संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ८३

श्रीवामनपुराण - अध्याय ८३

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

तस्मिंस्तीर्थवरे स्त्रात्वा दृष्ट्वा देवं त्रिलोचनम् ।

पूजयित्वा सुवर्णाक्षं नैमिषं प्रययौ ततः ॥१॥

तत्र तीर्थसहस्त्राणि त्रिंशत्पापहराणि च ।

गोमत्याः काञ्चनाक्ष्याश्च गुरुदायाश्च मध्यतः ॥२॥

तेषु स्त्रात्वार्च्य देवेशं पीतवाससमच्युतम् ।

ऋषीनपि च सम्पूज्य नैमिषारण्यवासिनः ॥३॥

देवदेवं तथेशानं सम्पूज्य विधिना ततः ।

गयायां गोपतिं द्रष्टुंजगाम स महासुरः ॥४॥

तत्र ब्रह्मध्वजे स्त्रात्वा कृत्वा चास्य प्रदक्षिणाम् ।

पिण्डनिर्वपणं पुण्यं पितृणां स चकार ह ॥५॥

उदपाने तथा स्त्रात्वा तत्राभ्यर्च्य पितृन वशी ।

गदापाणिं समभ्यर्च्य गोपतिं चापि शङ्करम् ॥६॥

इन्द्रतीर्थे तथा स्त्रात्वा संतर्प्य पितृदेवताः ।

महानदीजले स्त्रात्वा सरयूमाजगाम सः ॥७॥

तस्यां स्त्रात्वा समभ्यर्च्य गोप्रतारे कुशेशयम् ।

उपोष्य रजनीमेकां विरजां नगरीं ययौ ॥८॥

स्त्रात्वा विरजसे तीर्थे दत्त्वा पिण्डं पितृंस्तथा ।

दर्शनार्थं ययौ श्रीमानजितं पुरुषोत्तमम् ॥९॥

तं दृष्ट्वा पुण्डरीकाक्षमक्षरं परमं शुचिः ।

षडरात्रमुष्य तत्रैव महेन्द्रं दक्षिणं ययौ ॥१०॥

तत्र देववरं शम्भुमर्द्धनारीश्वरं हरम् ।

दृष्ट्वार्च्य सम्पूज्य पितृन् महेन्द्रं चोत्तरं गतः ॥११॥

तत्र देववरं शम्भुं गोपालं सोमपायिनम् ।

दृष्ट्वा स्त्रात्वा सोमतीर्थे सह्याचलमुपागतः ॥१२॥

तत्र स्त्रात्वा महोदक्यां वैकुण्ठं चार्च्य भक्तितः ।

सुरान् पितृन् समभ्यर्च्य पारियात्रं गिरिं गतः ॥१३॥

तत्र स्त्रात्वा लाङ्गलिन्यां पूजयित्वाऽपराजितम् ।

कशेरुदेशं चाभ्येत्य विश्वरुपं ददर्श सः ॥१४॥

यत्र देववरः शम्भुर्गणानां तु सुपूजितम् ।

विश्वरुपमथात्मानं दर्शयामास योगवित् ॥१५॥

तत्र मड्कुणिकातोये स्त्रात्वाभ्यर्च्य महेश्वरम् ।

जगामाद्रिं स सौगन्धिं प्रह्लादो मलयाचलम् ॥१६॥

महाह्नदे ततः स्त्रात्वा पूजयित्वा च शङ्करम् ।

ततो जगाम योगात्मा द्रष्टुं विन्ध्ये सदाशिवम् ॥१७॥

ततो विपाशासलिले स्त्रात्वाभ्यर्च्य सदाशिवम् ।

त्रिरात्रं समुपोष्याथ अवन्तीं नगरीं ययौ ॥१८॥

तत्र शिप्राजले स्त्रात्वा विष्णुं सम्पूज्य भक्तितः ।

श्मशानस्थं ददर्शाथ महाकालवपुर्धरम् ॥१९॥

तस्मिन् हि सर्वसत्त्वानां तेन रुपेण शड्करः ।

तामसं रुपमास्थाय संहारं कुरुते वशी ॥२०॥

तत्रस्थेन सुरेशेन श्वेतकिर्नाम भूपतिः ।

रक्षितस्त्वन्तकं दग्ध्वा सर्वभूतापहारिणम् ॥२१॥

तत्रातिहष्टो वसति नित्यं शर्वः सहोमया ।

वृतः प्रमथकोटीभिर्बहुभिस्त्रिदशार्चितः ॥२२॥

तं दृष्ट्वाथ महाकालं कालकालान्तकान्तकम् ।

यमसंयमनं मृत्योर्मृत्युं चित्रविचित्रकम् ॥२३॥

श्मशाननिलयं शम्भुं भूतनाथं जगत्पतिम् ।

पूजयित्वा शूलधरं जगाम निषधान् प्रति ॥२४॥

तत्रामरेश्वरं देवं दृष्ट्वा सम्पूज्य भक्तितः ।

महोदयं समभ्येत्य हयग्रीवं ददर्श सः ॥२५॥

अश्वतीर्थे ततः स्त्रात्वा दृष्ट्वा च तुरगाननम् ।

श्रीधरं चैव सम्पूज्य पञ्चालविषयं ययौ ॥२६॥

तत्रेश्वरगुणैर्युक्तं पुत्रमर्थपतेरथ ।

पाञ्चालिकं वशी दृष्ट्वा प्रयागं परतो ययौ ॥२७॥

स्त्रात्वा सन्निहिते तीर्थे यामुने लोकविश्रुते ।

दृष्ट्वा वटेश्वरं रुद्रं माधवं योगशायिनम् ॥२८॥

द्वावेव भक्तितः पूज्यौ पूजयित्वा महासुरः ।

माघमासमथोपोष्य ततो वाराणसीं गतः ॥२९॥

ततोऽस्यां वरणायां च तीर्थेषु च पृथक् पृथक् ।

सर्वपापहराद्येषु स्त्रात्वाऽर्च्य पितृदेवताः ॥३०॥

प्रदक्षिणीकृत्य पुरीं पूज्याविमुक्तकेशवौ ।

लोलं दिवाकरं दृष्ट्वा ततो मधुवनं ययौ ॥३१॥

तत्र स्वयम्भुवं देवं ददर्शासुरसत्तमः ।

तमभ्यर्च्य महातेजाः पुष्करारण्यमागतम् ॥३२॥

तेषु त्रिष्वपि तीर्थेषु स्त्रात्वाऽर्च्य पितृदेवताः ।

पुष्कराक्षमयोगन्धिं ब्रह्माणं चाप्यपूजयत् ॥३३॥

ततो भूयः सरस्वत्यास्तीर्थे त्रैलोक्यविश्रुते ।

कोटितीर्थे रुद्रकोटिं ददर्श वृषभध्वजम् ॥३४॥

नैमिषेया द्विजवरा मागधेयाः ससैन्धवाः ।

धर्मारण्याः पौष्करेया दण्ड\कारण्यकास्तथा ॥३५॥

चाम्पेया भारुकच्छेया देविकातीरगाश्च ये ।

ते तत्र शङ्करं द्रष्टुं समायाता द्विजातयः ॥३६॥

कोटिसंख्यास्तपः सिद्धा हरदर्शनलालसाः ।

अहं पूर्वमहं पूर्वमित्येवं वादिनो मुने ॥३७॥

तान् संक्षुब्धान् हरो दृष्ट्वा महर्षीन् दग्धकिल्बिषान् ।

तेषामेवानुकम्पार्थं कोटिमूर्तिरभूद् भवः ॥३८॥

ततस्ते मुनयः प्रीताः सर्व एव महेश्वरम् ।

सम्पूजयन्तस्तस्थुर्वै तीर्थं कृत्वा पृथक् पृथक् ।

इत्येवं रुद्रकोटीति नाम्ना शम्भुरजायत ॥३९॥

तं ददर्श महातेजाः प्रह्लादो भक्तिमान् वशी ।

कोटितीर्थे ततः स्त्रात्वा तर्पयित्वा वसून् पितृन् ।

रुद्रकोटिं समभ्यर्च्य जगाम कुरुजाङ्गलम् ॥४०॥

तत्र देववरं स्थाणुं शड्करं पार्वतीप्रियम् ।

सरस्वतीजले मग्नं ददर्श सुरपूजितम् ॥४१॥

सारस्वतेऽम्भसिस्त्रात्वा स्थाणुं सम्पूज्य भक्तितः ।

स्त्रात्वा दशाश्वमेधे च सम्पूज्य च सुरान् पितृन् ॥४२॥

सहस्त्रलिङ्गं सम्पूज्य स्त्रात्वा कन्याहदे शुचिः ।

अभिवाद्य गुरुं शुक्रं सोमतीर्थं जगाम ह ॥४३॥

तत्र स्त्रात्वाऽर्च्यच पितृन् सोमं सम्पूज्य भक्तितः ।

क्षीरिकावासमभ्येत्य स्त्रानं चक्रे महायशाः ॥४४॥

प्रदक्षिणीकृत्य तरुं वरुणं चार्च्य बुद्धिमान् ।

भूयः कुरुध्वजं दृष्ट्वा पद्माख्यां नगरीं गतः ॥४५॥

तत्रार्च्य मित्रावरुणौ भास्करौ लोकपूजितौ ।

कुमारधारामभ्येत्य ददर्श स्वामिनं वशी ॥४६॥

स्त्रात्वाकपिलधारायां संतर्प्यार्च्य पितृन् सुरान् ।

दृष्ट्वा स्कन्दं समभ्यर्च्य नर्मदायां जगाम ह ॥४७॥

तस्यां स्त्रात्वा समभ्यर्च्य वासुदेवं श्रियः पतिम् ।

जगाम भूधरं द्रष्टुं वाराहं चक्रधारिणम् ॥४८॥

स्त्रात्वा कोकामुखे तीर्थे सम्पूज्य धरणीधरम् ।

त्रिसौवर्णं महादेवमर्बुदेशं जगाम ह ॥४९॥

तत्र नारीह्नदे स्त्रात्वा पूजयित्वा च शङ्करम् ।

कालिञ्जरं समभ्येत्य नीलकण्ठं ददर्श सः ॥५०॥

नीलतीर्थजले स्त्रात्वा पूजयित्वा ततः शिवम् ।

जगाम सागरानूपे प्रभासे द्रष्टुमीश्वरम् ॥५१॥

स्त्रात्वा च संगमे नद्याः सरस्वत्यार्णवस्य च ।

सोमेश्वरं लोकपतिं ददर्श स कपर्दिनम् ॥५२॥

यो दक्षशापनिर्दग्धः क्षयी ताराधिपः शशी ।

आप्यायितः शङ्करेण विष्णुना सकपर्दिना ॥५३॥

तावर्च्य देवप्रवरौ प्रजगाम महालयम् ।

तत्र रुद्रं समभ्यर्च्य प्रजगामोत्तरान् कुरुन् ॥५४॥

पद्मनाभं स तत्रार्च्य सप्तगोदावरं ययौ ।

तत्र स्त्रात्वाऽर्च्य विश्वेशं भीमं त्रैलोक्यवन्दितम् ॥५५॥

गत्वा दारुवने श्रीमान् लिङ्गं स ददर्श ह ।

तमर्च्य ब्राह्मणीं गत्वा स्त्रात्वाऽर्च्य त्रिदशेश्वरम् ॥५६॥

प्लक्षावतरणं गत्वा श्रीनिवासमपूजयत् ।

ततश्च कुण्डिनं गत्वा सम्पूज्य प्राणतृप्तिदम् ॥५७॥

शूर्पारके चतुर्बाहुं पूजयित्वा विधानतः ।

मागधारण्यमासाद्य ददर्श वसुधाधिपम् ॥५८॥

तमर्चयित्वा विश्वेशं स जगाम प्रजामुखम्‍ ।

महातीर्थे ततः स्त्रात्वा वासुदेवं प्रणम्य च ॥५९॥

शोणं सम्प्राप्य सम्पूज्य रुक्मवर्माणमीश्वरम् ।

महाकोश्यां महादेवं हंसाख्यं भक्तिमानथ ॥६०॥

पूजयित्वा जगामाथ सैन्धवारण्यमुत्तमम् ।

तत्रेश्वरं सुनेत्राख्यं शङ्खशूलधरं गुरुम् ।

पूजयित्वा महाबाहुः प्रजगाम त्रिविष्टपम् ॥६१॥

तत्र देवं महेशानं जटाधरमिति श्रुतम् ।

तं दृष्ट्वाऽर्च्य हरिं चासौ तीर्थं कनखलं ययौ ॥६२॥

तत्रार्च्य भद्रकालीशं वीरभद्रं च दानवः ।

धनाधिपं च मेघाङ्कं ययावथ गिरिव्रजम् ॥६३॥

तत्र देवं पशुपतिं लोकनाथं महेश्वरम् ।

सम्पूजयित्वा विधिवत्कामरुपं जगाम ह ॥६४॥

शशिप्रभं देववरं त्रिनेत्रं सम्पूजयित्वा सह वै मृडान्या ।

जगाम तीर्थप्रवरं महाख्यं तस्मिन् महादेवमपूजयत् सः ॥६५॥

ततस्त्रिकूटं गिरिमत्रिपुत्रं जगाम द्रष्टुं स हि चक्रपाणिनम् ।

तमीडय भक्त्या तु गजेन्द्रमोक्षणं जजाप जप्य परमं पवित्रम् ॥६६॥

तत्रोष्य दैत्येश्वरसूनुरादरान्मासत्रयं मूलफलाम्बुभक्षी ।

निवेद्य विप्रप्रवरेषु काञ्चनं जगाम घोरं स हि दण्डकं वनम् ॥६७॥

तत्र दिव्यं महाशाखं वनस्पतिवपुर्धरम् ।

ददर्श पुण्डरीकाक्षं महाश्वापदवारणम् ॥६८॥

तस्याधस्थात् त्रिरात्रं स महाभागवतोऽसुरः ।

स्थितः स्थण्डिलशायी तु पठन् सारस्वतं स्तवम् ॥६९॥

तस्मात् तीर्थवरं विद्वान् सर्वपापप्रमोचनम् ।

जगाम दानवो द्रष्टुं सर्वपापहरं हरिम् ॥७०॥

तस्याग्रतो जजापासौ स्तवौ पापप्रणाशनौ ।

यौ पुरा भगवान् प्राह क्रोडरुपी जनार्दनः ॥७१॥

तस्मादथागाद दैत्येन्द्रः शालग्रामं महाफलम् ।

यत्र संनिहितो विष्णुश्चरेषु स्थावरेषु च ॥७२॥

तत्र सर्वगतं विष्णुं मत्वा चक्रे रतिं बली ।

पूजयन् भगवत्पादौ महाभागवतो मुने ॥७३॥

इयं तवोक्ता मुनिसंघजुष्टा प्रह्लादतीर्थानुगतिः सुपुण्या ।

यत्कीर्त्तनाच्छ्रवणात् स्पर्शनाच्च विमुक्तपापा मनुजा भवन्ति ॥७४॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP