संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ८९

श्रीवामनपुराण - अध्याय ८९

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


श्रीभगवानुवाच

आद्यं मात्स्यं महद्रूपं संस्थितं मानसे हदे ।

सर्वपापक्षयकरं कीर्तनस्पर्शनदिभिः ॥१॥

कौर्ममन्यत्सन्निधानं कौशिक्यां पापनाशनम् ।

हयशीर्षं च कृष्णांशे गोविन्दं हस्तिनापुरे ॥२॥

त्रिविक्रमं च कालिन्द्यां लिङ्गभेदे भवं विभुम् ।

केदारे माधवं शौरिं कुब्जाम्रे हष्टमूर्धजम् ॥३॥

नारायणं बदर्यां च वाराहे गरुडासनम् ।

जयेशं भद्रकर्णे च विपाशायां द्विजप्रियम् ॥४॥

रुपधारमिरावत्यां कुरुक्षेत्रे कुरुध्वजम् ।

कृतशौचे नृसिंह च गोकर्णे विश्वकर्मिणम् ॥५॥

प्राचीने कामपालं च पुण्डरीकं महाम्भसि ।

विशाखयूपे ह्यजितं हंसं हंसपदे तथा ॥६॥

पयोष्णायामखण्डं च वितस्तायां कुमारिलम् ।

मणिमत्पर्वते शम्भुं ब्रह्मण्ये च प्रजापतिम् ॥७॥

मधुनद्यां चक्रधरं शूलबाहुं हिमालये ।

विद्धि विष्णुं मुनिश्रेष्ठ स्थितमोषधिसानुनि ॥८॥

भृगुतुङ्गे सुवर्णाक्षं नैमिषे पीतवाससम् ।

गयायां गोपतिं देवं गदापाणिनमीश्वरम् ॥९॥

त्रैलोक्यनाथं वरदं गोप्रतारे कुशेशयम् ।

अर्द्धनारीश्वरं पुण्ये माहेन्द्रे दक्षिणे गिरौ ॥१०॥

गोपालमुत्तरे नित्यं महेन्द्रे सोमपीथिनम् ।

वैकुण्ठमपि सह्याद्रौ पारियात्रे पराजितम् ॥११॥

कशेरुदेशे देवेशं विश्वरुपं तपोधनम् ।

मलयाद्रौ च सौगन्धिं विन्ध्यपादे सदाशिवम् ॥१२॥

अवन्तिविषये विष्णुं निषधेष्वमरेश्वरम् ।

पाञ्चालिकं च ब्रह्मर्षे पाञ्चालेषु व्यवस्थितम् ॥१३॥

महोदये हयग्रीवं प्रयागे योगशायिनम् ।

स्वयम्भुवं मधुवने अयोगन्धिं च पुष्करे ॥१४॥

तथैव विप्रप्रवर वाराणस्यां च केशवम् ।

अविमुक्तकमत्रैव लोलश्चात्रैव गीयते ॥१५॥

पद्मायां पद्मकिरणं समुद्रे वडवामुखम् ।

कुमारधारे बाह्लीशं कार्तिकेयं च बर्हिणम् ॥१६॥

अजेशे शम्भुमनघं स्थाणुं च कुरुजाङ्गले ।

वनमालिनमाहुर्मां किष्किन्धावासिनो जनाः ॥१७॥

वीरं कुवलयारुढं शङ्खचक्रगदाधरम् ।

श्रीवत्साङ्कमुदाराङ्गं नर्मदायां श्रियः पतिम् ॥१८॥

माहिष्मत्यां त्रिनयनं तत्रैव च हुताशनम् ।

अर्बुदे च त्रिसौपर्णं क्ष्माधरं शूकराचले ॥१९॥

त्रिणाचिकेतं ब्रह्मर्षे प्रभासे च कपर्दिनम् ।

तथैवात्रापि विख्यातं तृतीयं शशिशेखरम् ॥२०॥

उदये शशिनं सूर्यं ध्रुवं च त्रितयं स्थितम् ।

हेमकूटे हिरण्याक्षं स्कन्दं शरवणे मुने ॥२१॥

महालये स्मृतं रुद्रमुत्तरेषु कुरुष्वथ ।

पद्मनाभं मुनिश्रेष्ठ सर्वसौख्यप्रदायकम् ॥२२॥

सप्तगोदावरे ब्रह्मन् विख्यातं हाटकेश्वरम् ।

तत्रैव च महाहंसं प्रयागेऽपि वटेश्वरम् ॥२३॥

शोणे च रुक्मकवचं कुण्डिने घ्राणतर्पणम् ।

भिल्लीवने महायोगं माद्रेषु पुरुषोत्तमम् ॥२४॥

प्लक्षावतरणे विश्वं श्रीनिवासं द्विजोत्तम ।

शूर्पारके चतुर्बाहुं मगधायां सुधापतिम् ॥२५॥

गिरिव्रजे पशुपतिं श्रीकण्ठं यमुनातटे ।

वनस्पतिं समाख्यातं दण्डकारण्यवासिनम् ॥२६॥

कालिञ्जरे नीलकण्ठं सरय्वां शम्भुमुत्तमम् ।

हंसयुक्तं महाकोश्यां सर्वपापप्रणाशनम् ॥२७॥

गोकर्णे दक्षिणे शर्वं वासुदेवं प्रजामुखे ।

विन्ध्यश्रृङ्गे महाशौरिं कन्थायां मधुसूदनम् ॥२८॥

त्रिकूटशिखरे ब्रह्मन् चक्रपाणीनमीश्वरम् ।

लौहदण्डे हषीकेशं कोसलायां मनोहरम् ॥२९॥

महाबाहुं सुराष्ट्रे च नवराष्ट्रे यशोधरम् ।

भूधरं देविकानद्यां महोदायां कुशप्रियम् ॥३०॥

गोमत्यां छादितगदं शड्खोद्धारे च शड्खिनम् ।

सुनेत्रं सैन्धवारण्ये शूरं शूरपुरे स्थितम् ॥३१॥

रुद्राख्यं च हिरण्वत्यां वीरभद्रं त्रिविष्टपे ।

शङ्कुकर्णं च भीमायां भीमं शालवने विदुः ॥३२॥

विश्वामित्रं च गदितं कैलासे वृषभध्वजम् ।

महेशं महिलाशैले कामरुपे शशिप्रभम् ॥३३॥

बलभ्यामपि गोमित्रं कटाहे पड्कजप्रियम् ।

उपेन्द्रं सिंहलद्वीपे शक्राह्वे कुन्दमालिनम् ॥३४॥

रसातले च विख्यातं सहस्त्रशिरसं मुने ।

कालाग्निरुद्रं तत्रैव तथाऽन्यं कृत्तिवाससम् ॥३५॥

सुतले कूर्ममचलं वितले पड्कजासनम् ।

महातले गुरो ख्यातं देवेशं छागलेश्वरम् ॥३६॥

तले सहस्त्रचरणं सहस्त्रभुजमीश्वरम् ।

सहस्त्राक्षं परिख्यातं मुसलाकृष्टदानवम् ॥३७॥

पाताले योगिनामीशं स्थितं च हरिशड्करम् ।

धरातले कोकनदं मेदिन्यां चक्रपाणिनम् ॥३८॥

भुवर्लोके च गरुडं स्वर्लोके विष्णुमव्ययम् ।

महर्ल्लोके तथाऽगस्त्यं कपिलं च जने स्थितम् ॥३९॥

तपोलोकेऽखिलं ब्रह्मन् वाड्मयं सत्यसंयुतम् ।

ब्रह्माणं ब्रह्मलोके च सप्तमे वै प्रतिष्ठितम् ॥४०॥

सनातनं तथा शैवे परं ब्रह्म च वैष्णवे ।

अप्रतर्क्यं निरालम्बे निराकाशे तपोमयम् ॥४१॥

जम्बूद्वीपे चतुर्बाहुं कुशद्वीपे कुशेशयम् ।

प्लक्षद्वीपे मुनिश्रेष्ठ ख्यातं गरुडवाहनम् ॥४२॥

पद्मनाभं तथा क्रौञ्चे शाल्मले वृषभध्वजम् ।

सहस्त्रांशुः स्थितः शाके धर्मराट् पुष्करे स्थितः ॥४३॥

तथा पृथिव्यां ब्रह्मर्षे शालग्रामे स्थितोऽस्म्यहम् ।

सजलस्थलपर्यन्तं चरेषु स्थावरेषु च ॥४४॥

एतानि पुण्यानि ममालयानि ब्रह्मन् पुराणानि सनातनानि ।

धर्मप्रदानीह महौजसानि संकीर्तनीयान्यघनाशनानि ॥४५॥

संकीर्तनात् स्मरणाद् दर्शनाच्च संस्पर्शनादेव च देवतायाः ।

धर्मार्थकामाद्यपवर्गमेव लभन्ति देवा मनुजाः ससाध्याः ॥४६॥

एतानि तुभ्यं विनिवेदितानि ममालयानीह तपोमयानि ।

उत्तिष्ठ गच्छामि महासुरस्य यज्ञं सुराणां हि हिताय विप्र ॥४७॥

पुलस्त्य उवाच

इत्येवमुक्त्वा वचनं महर्षे विष्णुर्भरद्वाजमृषिं महात्मा ।

विलासलीलागमनो गिरीन्द्रात् स चाभ्यगच्छत् कुरुजाङ्गलं हि ॥४८॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP