संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ११

श्रीवामनपुराण - अध्याय ११

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


नारद उवाच

यदेतद भवता प्रोक्तं सुकेशिनगरोऽम्बरात् ।

पातितो भुवि सूर्येण तत्कदा कुत्र कुत्र च ॥१॥

सुकेशीति च कश्चासौ केन दत्तः पुरोऽस्य च ।

किमर्थं पातितो भूम्यामाकाशाद् भास्करेण हि ॥२॥

पुलस्त्य उवाच

श्रृणुष्वाहितो भूत्वा कथामेतां पुरातनीम् ।

यथोक्तवान् स्वयम्भूर्मां कथ्यमानां मयाऽनघ ॥३॥

आसीन्निशाचरपतिर्विद्युत्केशीति विश्रुतः ।

तस्य पुत्रो गुणज्येष्ठः सुकेशिरभवत्ततः ॥४॥

तस्य तुष्टथेशानः पुरमाशचारिणम् ।

प्रादादजेयत्वमपि शत्रुभिश्चाप्यवध्यताम् ॥५॥

स चापि शंकरात् प्राप्य वरं गगनगं पुरम् ।

रेमे निशाचरैः सार्द्धं सदा धर्मपथि स्थितः ॥६॥

स कदाचिद गतोऽरण्यं मागधं राक्षसेश्वरः ।

तत्राश्रमांस्तु ददृशे ऋषीणां भावितात्मनाम् ॥७॥

महर्षीन् स तदा दृष्ट्वा प्रणिपत्याभिवाद्य च ।

प्रत्युवाच ऋषीन् सर्वान् कृतासनपरिग्रहः ॥८॥

सुकेशिरुवाच

प्रष्टुमिच्छामि भवतः संशयोऽयं ह्यदि स्थितः ।

कथयन्तु भवन्तो मे न चैवाज्ञापयाम्यहम् ॥९॥

किंस्विच्छ्रेयः परे लोके किमु चेह द्विजोत्तमाः ।

केन पूज्यस्तथा सत्सु केनासौ सुखमेधते ॥१०॥

पुलस्त्य उवाच

इत्थं सुकेशिवचनं निशम्य परमर्षयः ।

प्रोचुर्विमुश्य श्रेयोऽर्थमिह लोके परत्र च ॥११॥

ऋषय ऊचुः

श्रूयतां कथयिष्यामस्तव राक्षसपुंगव ।

यद्धि श्रेयो भवेद वीर इह चामुत्र चाव्ययम् ॥१२॥

श्रेयो धर्मः परे लोके इह च क्षणदाचर ।

तस्मिन् समाश्रितः सत्सु पूज्यस्तेन सुखी भवेत् ॥१३॥

सुकेशिरुवाच

किं लक्षणो भवेद धर्मः किमाचरणसत्क्रियः ।

यमाश्रित्य न सीदन्ति देवाद्यास्तु तदुच्यताम् ॥१४॥

ऋषय ऊचुः

देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः ।

स्वाध्यायवेदतेतृत्वं विष्णुपूजारतिः स्मृता ॥१५॥

दैत्यानां बाहुशालित्वं मात्सर्यं युद्धसत्क्रिया ।

वेदनं नीतिशास्त्राणां हरभक्तिरुदाहता ॥१६॥

सिद्धानामुदितो धर्मो योगयुक्तिरनुत्तमा ।

स्वाध्यायं ब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा ॥१७॥

उत्कृष्टोपासनं ज्ञेयं नृत्यवाद्येषु वेदिता ।

सर स्वरस्वत्यां स्थिरा भक्तिर्गान्धर्वो धर्म उच्यते ॥१८॥

विद्याधरत्वमतुलं विज्ञानं पौरुषे मतिः ।

विद्याधराणां धर्मोऽयं भवान्यां भक्तिरेव च ॥१९॥

गन्धर्वविद्यावेदित्वं भक्तिर्भानौ तथा स्थिरा ।

कौशल्यं सर्वशिल्पानां धर्मः किम्पुरुषः स्मृतः ॥२०॥

ब्रह्मचर्यममानित्वं योगाभ्यासरतिर्दृढा ।

सर्वत्र कामचारित्वं जप्यं ज्ञानं च राक्षस ।

नियमाद्धर्मवेदित्वमार्षो धर्मः प्रचक्ष्यते ॥२२॥

स्वाध्यायं ब्रह्मचर्य च दानं यजनमेव च ।

अकार्पण्यमनायासं दया हिंसा क्षमा दमः ॥२३॥

जितेन्द्रियत्वं शौचं च माङ्गल्यं भक्तिरच्युते ।

शंकरे भास्करे देव्यां धर्मोऽयं मानवः स्मृतः ॥२४॥

धनाधिपत्यं भोगानि स्वाध्यायं शंकरार्चनम् ।

अहंकारमशौण्डीयं धर्मोऽयं गुह्यकेष्विति ॥२५॥

परदारावमर्शित्वं पारक्येऽर्थे च लोलता ।

स्वाध्यायं त्र्यम्बके भक्तिर्धर्मोऽयं राक्षसः स्मृतः ॥२६॥

अविवेकमथाज्ञानं शौचहानिरसत्यता ।

पिशाचानामयं धर्मः सदा चामिषगृध्नुता ॥२७॥

योनयो द्वादशैवैतास्तासु धर्माश्च राक्षस ।

ब्रह्मणा कथिताः पुण्या द्वादशैव गतिप्रदाः ॥२८॥

सुकेशिरुवाच

भवद्भिरुक्ता ये धर्माः शाश्वता द्वादशाव्ययाः ।

तत्र ये मानवा धर्मास्तान् भूयो वक्तुमर्हथ ॥२९॥

ऋषय उवाच

श्रृणुष्व मनुजादीनां धर्मोऽस्तु क्षणदाचर ।

ये वसन्ति महीपृष्ठे नरा द्वीपेषु सप्तसु ॥३०॥

योजनानां प्रमाणेन पञ्चाशत्कोटिरायता ।

जलोपरि महीयं हि नौरिवास्ते सरिज्जले ॥३१॥

तस्योपरि च देवेशो ब्रह्मा शैलेन्दुमुत्तमम् ।

कर्णिकाकारमत्युच्चं स्थापयामास सत्तम ॥३२॥

तस्येमां निर्मसे पुण्यां प्रजां देवश्चतुर्दिशम् ।

स्थानानि द्वीपसंज्ञानि कृतवांश्च प्रजापतिः ॥३३॥

तत्र मध्ये च कृतवाञ्जम्बूद्वीपमिति श्रुतम् ।

तल्लक्षं योजनानां च प्रमाणेन निगद्यते ॥३४॥

ततो जलनिधी रौदो बाह्यतो द्विगुणः स्थितः ।

तस्यापि द्विगुणाः प्लक्षो बाह्यतः संप्रतिष्ठितः ॥३५॥

ततस्त्विक्षुरसोदश्च बाह्यतो बलयाकृतिः ।

द्विगुणः शाल्मलिद्वीपो द्विगुणोऽस्य महोदधेः ॥३६॥

सुरोदो द्विगुणस्तस्य तस्माच्च दिगुणः कुशः ।

घृतोदो द्विगुणश्चैव कुशद्वीपात् प्रकीर्तितः ॥३७॥

घृतोदाद द्विगुणः प्रोक्तः समुद्रो दधिसंज्ञितः ॥३८॥

समुद्राद द्विगुणः शाकः शाकाद दुग्देहाब्धिरुत्तमः ।

द्विगुणः संस्थितो यत्र शेषपर्यङ्कगो हरिः ।

एते च द्विगुणाः सर्वे परस्परमपि स्थिताः ॥३९॥

योजनानां राक्षसेन्द्र पञ्च चातिसुविस्तृताः ।

जम्बूद्वीपात् समारभ्य यावत्क्षीराब्धिरन्ततः ॥४०॥

तस्माच्च पुष्करद्वीपः स्वादूदस्तदनन्तरम् ।

कोट्यश्चतस्त्रो लक्षाणां द्विपञ्चाशच्च राक्षस ॥४१॥

पुष्करद्वीपमानोऽयं तावदेव तथोदधिः ।

लक्षमण्डकटाहेन समन्तादभिपूरितम् ॥४२॥

एवं द्विपास्त्विमे सप्त पृथग्धर्माः पृथकक्रियाः ।

गादिष्यामस्तव वयं श्रृणुष्व त्वं निशाचर ॥४३॥

प्लक्षादिषु नरा वीर ये वसन्ति सनातनाः ।

शाकान्तेषु न तेष्वस्ति युगावस्था कथंचन ॥४४॥

मोदन्ते देववत्तेषां धर्मो दिव्य उदाहतः ।

कल्पान्ते प्रलयस्तेषां निगद्येत महाभुज ॥४५॥

ये जनाः पुष्करद्वीपे वसन्ते रौद्रदर्शने ।

पैशाचमाश्रिता धर्मे कर्मान्ते ते विनाशितः ॥४६॥

सुकेशिरुवाच

किमर्थं पुष्करद्वीपो भवद्भिः समुदाहतः ।

दुर्दर्शः शौचरहितो घोरः कर्मान्तनाशकृत् ॥४७॥

ऋषय ऊचुः

तस्मिन् निशाचर द्वीपे नरकाः सन्ति दारुणाः ।

रौरवाद्यास्ततो रौद्रः पुष्करो घोरदर्शनः ॥४८॥

सुकेशिरुवाच

कियन्त्येतानि रौद्राणि नरकाणि तपोधनाः ।

कियन्मात्राणि मार्गेण का च तेषु स्वरुपता ॥४९॥

ऋषय ऊचुः

श्रृणुष्व राक्षसश्रेष्ठ प्रमाणं लक्षणं तथा ।

सर्वेषां रौरवादीनां संख्या या त्वेकविंशतिः ॥५०॥

द्वे सहस्त्रे योजनानां ज्वलिताङ्गरविस्तृते ।

रौरवो नाम नरकः प्रथमः परिकीर्तितः ॥५१॥

तप्तताम्रमयी भूमिरधस्ताद्वहितापिता ।

द्वितीयो द्विगुणस्तस्मान्महारौरव उच्यते ॥५२॥

ततोऽपि द्विः स्थिश्चान्यस्तामिस्त्रो नरकः स्मृतः ।

अन्धतामिस्त्रको नाम चतुर्थो द्विगुणः परः ॥५३॥

ततस्तु कालचक्रेति पञ्चमः परिगीयते ।

अप्रतिष्ठं च नरकं घटीयन्त्रं च सप्तमम् ॥५४॥

आसिपत्रवनं चान्यत्सहस्त्राणि द्विसप्ततिः ।

योजनानां परिख्यातमष्टमं नरकोत्तमम् ॥५५॥

नवमं तप्तकुम्भं च दशमं कूटशाल्मलिः ।

करपत्रस्तथैवोक्तस्तथाऽन्यः श्वानभोजनः ॥५६॥

संदंशो लौहपिण्डश्च करम्भसिकता तथा ।

घोरा क्षारनदी चान्या तथान्यः कृमिभोजनः ।

तथाऽष्टादशमी प्रोक्ता घोरा वैतरणी नदी ॥५७॥

तथा परः शोणितपूयभोजनः क्षुराग्रधारो निशितश्च चक्रकः ।

संशोषणो नाम तथाप्यनतः प्रोक्तास्तवैते नरकाः सुकेशिन् ॥५८॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP