संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - ग्रन्थकर्तृप्रशस्तिः

मानसागरी - अध्याय ५ - ग्रन्थकर्तृप्रशस्तिः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


आसीद्गुर्जरमण्डले द्विजवरः शाण्डिल्यगोत्रोद्भवः श्रीमद्याजिकवंशमण्डनमणिर्ज्योतिर्विदामग्रणीः ।

श्रौतस्मार्तरतो जनार्दन इति ख्यातः स्वकीयैर्गुणैस्तत्सूनुर्हरजी दशां स्फुटतरां चक्रेपरायोगिनीम् ॥१॥

भाषाटीकासमाप्तिसमयः ।

अभ्ररसनिधीन्द्वब्दे १९६० फाल्गुनस्यासिते दले ।

त्रयोदश्यां रवेर्वारे ग्रन्थोऽयं पूर्णतां गतः ॥१॥

बालानां सुखबोधाय मानसागरिपद्धतौ ।

वंशीधरेण विदुषा भाषाटीका समापिता ॥२॥

इति मानसागरी पद्धतिः समाप्ता ।

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP