संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ६२

श्रीवामनपुराण - अध्याय ६२

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

ततो मुरारिभवनं समभ्येत्य सुरास्ततः ।

ऊचुर्देवं नमस्कृत्य जगत्संक्षुब्धिकारणम् ॥१॥

तच्छुत्वा भगवान् प्राह गच्छामो हरमन्दिरम् ।

स वेत्स्यति महाज्ञानी जगत्क्षुब्धं चराचरम् ॥२॥

तथोक्ता वासुदेवेन देवाः शक्रपुरोगमाः ।

जनार्दनं पुरस्कृत्य प्रजग्मुर्मन्दरं गिरिम् ।

न तत्र देवं न वृषं न देवीं न च नन्दिनम् ॥३॥

शून्यं गिरिमपश्यन्त अज्ञानतिमिरावृत्ताः ।

तान् मूढदृष्टीन् संप्रेक्ष्य देवान् विष्णुर्महाद्युतिः ॥४॥

प्रोवाच किं न पश्यध्वं महेशं पुरतः स्थितम् ।

तमूचुर्नैव देवेशं पश्यामो गिरिजापतिम् ॥५॥

न विद्मः कारणं तच्च येन दृष्टिर्हता हि नः ।

तानुवाच जगन्मर्तिर्यूयं देवस्य सागसः ॥६॥

पापिष्ठा गर्भहन्तारो मृडान्याः स्वार्थतत्पराः ।

तेन ज्ञानविवेको वै हतो देवेन शूलिना ॥७॥

येनाग्रतः स्थितमपि पश्यन्तोऽपि न पश्यथ ।

तस्मात् कायविशुद्धर्थं देवदृष्ट्र्यर्थमादरात् ॥८॥

तप्तकृच्छ्रेण संशुद्धाः कुरुध्वं स्त्रानमीश्वरे ।

क्षीरस्त्राने प्रयुञ्जीत सार्द्धं कुम्भशतं सुराः ॥९॥

दधिस्त्राने चतुःषष्टिर्द्वात्रिंशद्धविषोऽर्हणे ।

पञ्जगव्यस्य शुद्धस्य कुम्भाः षोडश कीर्तिताः ॥१०॥

मधुनोऽष्टौ जलस्योक्ताः सर्वे ते द्विगुणाः सुराः ।

ततो रोचनया देवमष्टोत्तरशतेन हि ॥११॥

अनुलिम्पेत् कुङ्कुमेन चन्दनेन च भक्तितः ।

बिल्वपत्रैः सकमलैः धत्तूरसुरचन्दनैः ॥१२॥

मन्दारैः पारिजातैश्च अतिमुक्तैस्तथाऽर्चयेत् ।

अगुरुं सह कालेयं चन्दनेनापि धूपयेत् ॥१३॥

जप्तव्यं शतरुद्रीयं ऋग्वेदोक्तैः पदक्रमैः ।

एवं कृते तु देवेशं पश्यध्वं नेतरेण च ॥१४॥

इत्युक्ता वासुदेवेन देवाः केशवमब्रुवन् ।

विधानं तप्तकृच्छ्रस्य कथ्यतां मधुसूदन ।

यस्मिंश्चीर्णे कायशुद्धिर्भवते सार्वकालिकी ॥१५॥

वासुदेव उवाच

त्र्यहमुष्णं पिबेदापः त्र्यहमुष्णं पयः पिबेत् ।

त्र्यहमुष्णं पिबेत्सर्पिर्वायुभक्षो दिनत्रयम् ॥१६॥

पला द्वादश तोयस्य पलाष्टौ पयसः सुराः ।

षट्पलं सर्पिषः प्रोक्तं दिवसे दिवसे पिबेत् ॥१७॥

पुलस्त्य उवाच

इत्येवमुक्ते वचने सुराः कायविशुद्धये ।

तप्तकृच्छ्ररहस्यं वै चक्रुः शक्रपुरोगमाः ॥१८॥

ततो व्रते सुराश्चीर्णे विमुक्ताः पापतोऽभवन् ।

विमुक्तपापा देवेशं वासुदेवमथाब्रुवन् ॥१९॥

क्वासौ वद जगन्नाथ शंभुस्तिष्ठति केशव ।

यं क्षीराद्यभिषेकेण स्नापयामो विधानतः ॥२०॥

अथोवाच सुरान्विष्णुरेष तिष्ठति शङ्करः ।

मद्देहे किं न पश्यध्वं योगश्चायं प्रतिष्थितः ॥२१॥

तमूचूर्नैव पश्यामस्त्वत्तो वै त्रिपुरान्तकम् ।

सत्यं वद सुरेशान महेशानः क्व तिष्ठति ॥२२॥

ततोऽव्ययात्मा स हरिः स्वहत्पङ्कजशायिनम् ।

दर्शयामास देवानां मुरारिर्लिङ्गमैश्वरम् ॥२३॥

ततः सुराः क्रमेणैव क्षीरादिभिरनन्तरम् ।

स्त्रापयाञ्चक्रिरे लिङ्गं शाश्वतं ध्रुवमव्ययम् ॥२४॥

गोरोचनया त्वालिप्य चन्दनेन सुगन्धिन ।

बिल्वपत्राम्बुजैर्देवं पूजयामासुरञ्जसा ॥२५॥

प्रधूप्यागुरुणा भक्त्या निवेद्य परमौषधीः ।

जप्त्वाऽष्टशतनामानं प्रणामं चक्रिरे ततः ॥२६॥

इत्येवं चिन्तयन्तश्च देवावेतौ हरीश्वरौ ।

कथं योगत्वमापन्नौ सत्त्वान्धतमसोद्भवौ ॥२७॥

सुराणां चिन्तितं ज्ञात्वा विश्वमूर्तिरभूद्विभुः ।

सर्वलक्षणसंयुक्तः सर्वायुधधरोऽव्ययः ॥२८॥

सार्द्धं त्रिनेत्रं कमलाहिकुण्डलं जटागुडाकेशखगर्षभध्वजम् ।

समाधवं हारभुजङ्गवक्षसं पीताजिनाच्छन्नकटिप्रदेशम् ॥२९॥

चक्रासिहस्तं हलशार्ङ्गपाणिं पिनाकशूलाजगवान्वितं च ।

कपर्दखट्वाङ्गकपालघण्टासशङ्खटङ्काररवं महर्षे ॥३०॥

दृष्टैव देवा हरिशङ्करं तं नमोऽस्तु ते सर्वगताव्ययेति ।

प्रोक्त्वा प्रणामं कमलासनाद्याश्चकुर्मतिं चैकतरां नियुज्य ॥३१॥

तानेकचित्तान् विज्ञाय देवान् देवपतिर्हरिः ।

प्रगृह्याभ्यद्रवत्तूर्णं कुरुक्षेत्रं स्वमाश्रमम् ॥३२॥

ततोऽपश्यन्त देवेशं स्थाणुभूतं जले शुचिम् ।

दृष्ट्वा नमः स्थाणवेति प्रोक्त्वा सर्व्वे ह्युपाविशन् ॥३३॥

ततो‍ऽब्रवीत् सुरपतिरेह्येहि दीयतां वरः ।

क्षुब्धं जगज्जगन्नाथ उन्मज्जस्व प्रियातिथे ॥३४॥

ततस्तां मधुरां वाणीं शुश्राव वृषभध्वजः ।

श्रुत्वोत्तस्थौ च वेगेन सर्वव्यापी निरञ्जनः ॥३५॥

नमोऽस्तु सर्वदेवेभ्यः प्रोवाच प्रहसन् हरः ।

स चागतः सुरैः सेन्द्रैः प्रणतौ विनयान्वितैः ॥३६॥

तमूचुर्देवताः सर्वास्त्यज्यतां शङ्कर द्रुतम् ।

महाव्रतं त्रयो लोकाः क्षुब्धास्त्वत्तेजसावृत्ताः ॥३७॥

अथोवाच महादेवो मया त्यक्तो महाव्रतः ।

ततः सुरा दिवं जग्मुर्हष्टाः प्रयतमानसाः ॥३८॥

ततोऽपि कम्पते पृथ्वी साब्धिद्वीपाचला मुने ।

ततोऽभिचिन्तयदरुद्रः किमर्थं क्षुभिता मही ॥३९॥

ततः पर्यचरच्छूली कुरुक्षेत्रं समन्ततः ।

ददर्शौघवतीतीरे उशनसं तपोनिधिम् ॥४०॥

ततो‍ऽब्रवीत्सुरपतिः किमर्थं तप्यते तपः ।

जगत्क्षोभकरं विप्र तच्छीघ्रं कथ्यतां मम ॥४१॥

उशना उवाच

तवाराधनकामार्थं तप्यते हि महत्तपः ।

संजीवनीं शुभां विद्यां ज्ञातुमिच्छे त्रिलोचन ॥४२॥

हर उवाच

तपसा परितुष्टोऽस्मि सुतप्तेन तपोधन ।

तस्मात् संजीवनीं विद्यां भवाञ्ज्ञास्यति तत्त्वतः ॥४३॥

वरं लब्ध्वा ततः शुक्रस्तपसः संन्यवर्त्तत ।

तथपि चलते पृथ्वी साब्धिभूभृन्नगावृता ॥४४॥

ततोऽगमन्महादेवः सप्तसारस्वतं शुचिः ।

ददर्श नृत्यमानं च ऋषिं मङ्कणसंज्ञितम् ॥४५॥

भावेन पोप्लूयति बालवत स भुजौ प्रसार्यैव ननर्त्त वेगात् ।

तस्यैव वेगेन समाहता तु चचाल भूर्भमिधरैः सहैव ॥४६॥

तं शङ्करोऽभ्येत्य करे निगृह्य प्रोवाच वाक्यं प्रहसन् महर्षे ।

किं भावितो नृत्यसि केन हेतुना वदस्व मामेत्य किमत्र तुष्टिः ॥४७॥

स ब्राह्मणः प्राह ममाद्य तुष्टिर्येनेह जाता श्रृणु तद द्विजेन्द्र ।

बहून् गणान् वै मम तप्यतस्तपः संवत्सरान् कायविशोषणार्थम् ॥४८॥

ततोऽनुपश्यामि करात् क्षतोत्थं निर्गच्छते शाक रसं ममेह ।

तेनाद्य तुष्टोऽस्मि भृशं द्विजेन्द्र येनास्मि नृत्यामि सुभावितात्मा ॥४९॥

तं प्राह शम्भुर्द्विज पश्य मह्यं भस्म प्रवृत्तोऽङ्गुलितोऽतिशुक्लम् ।

संताडनादेव न च प्रहर्षो ममास्ति नूनं हि भवान् प्रमत्तः ॥५०॥

श्रुत्वाऽथ वाक्यं वृषभध्वजस्य मत्वा मुनिर्मङ्कणको महर्षे ।

नृत्यं परित्यज्य सुविस्मितोऽथ ववन्द पादौ विनयावनम्रः ॥५१॥

तमह शम्भुर्द्विज गच्छ लोकं तं ब्रह्मणो दुर्गममव्ययस्य ।

इदं च तीर्थं प्रवरं पृथिव्यां पृथूदकस्यास्तु समं फलेन ॥५२॥

सांनिध्यमत्रैव सुरासुराणां गन्धर्वविद्याधरकिन्नराणाम् ।

सदाऽस्तु धर्मस्य निधानमग्र्यं सारस्वतं पापमलापहारि ॥५३॥

सुप्रभा काञ्चनाक्षी च सुर्वणुर्विमलोदका ।

मनोहरा चौघवती विशाला च सरस्वती ॥५४॥

एताः सप्त सरस्वत्यो निवसिष्यन्ति नित्यशः ।

सोमपानफलं सर्वाः प्रयच्छन्ति सुपुण्यदाः ॥५५॥

भवानपि कुरुक्षेत्रे मूर्तिं स्थाप्य गरीयसीम् ।

गमिष्यति महापुण्यं ब्रह्मलोकं सुदुर्गमम् ॥५६॥

इत्येवमुक्तो देवेन शङ्करेण तपोधनः ।

मूर्तिं स्थाप्य कुरुक्षेत्रे ब्रह्मलोकमगाद वशी ॥५७॥

गते मङ्कणके पृथ्वी निश्चला समजायत ।

अथागान्मन्दरं शम्भुर्निजमावसथं शुचिः ॥५८॥

एतत् तवोक्तं द्विज शङ्करस्तु गतस्तदासीत् तपसेऽथ शैले ।

शून्येऽभ्यगाद दुष्टमतिर्हि देव्या संयोधितो येन हि कारणेन ॥५९॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP