संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - शुक्रसंध्याफलम्

मानसागरी - अध्याय ५ - शुक्रसंध्याफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


दैत्येन्द्रपूज्यस्य करोति सन्ध्या महार्थसम्प्राप्तिमहच्च सौख्यम् ।

नृपेश्वरत्वं स्वकुलाधिकारं प्राप्नोति वित्तं मणिमौक्तिकानि ॥१॥

गजाश्वयानासनमानहर्षैः प्रख्यातकर्मा क्रयविक्रयाणाम् ।

धनागमं भूकृषिणा महोक्षैः कलत्रवृद्धिः सुखसौख्यदं च ॥२॥

शुक्रेरिते निम्नगृहेऽल्पचाये योधैर्जितोवारवलिप्तिगुप्तिः ।

दुष्टाङ्गनासङ्गमसौख्यहर्त्ता धनक्षयं स्त्रीसुतधर्मनाशम् ॥३॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP