संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ६७

श्रीवामनपुराण - अध्याय ६७

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

हरोऽपि शम्बरे याते समाहूयाथ नन्दिनम् ।

प्राहामन्त्रय शैलादीन् ये स्थितास्तव शासने ॥१॥

ततो महेशवचनान्नन्दी तूर्णतरं गतः ।

उपस्पृश्य जलं श्रीमान् सस्मार गणनायकान् ॥२॥

नन्दिना संस्मृताः सर्वे गणनाथाः सहस्त्रशः ।

समुत्पत्य त्वरायुक्ताः प्रणतास्त्रिदशेश्वरम् ॥३॥

आगतांश्च गणान्नन्दी कृताञ्जलिपुटोऽव्ययः ।

सर्वान् निवेदयामास शङ्कराय महात्मने ॥४॥

नन्द्युवाच

यानेतान् पश्यसे शम्भो त्रिनेत्राञ्जटिलाञ्शुचीन् ।

एते रुद्रा इति ख्याताः कोटय एकादशैव तु ॥५॥

वानरास्यान् पश्यसे यान् शार्दूलसमविक्रमान् ।

एतेषां द्वारपालास्ते मन्नामानो यशोधनाः ॥६॥

षण्मुखानपश्यसे यांश्च शक्तिपाणीञ्शिखिध्वजान् ।

षट् च षष्टिस्तथा कोटयः स्कन्दनाम्नः कुमारकान् ॥७॥

एतावत्यस्तथा कोटयः शाखा नाम षडाननाः ।

विशाखास्तावदेवोक्ता नैगमेयाश्च शङ्कर ॥८॥

सप्तकोटिशतं शम्भो अमी वै प्रमथोत्तमाः ।

एकैकं प्रति देवेश तावत्यो ह्यपि मातरः ॥९॥

भस्मारुणितदेहाश्च त्रिनेत्राः शूलपाणयः ।

एते शैवा इति प्रोक्तास्तव भक्ता गणेश्वराः ॥१०॥

तथा पाशुपताश्चान्ये भस्मप्रहरणा विभो ।

एते गणास्त्वसंख्याताः सहायार्थं समागताः ॥११॥

पिनाकधारिणो रौद्रा गणाः कालमुखापरे ।

तव भक्ताः समायाता जटामण्डलिनोऽद्भुताः ॥१२॥

खटवाङ्गयोधिनो वीरा रक्तचर्मसमावृत्ताः ।

इमे प्राप्ता गणा योद्धुं महाव्रतिन उत्तमाः ॥१३॥

दिग्वाससो मौनिनश्च घण्टाप्रहरणास्तथा ।

निराश्रया नाम गणाः समायाता जगदगुरो ॥१४॥

सार्धद्विनेत्राः पद्माक्षाः श्रीवत्साङ्कितवक्षसः ।

समायाताः खरारुढा वृषभध्वजिनोऽव्ययाः ॥१५॥

महापाशुपता नाम चक्रशूलधरास्तथा ।

भैरवो विष्णुना सार्द्धमभेदेनार्चितो हि यैः ॥१६॥

इमे मृगेन्द्रवदनाः शूलबाणधनुर्धराः ।

गणास्त्वद्रोमसम्भूता वीरभद्रपुरोगमाः ॥१७॥

एते चान्ये च बहवः शतशोऽथ सहस्त्रशः ।

सहायार्थं तवायाता यथा प्रीत्यादिशस्व तान् ॥१८॥

ततोऽभ्येत्य गणाः सर्वे प्रणेमुर्वृषभध्वजम् ।

तान् करेणैव भगवान् समाश्वास्योपवेशयत् ॥१९॥

महापाशुपतान् दृष्ट्वा समुत्थाय महेश्वरः ।

सम्परिष्वजताध्यक्षांस्ते प्रणेमुर्महेश्वरम् ॥२०॥

ततस्तदद्भुततमं दृष्ट्वा सर्वे गणेश्वराः ।

सुचिरं विस्मिताक्षाश्च वैलक्ष्यमगमत् परम् ॥२१॥

विस्मिताक्षान् गणान् दृष्ट्वा शैलादिर्योगिनां वरः ।

प्राह प्रहस्य देवेशं शूलपाणिं गणाधिपम् ॥२२॥

विस्मितामी गणा देव सर्व एव महेश्वर ।

महापाशुपतानां हि यत् त्वयालिङ्गनं कृतम् ॥२३॥

तदेतेषां महादेव स्फुटं त्रैलोक्यविन्दकम् ।

रुपं ज्ञानं विवेकं च वदस्व स्वेच्छया विभो ॥२४॥

प्रमथाधिपतेर्वाक्यं विदित्वा भूतभावनः ।

बभाषे तान् गणान् सर्वान् भवाभावविचारिणः ॥२५॥

रुद्र उवाच

भवद्भिर्भक्तिसंयुक्तैर्हरो भावेन पूजितः ।

अहंकारविमूढैश्च निन्दद्भिर्वैष्णवं पदम् ॥२६॥

तेनाज्ञानेन भवतोनादृत्यानुविरोधिताः ।

योऽहं स भगवान् विष्णुर्विष्णुर्यः सोऽहमव्ययः ॥२७॥

नावयोर्वै विशेषोऽस्ति एका मूर्तिर्द्विधा स्थिता ।

तदमीभिर्नरव्याघ्रैर्भक्तिभावयुतैर्गणैः ॥२८॥

यथाहं वै परिज्ञातो न भवद्भिस्तथा ध्रुवम् ।

येनाहं निन्दितो नित्यं भवद्भिर्मूढबुद्धिभिः ॥२९॥

तेन ज्ञानं हि वै नष्टं नातस्त्वालिङ्गिता मया ।

इत्येवमुक्ते वचने गणाः प्रोचुर्महेश्वरम् ॥३०॥

कथं भवान् यथैक्येन संस्थितोऽस्ति जनार्दनः ।

भवान् हि निर्मलः शुद्धः शान्तः शुक्लो निरञ्जनः ॥३१॥

स चाप्यञ्जनसंकाशः कथं तेनेह युज्यते ।

तेषां वचनमर्थाढयं श्रुत्वा जीमूतवाहनः ॥३२॥

विहस्य मेघगम्भीरं गणानिदमुवाच ह ।

श्रूयतां सर्वमाख्यास्ये स्वयशोवर्द्धनं वचः ॥३३॥

न त्वेव योग्या यूयं हि महाज्ञानस्य कर्हिचित् ।

अपवादभयाद गुह्यं भवतां हि प्रकाशये ॥३४॥

प्रियत्वं मयि चैतेन यन्मच्चित्तास्तु नित्यशः ।

एकरुपात्मकं देहं कुरुध्वं यत्नमास्थिताः ॥३५॥

पयसां हविषाद्यैश्च स्त्रपनेन प्रयत्नतः ।

चन्दनादिभिरेकाग्रैर्न मे प्रीतिः प्रजायते ॥३६॥

यत्नात् क्रकचमादाय छिन्दध्वं मम विग्रहम् ।

नरकार्हा भवद्भक्ता रक्षामि स्वयशोऽर्थतः ॥३७॥

माऽयं वदिष्यते लोको महान्तमपवादिनम् ।

यथा पतान्ति नरके हरभक्तास्तपस्विनः ॥३८॥

व्रजन्ति नरकं घोरमित्येवं परिवादिनः ।

अतोऽर्थ न क्षिपाम्यद्य भवतो नरकेऽद्भुते ॥३९॥

यन्निन्दध्वं जगन्नाथं पुष्कराक्षं च मन्मयम् ।

स चैव भगवाञ्शर्वः सर्वव्यापी गणेश्वरः ॥४०॥

न तस्य सदृशो लोके विद्यते सचराचरे ।

श्वेतमूर्तिः स भगवान् पीतो रक्तोऽञ्जनप्रभः ॥४१॥

तस्मात् परतरं लोके नान्यद धर्मं हि विद्यते ।

सात्त्विकं राजसं चैव तामसं मिश्रकं तथा ।

स एव धत्ते भगवान् सर्वपूज्यः सदाशिवः ॥४२॥

शङ्करस्य वचः श्रुत्वा शैवाद्याः प्रमथोत्तमाः ।

प्रत्यूचुर्भगवन् ब्रूहि सदाशिवविशेषणम् ॥४३॥

तेषां तद भाषितं श्रुत्वा प्रमथानामथेश्वरः ।

दर्शयामास तद्रूपं सदाशैवं निरञ्जनम् ॥४४॥

ततः पश्यन्ति हि गणाः तमीशं वै सहस्त्रशः ।

सहस्त्रवक्त्रचरणं सहस्त्रभुजमीश्वरम् ॥४५॥

दण्डपाणिं सुदुर्दृश्यं लोकैर्व्याप्तं समन्ततः ।

दण्डसंस्थाऽस्य दृश्यन्ते देवप्रहरणास्तथा ॥४६॥

तत एकमुखं भूयो ददृशुः शङ्करं गणाः ।

रौद्रैश्च वैष्णवैश्चैव वृतं चिह्नैः सहस्त्रशः ॥४७॥

अर्द्धेन वैष्णववपुरर्द्धेन हरविग्रहः ।

खगध्वजं वृषारुढं खगारुढं वृषध्वजम् ॥४८॥

यथा यथा त्रिनयनो रुपं धत्ते गुणाग्रणीः ।

तथा तथा त्वजायन्त महापाशुपता गणाः ॥४९॥

ततोऽभवच्चैकरुपी शङ्करो बहुरुपवान् ।

द्विरुपश्चाभवद योगी एकरुपोऽप्यरुपवान् ।

क्षणाच्छ्वेतः क्षणाद रक्तः पीतो नीलः क्षणादपि ॥५०॥

मिश्रको वर्णहीनश्च महापाशुपतस्तथा ।

क्षणाद भवति रुद्रेन्द्रः क्षणाच्छम्भुः प्रभाकरः ॥५१॥

क्षणार्द्धाच्छङ्करो विष्णुः क्षणाच्छर्वः पितामः ।

ततस्तद्भुततमं दृष्ट्वा शैवादयो गणाः ॥५२॥

अजानन्त तदैक्येन ब्रह्मविष्ण्वीशभास्करान् ।

यदाऽभिन्नममन्यन्त देवदेवं सदाशिवम् ॥५३॥

तदा निर्धूतपापास्ते समजायन्त पार्षदाः ।

तेष्वेवं धूतपापेषु अभिन्नेषु हरीश्वरः ॥५४॥

प्रीतात्मा विबभौ शम्भुः प्रीतियुक्तोऽब्रवीद वचः ।

परितुष्टोऽस्मि वः सर्वे ज्ञानेनानेन सुव्रताः ॥५५॥

वृणुध्वं वरमानन्त्यं दास्ये वो मनसेप्सितम् ।

ऊचुस्ते देहि भगवन् वरमस्माकमीश्वर ।

भिन्नदृष्टयुद्भवं पापं यत्तद भ्रंशं प्रयातु नः ॥५६॥

पुलस्त्य उवाच

बाढमित्यब्रवीच्छर्वश्चके निर्धूतकल्मषान् ।

सम्परिष्वजताव्यक्तस्तान् सर्वान् गणयूथपान् ॥५७॥

इति विभुना प्रणतार्तिहरेण गणपतयो वृषमेघरथेन ।

श्रुतिगदितानुगमेनेव मन्दरं गिरिमवतत्य समध्यवसन्तम् ॥५८॥

आच्छादितो गिरिवरः प्रमथैर्घनाभैराभाति शुक्लतनुरीश्वरपादजुष्टः ।

नीलाजिनातततनुः शरदभ्रवर्णो यद्वद विभाति बलवान् वृषभो हरस्य ॥५९॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP