १

श्रीवामनपुराण - अध्याय १

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

त्रैलोक्यराज्यमाक्षिप्य बलेरिन्द्राय यो ददौ ।

श्रीधराय नमस्तस्मै छद्मवामनरुपिणे ॥१॥

पुलस्त्यमृषिमासीनमाश्रमे वाग्विदां वरम् ।

नारदः परिपप्रच्छ पुराणं वामनाश्रयम् ॥२॥

कथं भगवता ब्रह्मन् विष्णुना प्रभविष्णुना ।

वामनत्वं धृतं पूर्वं तन्ममाचक्ष्व पृच्छतः ॥३॥

कथं च वैष्णवो भूत्वा प्रह्लादो दैत्यसत्तमः ।

त्रिदशैर्युयुधे सार्धमत्र मे संशयो महान् ॥४॥

श्रूयते च द्विजश्रेष्ठ दक्षस्य दुहिता सती ।

शंकरस्य प्रिया भार्या बभूव वरवर्णिनी ॥५॥

किमर्थं सा परित्यज्य स्वशरीरं वरानना ।

जाता हिमवतो गेहे गिरीन्द्रस्य महात्मनः ॥६॥

पुनश्च देवदेवस्य पत्नीत्वमगमच्छुभा ।

एतन्मे संशयं छिन्धि सर्ववित् त्वं मतोऽसि मे ॥७॥

तीर्थानां चैव माहात्म्यं दानानां चैव सत्तम ।

व्रतानां विविधानां च विधिमाचक्ष्व मे द्विज ॥८॥

एवमुक्तो नारदेन पुलस्त्यो मुनिसत्तमः ।

प्रोवाच वदतां श्रेष्ठो नारदं तपसो निधिम् ॥९॥

पुलस्त्य उवाच

पुराणं वामनं वक्ष्ये क्रमान्निखिलमादितः ।

अवधानं स्थिरं कृत्वा श्रृणुष्व मुनिसत्तम ॥१०॥

पुरा हैमवती देवी मन्दरस्थं महेश्वरम् ।

उवाच वचनं दृष्ट्वा ग्रीष्मकालमुपस्थितम् ॥११॥

ग्रीष्मः प्रवृत्तो देवेश न च ते विद्यते गृहम् ।

यत्र वातातपौ ग्रीष्मे स्थितयोर्नौ गमिष्यतः ॥१२॥

एवमुक्तो भवान्या तु शंकरो वाक्यमब्रवीत् ।

निराश्रयोऽहं सुदति सदारण्यचरः शुभे ॥१३॥

इत्युक्ता शंकरेणाथ वृक्षच्छायासु नारद ।

निदाघकालमनयत् समं शर्वेण सा सती ॥१४॥

निदाघान्ते समुद्भूतो निर्जनाचरितोऽद्भुतः ।

घनान्धकारिताशो वै प्रावृट्कालोऽतिरागवान् ॥१५॥

तं दृष्ट्वा दक्षतनुजा प्रावृट्कालमुपस्थितम् ।

प्रोवाच वाक्यं देवेशं सती सम्प्रणयं तदा ॥१६॥

विवहन्ति वाता हदयावदारणा गर्जन्त्यमी तोयधरा महेश्वर ।

स्फुरन्ति नीलाभ्रगणेषु विद्युतो वाशान्ति केकारवमेव बर्हिणः ॥१७॥

पतन्ति धारा गगनात् परिच्युता बका बलाकाश्च सरन्ति तोयदान् ।

कदम्बसज्जार्जुनकेतकीद्रुमाः पुष्पाणि मुञ्चन्ति सुमारुताहताः ॥१८॥

श्रुत्वैव मेघस्य दृढं तु गर्जितं त्यजन्ति हंसाश्च सरांसि तत्क्षणात् ।

यथाश्रयान् योगिगणाः समन्तात् प्रवृद्धमूलानपि संत्यजन्ति ॥१९॥

इमानि यूथानि वने मृगाणां चरन्ति धावन्ति रमन्ति शंभो ।

तथाचिराभाः सुतरां स्फुरन्ति पश्येह नीलेषु घनेषु देव ।

नूनं समृद्धिं सलिलस्य दृष्ट्वा चरन्ति शूरास्तरुणद्रुमेषु ॥२०॥

उदवृत्तवेगाः सहसैव निम्नगा जाताः शशाङ्काङ्कितचारुमौले ।

किमत्र चित्रं यदनुज्ज्वलं जनं निषेव्य योषिद भवति त्वशीला ॥२१॥

नीलैश्च मेघैश्च समावृतं नभः पुष्पैश्च सज्जा मुकुलैश्च नीपाः ।

फलैश्च बिल्वाः पयसा तथापगाः पत्रैः सपद्मैश्च महासरांसि ॥२२॥

इतीदृशे शंकर दुःसहेऽद्भुते काले सुरौद्रे ननु ते ब्रवीमि ।

गृहं कुरुष्वान्न महाचलोत्तमे सुनिर्वृता येन भवामि शंभो ॥२३॥

इत्थं त्रिनेत्रः श्रुतिरामणीयकं श्रुत्वा वचो वाक्यमिदं बभाषे ।

न मेऽस्ति वित्तं गृहसंचयार्थे मृगारिचर्मावरणं मम प्रिये ॥२४॥

ममोपवीतं भुजगेश्वरः शुभे कर्णेऽपि पद्मश्च तथैव पिङ्गलः ।

केयूरमेकं मम कम्बलस्त्वहिर्द्वितीयमन्यो भुजगो धनंजयः ॥२५॥

नागस्तथैवाश्वतरो हि कङ्कणं सव्येतरे तक्षक उत्तरे तथा ।

नीलोऽपि नीलाञ्जनतुल्यवर्णः श्रोणीतटे राजति सुप्रतिष्ठः ॥२६॥

पुलस्त्य उवाच

इति वचनमथोग्रं शंकरात्सा मृडानी ऋतमपि तदसत्यं श्रीमदाकर्ण्य भीता ।

अवनितलमवेक्ष्य स्वामिनो वासकृच्छ्रात् परिवदति सरोषं लज्जयोच्छ्वस्य चोष्णम् ॥२७॥

देव्युवाच

कथं हि देवदेवेश प्रावृट्कालो गमिष्यति ।

वृक्षमूले स्थिताया मे सुदुःखेन वदाम्यतः ॥२८॥

शंकर उवाच

घनावस्थितदेहायाः प्रावृट्कालः प्रयास्यति ।

यथाम्बुधारा न तव निपतिष्यन्ति विग्रहे ॥२९॥

पुलस्त्य उवाच

ततो हरस्तदघनखण्डमुन्नतमारुह्य तस्थौ सह दक्षकन्यया ।

ततोऽभवन्नाम महेश्वरस्य जीमूतकेतुस्त्विति विश्रुतं दिवि ॥३०॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP