संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ९३

श्रीवामनपुराण - अध्याय ९३

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

गत्वा रसातलं दैत्यो महार्हमणिचित्रितम् ।

शुद्धस्फटिकसोपानं कारयामास वै पुरम् ॥१॥

तत्र मध्ये सुविस्तीर्णः प्रासादो वज्रवेदिकः ।

मुक्ताजालान्तरद्वारो निर्मितो विश्वकर्मणा ॥२॥

तत्रास्ते विविधान् भोगान् भुञ्जन् दिव्यान् स मानुषान् ।

नाम्ना विन्ध्यावलीत्येवं भार्याऽस्य दयिताऽभवत् ॥३॥

युवतीनां सहस्त्रस्य प्रधाना शीलमण्डिता ।

तया सह महातेजा रेमे वैरोचनिर्मुने ॥४॥

भोगासक्तस्य दैत्यस्य वसतः सुतले तदा ।

दैत्यतेजोहरः प्राप्तः पाताले वै सुदर्शनः ॥५॥

चक्रे प्रविष्टे पातालं दानवानां पुरे महान् ।

बभौ हलहलाशब्दः क्षुभितार्णवसंनिभः ॥६॥

तं च श्रुत्वा महाशब्दं बलिः खङ्गं समाददे ।

आः किमेतदितीत्थं च पप्रच्छासुरपुड्गवः ॥७॥

ततो विन्ध्यावली प्राह सान्त्वयन्ती निजं पतिम् ।

कोशे खड्गं समावेश्य धर्मपत्नी शुचिव्रता ॥८॥

एतद् भगवतश्चकं दैत्यचक्रक्षयंकरम् ।

सम्पूजनीयं दैत्येन्द्र वामनस्य महात्मनः ।

इत्येवमुक्त्वा चार्वड्गी सार्घपात्रा विनिर्ययौ ॥९॥

अथाभ्यागात् सहस्त्रारं विष्णोश्चक्रं सुदर्शनम् ।

ततोऽसुरपतिः प्रह्वः कृताञ्जलिपुटो मुने ।

सम्पूज्य विधिवच्चक्रमिदं स्तोत्रमुदीरयत् ॥१०॥

बलिरुवाच

नमस्यामि हरेश्चक्रं दैत्यचक्रविदारणम् ।

सहस्त्रांशुं सहस्त्राभं सहस्त्रारं सुनिर्मलम् ॥११॥

नमस्यामि हरेश्चकं यस्य नाभ्यां पितामहः ।

तुण्डे त्रिशूलधृक् शर्व आरामूले महाद्रयः ॥१२॥

आरेषु संस्थिता देवाः सेन्द्राः सार्काः सपावकाः ।

जवे यस्य स्थितो वायुरापोऽग्निः पृथिवी नभः ॥१३॥

आरप्रान्तेषु जीमूताः सौदामिन्यृक्षतारकाः ।

बाह्यतो मुनयो यस्य बालखिल्यादयस्तथा ॥१४॥

तमायुधवरं वन्दे वासुदेवस्य भक्तितः ।

यन्मे पापं शरीरोत्थं वाग्जं मानसमेव च ॥१५॥

तन्मे दहस्व दीप्तांशो विष्णोश्चक्र सुदर्शन ।

यन्मे कुलोद्भवं पापं पैतृकं मातृकं तथा ॥१६॥

तन्मे हरस्व तरसा नमस्ते अच्युतायुध ।

आधयो मम नश्यन्तु व्याधयो यान्तु संक्षयम् ।

त्वन्नामकीर्तनाच्चक्र दुरितं यातु संक्षयम् ॥१७॥

इत्येवमुक्त्वा मतिमान् समभ्यर्च्याथ भक्तितः ।

संस्मरन् पुण्डरीकाक्षं सर्वपापप्रणाशनम् ॥१८॥

पूजितं बलिना चक्रं कृत्वा निस्तेजसोऽसुरान् ।

निश्चक्रामाथ पातालाद विषुवे दक्षिणे मुने ॥१९॥

सुदर्शने निर्गते तु बलिर्विक्लवतां गतः ।

परमामापदं प्राप्य सस्मार स्वपितामहम् ॥२०॥

स चापि संस्मृतः प्राप्तः सुतलं दानवेश्वरः ।

दृष्ट्वा तस्थौ महातेजाः सार्घपात्रो बलिस्तदा ॥२१॥

तमर्च्य विधिना ब्रह्मन् पितुः पितरमीश्वरम् ।

कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् ॥२२॥

संस्मृतोऽसि मया तात सुविषण्णेन चेतसा ।

तन्मे हितं च पथ्यं च श्रेयोऽग्र्यं वद तात मे ॥२३॥

किं कार्यं तात संसारे वसता पुरुषेण हि ।

कृतेन येन वै नास्य बन्धः समुपजायते ॥२४॥

संसारार्णवमग्नानां नराणामल्पचेतसाम् ।

तरणे यो भवेत् पोतस्तन्मे व्याख्यातुमर्हसि ॥२५॥

पुलस्त्य उवाच

एतद्वचनमाकर्ण्य तत्पौत्राद दानवेश्वरः ।

विचिन्त्य प्राह वचनं संसारे यद्धितं परम् ॥२६॥

प्रह्लाद उवाच

साधु दानवशार्दूल यत्ते जाता मतिस्त्वियम् ।

प्रवक्ष्यामि हितं तेऽद्य तथाऽन्येषां हितं बले ॥२७॥

भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारर्दितानाम् ।

विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥२८॥

ये संश्रिता हरिमनन्तमनादिमध्यं नारायणं सुरगुरुं शुभदं वरेण्यम् ।

शुद्धं खगेन्द्रगमनं कमलालयेशं ते धर्मराजकरणं न विशन्ति धीराः ॥२९॥

स्वपुरुषभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ।

परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥३०॥

तथाऽन्यदुक्तं नरसत्तमेन इक्ष्वाकुणा भक्तियुतेन नूनम् ।

ये विष्णुभक्ताः पुरुषाः पृथिव्यां यमस्य ते निर्विषया भवन्ति ॥३१॥

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् ।

तावेव केवलं श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥३२॥

नूनं न तौ करौ प्रोक्तौ वृक्षशाखाग्रपल्लवौ ।

न यौ पूजयितुं शक्तौ हरिपादाम्बुजद्वयम् ॥३३॥

नूनं तत्कण्ठशालूकमथवा प्रतिजिह्वका ।

रोगो वाऽन्यो न सा जिह्वा या न वक्ति हरेर्गुणान् ॥३४॥

शोचनीयः स बन्धूनां जीवन्नपि मृतो नरः ।

यः पादपड्कजं विष्णोर्न पूजयति भक्तितः ॥३५॥

ये नरा वासुदेवस्य सततं पूजने रताः ।

मृता अपि न शोच्यास्ते सत्यं सत्यं मयोदितम् ॥३६॥

शारीरं मानसं वाग्जं मूर्तामूर्तं चराचरम् ।

दृश्यं स्पृश्यमदृश्यं च तत्सर्वं केशवात्मकम् ॥३७॥

येनार्चितो हि भगवान् चतुर्धा वै त्रिविक्रमः ।

तेनार्चिता न संदेहो लोकाः सामरदानवाः ॥३८॥

यथा रत्नानि जलधेरसंख्येयानि पुत्रक ।

तथा गुणा हि देवस्य त्वसंख्यातास्तु चक्रिणः ॥३९॥

ये शड्खचक्राब्जकरं सशार्ड्गिणं खगेन्द्रकेतुं वरदं श्रियः पतिम् ।

समाश्रयन्ते भवभीतिनाशनं संसारगर्ते न पतन्ति ते पुनः ॥४०॥

येषां मनसि गोविन्दो निवासी सततं बले ।

न ते परिभवं यान्ति न मृत्योरुद्विजन्ति च ॥४१॥

देवं शार्ड्गधरं विष्णुं ये प्रपन्नाः परायणम् ।

न तेषां यमसालोक्यं न च ते नरकौकसः ॥४२॥

न तां गतिं प्राप्नुवन्ति श्रुतिशास्त्रविशारदाः ।

विप्रा दानवशार्दूल विष्णुभक्ता व्रजन्ति याम् ॥४३॥

या गतिर्दैत्यशार्दूल हतानां तु महाहवे ।

ततोऽधिकां गतिं यान्ति विष्णुभक्ता नरोत्तमाः ॥४४॥

या गतिर्धर्मशीलानां सात्त्विकानां महात्मनाम् ।

सा गतिर्गदिता दैत्य भगवत्सेविनामपि ॥४५॥

सर्वावासं वासुदेवं सूक्ष्मव्यक्तविग्रहम् ।

प्रविशन्ति महात्मानं तद्भक्ता नान्यचेतसः ॥४६॥

अनन्यमनसो भक्त्या ये नमस्यन्ति केशवम् ।

शुचयस्ते महात्मानस्तीर्थभूता भवन्ति ते ॥४७॥

गच्छनतिष्ठनस्वपञजाग्रतपिबन्नश्नन्नभीक्ष्णशः ।

ध्यायन् नारायणं यस्तु न ततोऽन्योस्ति पुण्यभाक् ।

वैकुण्ठं खड्गपरशुं भवबन्धसमुच्छिदम् ॥४८॥

प्रणिपत्य यथान्यायं संसारे न पुनर्भवेत् ।

क्षेत्रेषु वसते नित्यं क्रीडन्नास्तेऽमितद्युतिः ॥४९॥

आसीनः सर्वदेहेषु कर्मभिर्न स बध्यते ।

येषां विष्णुः प्रियो नित्यं ते विष्णोः सततं प्रियाः ॥५०॥

न ते पुनः सम्भवन्ति तद्भक्तास्तत्परायणाः ।

ध्यायेद दामोदरं यस्तु भक्तिनम्रोऽर्चयेत वा ॥५१॥

न स संसारपड्केऽस्मिन् मज्जते दानवेश्वर ।

कल्यमुत्थाय ये भक्त्या स्मरन्ति मधुसूदनम् ।

स्तुवन्त्यप्यभिश्रृण्वन्ति दुर्गाण्यतितरन्ति ते ॥५२॥

हरिवाक्यामृतं पीत्वा विमलैः श्रोत्रभाजनैः ।

प्रहष्यति मनो येषां दुर्गाण्यतितरन्ति ते ॥५३॥

येषां चक्रगदापाणौ भक्तिरव्यभिचारिणी ।

ते यान्ति नियतं स्थानं यत्र योगेश्वरो हरिः ॥५४॥

विष्णुकर्मप्रसक्तानां भक्तानां या परा गतिः ।

सा तु जन्मसहस्त्रेण न तपोभीरवाप्यते ॥५५॥

किं जप्यैस्तस्य मन्त्रैर्वा किं तपोभिः किमाश्रमैः ।

यस्य नास्ति परा भक्तिः सततं मधुसूदने ॥५६॥

वृथा यज्ञा वृथा वेदा वृथा दानं वृथा श्रुतम् ।

वृथा तपश्च कीर्तिश्च यो द्वेष्टि मधुसूदनम् ॥५७॥

किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने ।

नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥५८॥

विष्णुरेव गतिर्येषां कुतस्तेषां पराजयः ।

येषामिन्दीवरश्यामो हदयस्थो जनार्दनः ॥५९॥

सर्वमङ्गलमाड्गल्यं वरेण्यं वरदं प्रभुम् ।

नारायणं नमस्कृत्य सर्वकर्माणि कारयेत् ॥६०॥

विष्टयो व्यतिपाताश्च येऽन्ये दुर्नीति सम्भवाः ।

ते नामस्मरणाद्विष्णोर्नाशं यान्ति महासुर ॥६१॥

तीर्थकोटिसहस्त्राणि तीर्थकोटिशतानि च ।

नारायणप्रणामस्य कलां नार्हन्ति षोडशीम् ॥‍६२॥

पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।

तानि सर्वाण्यवाप्नोति विष्णोर्नमानुकीर्तनात् ॥६३॥

प्राप्नुवन्ति न ताँल्लोकान् व्रतिनो वा तपस्विनः ।

प्राप्यन्ते ये तु कृष्णस्य नमस्कारपरैर्नरैः ॥६४॥

योऽप्यन्यदेवताभक्तो मिथ्यार्चयति केशवम् ।

सोऽपि गच्छति साधूनां स्थानं पुण्यकृतां महत् ॥६५॥

सातत्येन हषीकेशं पूजयित्वा तु यत्फलम् ।

सुचीर्णतपसां नृणां तत् फलं न कदाचन ॥६६॥

त्रिसन्ध्यं पद्मनाभं तु ये स्मरन्ति सुमेधसः ।

ते लभन्त्युपवासस्य फलं नास्त्यत्र संशयः ॥६७॥

सततं शास्त्रदृष्टेन कर्मणा हरिमर्चय ।

तत्प्रसादात् परां सिद्धिं बले प्राप्स्यसि शाश्वतीम् ॥६८॥

तन्मना भव तद्भक्तस्तद्याजी तं नमस्कुरु ।

तमेवाश्रित्य देवेशं सुखं प्राप्स्यसि पुत्रक ॥६९॥

आद्यं ह्यनन्तमजरं हरिमव्ययं च ये वै स्मरन्त्यहरहर्नृवरा भुविस्थाः ।

सर्वत्रगं शुभदं ब्रह्ममयं पुराणं ते यान्ति वैष्णवपदं ध्रुवमक्षयञ्च ॥७०॥

ये मानवा विगतरागपरापरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति ।

ते धौतपाण्डुरपुटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम् ॥७१॥

ध्यायन्ति ये सततमच्युतमीशितारं निष्कल्मषं प्रवरपद्मदलायताक्षम् ।

ध्यायेन तेन हतकिल्बिषवेदनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥७२॥

ये कीर्तयन्ति वरदं वरपद्मनाभं शड्खाब्जचक्रवरचापगदासिहस्तम् ।

पद्मालयावदनपड्कजषटपदाख्यं नूनं प्रयान्ति सदनं मधुघातिनस्ते ॥७३॥

श्रृण्वन्ति ये भक्तिपरा मनुष्याः संकीर्त्यमानं भगवन्तमाद्यम् ।

ते मुक्तपापाः सुखिनो भवन्ति यथाऽमृतप्राशनतर्पितास्तु ॥७४॥

तस्माद ध्यानं स्मरणं कीर्तनं वा नाम्नां श्रवणं पठतां सज्जनानाम् ।

कार्यं विष्णोः श्रद्दधानैर्मनुष्यैः पूजातुल्यं तत् प्रशंसन्ति देवाः ॥७५॥

बाह्यैस्तथाऽन्तः करणैरविक्लवैर्यो नार्चयेत् केशवमीशितारम् ।

पुष्पैश्च पत्रैर्जलपल्लवादिभिर्नूनं स मुष्टो विधितस्करेण ॥७६॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP