संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय १९

श्रीवामनपुराण - अध्याय १९

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

ततस्तु तां तत्र तदा वसन्तीं कात्यायनीं शैलवरस्य श्रृङ्गे ।

अपश्यतां दानवसत्तमौ द्वौ चण्डश्च मुण्डश्च तपस्विनीं ताम् ॥१॥

दृष्टैव शैलादवतीर्य शीघ्रमाजग्मतुः स्वभवनं सुरारी ।

दृष्टोचतुस्तौ महिषासुरस्य दूताविदं चण्डमुण्डौ दितीशम् ॥२॥

स्वस्थो भवान् किं त्वसुरेन्द्र साम्प्रतमागच्छ पश्याम च तत्र विन्ध्यम् ।

तत्रास्ति देवी सुमहानुभावा कन्या सुरुपा सुरसुन्दरीणाम् ॥३॥

जितास्तया तोयधराऽकलैर्हि जितः शशाङ्को वदनेन तन्व्या ।

नेत्रैस्त्रिभिस्त्रीणि हुताशनानि जितानि कण्ठेन जितस्तु शङ्ख ॥४॥

स्तनौ सुवृत्तावथ मग्नचूचुकौ स्थितौ विजित्येव गजस्य कुम्भौ ।

त्वां सर्वजेतारमिति प्रतर्क्यं कुचौ स्मरेणैव कृतौ सुदुर्गौ ॥५॥

पीनाः सशस्त्राः परिघोपमाश्च भुजास्तथाऽष्टादश भान्ति तस्याः ।

पराक्रमं वै भवतो विदित्वा कामेन यन्त्रा इव ते कृतास्तु ॥६॥

मध्यं च तस्यास्त्रिवलीतरङ्गं विभाति दैत्येन्द्र सुरोमराजि ।

भयातुरारोहणकातरस्य कामस्य सोपानमिव प्रयुक्तम् ॥७॥

सा रोमराजी सुतरां हि तस्या विराजते पीनकुचावलग्ना ।

आरोहणे त्वद्भयकातरस्य स्वेदप्रवाहोऽसुर मन्मथस्य ॥८॥

नाभिर्भभीरा सुतरां विभाति प्रदक्षिणाऽस्याः परिवर्तमाना ।

तस्यैव लावण्यगृहस्य मुद्रा कंदर्पराज्ञा स्वयमेव दत्ता ॥९॥

विभाति रम्यं जघनं मृगाक्ष्याः समंततो मेखलयाऽवजुष्टम् ।

मन्याम तं कामनराधिपस्य प्राकारगुप्तं नगरं सुदुर्गम् ॥१०॥

वृत्तावरोमौ च मृदू कुमार्याः शोभेत ऊरु समनुत्तमौ हि ।

आवासनार्थं मकरध्वजेन जनस्य देशाविव संनिविष्टौ ॥११॥

तज्जानुयुग्मं महिषासुरेन्द्र अर्द्धोन्नतं भाति तथैव तस्याः ।

सृष्ट्वा विधाता हि निरुपणाय श्रान्तस्तथा हस्ततले ददौ हि ॥१२॥

जङ्घे सुवृत्तेऽपि च रोमहीने शोभेत दैत्येश्वर ते तदीये ।

आक्रम्य लोकानिव निर्मिताया रुपार्जितस्यैव कृताधरौ हि ॥१३॥

पादौ च तस्याः कमलोदराभौ प्रयत्नतस्तौ हि कृतौ विधात्रा ।

आज्ञापि ताभ्यां नखरत्नमाला नक्षत्रमाला गगने यथैव ॥१४॥

एवंस्वरुपा दनुनाथ कन्या महोग्रशस्त्राणि च धारयन्ती ।

दृष्ट्वा यथेष्टं न च विद्म का सा सुताऽथवा कस्यचिदेव बाला ॥१५॥

तद्भूतले रत्नमनुत्तमं स्थितं स्वर्गं परित्यज्य महाऽसुरेन्द्र ।

स्वर्गं परित्यज्य महाऽसुरेन्द्र ।

गत्वाथ विन्ध्यं स्वयमेव पश्य कुरुष्व यत् तेऽभितं क्षमं च ॥१६॥

श्रुत्वैव ताभ्यां महिषासुरस्तु देव्याः प्रवृत्तिं कमनीयरुपाम् ।

चक्रे मतिं नात्र विचारमस्ति इत्येवमुक्त्वा महोषोऽपि नास्ति ॥१७॥

प्रागेव पुंसस्तु शुभाशुभानि स्थाने विधात्रा प्रतिपादितानि ।

यस्मिन् यथा यानि यतोऽथ विप्र स नीयते वा व्रजति स्वयं वा ॥१८॥

ततोनु मुण्डं नमरं सचण्डं विडालनेत्रं सपिशङ्गवाष्कलम् ।

उग्रायुधं चिक्षुररक्तबीजौ समादिदेशाथ महासुरेन्द्रः ॥१९॥

आहत्य भेरी रणकर्कशास्ते स्वर्गं परित्यज्य महीधरं तु ।

आगम्य मूले शिविरं निवेश्य तस्थुश्च सज्जा दनुनन्दनास्ते ॥२०॥

ततस्तु दैत्यो महिषासुरेण सम्प्रेषितो दानवयूथपालः ।

मयस्य पुत्रो रिपुसैन्यमर्दी स दुन्दुभिर्दुन्दुभिनिः स्वनस्तु ॥२१॥

अभ्येत्य देवीं गगनस्थितोऽपि स दुन्दुभिर्वाक्यमुवाच विप्र ।

कुमारि दूतोऽस्मि महासुरस्य रम्भात्मजस्याप्रतिमस्य युद्धे ॥२२॥

कात्यायनी दुन्दुभिमभ्युवाच एह्येहि दैत्येन्द्र भयं विचुच्य ।

वाक्यं च यद्रम्भसुतो बभाषे वदस्व तत्सत्यमपेतमोहः ॥२३॥

तथोक्तवाक्ये दितिजः शिवायास्त्यज्याम्बरं भूमितले निषण्णः ।

सुखोपविष्टः परमासने च रम्भात्मजेनोक्तमुवाच वाक्यम् ॥२४॥

दुन्दुभिरुवाच

एवं समाज्ञापयते सुरारिस्त्वां देवि दैत्यो महिषासुरस्तु ।

यथामरा हीनबलाः पृथिव्यां भ्रमन्ति युद्धे विजिता मया ते ॥२५॥

स्वर्गं मही वायुपथाश्च वश्याः पातालमन्ये च महेश्वराद्याः ।

इन्द्रोऽस्मि रुद्रोऽस्मि दिवाकरोऽस्मि सर्वेषु लोकेष्वधिपोऽस्मि बाले ॥२६॥

न सोऽस्ति नाके न महीतले वा रसातले देवभटोऽसुरो वा ।

यो मां हि संग्राममुपेयिवांस्तु भूतो न यक्षो न जिजीविषुर्यः ॥२७॥

यान्येव रत्नानि महीतले वा स्वर्गेऽपि पातालतलेऽथ मुग्धे ।

सर्वाणि मामद्य समागतानि वीर्यार्जितानीह विशालनेत्रे ॥२८॥

स्त्रीरत्नमग्र्यं भवती च कन्या प्राप्तोऽस्मि शैलं तव कारणेन ।

तस्माद भजस्वेह जगत्पतिं मां पतिस्तवार्होऽस्मि विभुः प्रभुश्च ॥२९॥

पुलस्त्य उवाच

इत्येवमुक्ता दितिजेन दुर्गा कात्यायनी प्राह मयस्य पुत्रम् ।

सत्यं प्रभुर्दानवराट् पृथिव्यां सत्यं च युद्धे विजितामराश्च ॥३०॥

किं त्वस्ति दैत्येश कुलेऽस्मदीये धर्मो हि शुल्काख्य इति प्रसिद्धः ।

तं चेत प्रदद्यान्महिषो ममाद्य भजामि सत्येन पतिं हयारिम् ॥३१॥

श्रुत्वाऽथ वाक्यं मयजोऽब्रवीच्च शुल्कं वदस्वाम्बुजपत्रनेत्रे ।

दद्यात्स्वमूर्धानमपि त्वदर्थे किं नाम शुल्कं यदिहैव लभ्यम् ॥३२॥

पुलस्य उवाच

इत्येवमुक्ता दनुनायकेन कात्यायनी सस्वनमुन्नदित्वा ।

विहस्य चैतद्वचनं बभाषे हिताय सर्वस्य चराचरस्य ॥३३॥

श्रीदेव्युवाच

कुलेऽस्मदीये श्रृणु दैत्य शुल्कं कृतं हि यत्पूर्वतरैः प्रसह्य ।

यो जेष्यतेऽस्मत्कुलजां रणाग्रे तस्याः स भर्त्ताऽपि भविष्यतीति ॥३४॥

पुलस्त्य उवाच

तच्छुत्वा वचनं देव्या दुन्दुभिर्दानवेश्वरः ।

गत्वा निवेदयामास महिषाय यथातथम् ॥३५॥

स चाभ्यगान्महातेजाः सर्वदैत्यपुरः सरः ।

आगत्य विन्ध्यशिखरं योद्धुकामः सरस्वतीम् ॥३६॥

ततः सेनापतिर्दैत्यश्चिक्षुरो नाम नारद ।

सेनाग्रगामिनं चक्रे नमरं नाम दानवम् ॥३७॥

स चापि तेनाधिकृतश्चतुरङ्गं समूर्जितम् ।

बलैकदेशमादाय दुर्गां दुद्राव वेगितः ॥३८॥

तमापतन्तं वीक्ष्याथ देवा ब्रह्मपुरोगमाः ।

ऊचुर्वाक्यं महादेवीं वर्म ह्याबन्ध चाम्बिके ॥३९॥

अथोवाच सुरान् दुर्गां नाहं बध्नामि देवताः ।

कवचं कोऽन्न संतिष्ठेत् ममाग्रे दानवाधमः ॥४०॥

यदा न देव्या कवचं कृतं शस्त्रनिबर्हणम् ।

तदा रक्षार्थमस्यास्तु विष्णुपञ्जरमुक्तवान् ॥४१॥

सा तेन रक्षिता ब्रह्मन् दुर्गा दानवसत्तमम् ।

अवध्यं दैवतैः सर्वैर्महिषं प्रत्यपीडयत् ॥४२॥

एवं पुरा देववरेण शम्भुना तद्वैष्णवं पञ्जरमायताक्ष्याः ।

प्रोक्तं तया चापि हि पादघातैर्निषूदितोऽसौ महिषासुरेन्द्रः ॥४३॥

एवं प्रभावो द्विज विष्णुप्ञ्चरः सर्वासु रक्षास्वधिको हि गीतः ।

कस्तस्य कुर्याद युधि दर्पहानिं यस्य स्थितश्चेतासि चक्रपाणिः ॥४४॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP