संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - शनिसन्ध्याफलम्

मानसागरी - अध्याय ५ - शनिसन्ध्याफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


प्राप्नोति तीक्ष्णांशुसुतस्य संध्या ददाति लाभं स्वकुलाधिकारम् ।

खरोष्ट्रगोपाक्षिकधान्यवस्त्रकुलित्थमाषादिककोद्रवाप्तिः ॥१॥

वृन्देश्वरं ग्रामपदाधिपत्यं कुलोन्नतिं हीनजनप्रमाणम् ।

लोहायसीसत्रपुसन्महिष्यैर्धनागमं मृत्युचतुष्पदाच्च ॥२॥

नीचारिचस्थोऽस्तमितोदितस्य सौरस्य पाके कुरुते च कष्टम् ।

सद्वन्धुभार्यात्मज अर्थनाशं देहे रुजा तीव्रतराऽनिलोत्था ॥३॥



उक्तः पुरा द्वादशभिः प्रकारैनैसर्गिकादीनि दशान्तराणि ।

तत्रापि संध्याफलपाक उक्तः स चिन्तनीयः सदृशः फलानि ॥१॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP