संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - भौमोपदशाफलम्

मानसागरी - अध्याय ५ - भौमोपदशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


पीडा शत्रुनरेन्द्राणां रक्तस्त्रावो भगंदरः । अकस्माज्जायते भौमोपदशासु स्वयं कुजः ॥१॥

कलहं बन्धनं रोगं राजभङ्गं कुभोजनम् । अपमृत्युदशां राहुर्जायते शत्रुपीडितः ॥२॥

कुबुद्धिर्दूषितो रोगी देशेदेशे परिभ्रमः । भौमस्योपदशां जीवे स्वर्ण भवति मृत्तिका ॥३॥

रक्तस्त्रावोमहात्रासो बन्धनं धनपीडनम् । कोद्रवं च तिलं भोज्यं भौमस्योपदशां शनिः ॥४॥

ज्वरार्तिः सुत्दृदासीनो विलंबेन धनक्षयः । भौमस्योपदशां सौम्यस्त्वन्नवस्त्रादिनाशनः ॥५॥

जृम्भणं च शिरः पीडा रोगमृत्युनृपाद्भयम् । तन्द्रालस्यं कुभोज्यं च केतौ भूसुतमध्यगे ॥६॥

राजशत्रुभयं त्रासो वमनातीसारतो भयम् । व्रणाजीर्णामयाद्दुःखं भौमस्योपदशां सिते ॥७॥

भूमेश्च मणिलाभं च धनमित्रसुखावहम् । तीक्ष्णं वै मधुरं भुंक्ते भौमस्योपदशां रवौ ॥८॥

मौक्तिकं शुक्लवस्त्रं च लभते च सुखं यशः । क्षीरमिष्टान्नभोजी स्यात् कुजस्योपदशां शशी ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP