संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - राहुपदशाफलम्

मानसागरी - अध्याय ५ - राहुपदशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


बन्धव्याधिस्तथा रोगः पीडा भवति दारुणा । स्थानच्युतिः कुभोज्यं च राहुः स्वोपदशाङ्गतः ॥१॥

ज्ञानधर्मार्थनाशश्च कलहं व्यसनं भवेत् । कटुकं मिष्टभोज्यं च राहोरुपदशां गुरुः ॥२॥

लङ्घनं गृहभङ्गश्च हस्तपादाक्षिपीडनम् । बन्धनं बहुजीवश्च राहोरुपगते शनौ ॥३॥

धनवस्त्रादिहानिश्च पदबुद्धयोर्विनाशकृत । भोजनं फलशाकादि राहोरुपदशां बुधः ॥४॥

अर्थनाशो विदेशश्च मृत्युचोरनृपाद्भयम् । राहोरुपदशां केतुर्बन्धनं विग्रहो भवेत् ॥५॥

स्त्रीनाशः कुलनाशश्च योगिनीभूतमातृभिः । पीडनं च कुभोज्यं स्यद्राहोरुपदशां सितः ॥६॥

सुत्दृत्पुत्रमहापीडा ज्वररोगान्नहानिकृत् । राहोरुपदशां सूर्यः कुरुते नात्र संशयः ॥७॥

चित्तभ्रमो मनोभङ्ग उद्वेगोऽथ कलिर्भयम् । भोज्यं स्त्रेहं हविष्यान्नं राहोरुपदशां शशी ॥८॥

रोगमृत्युप्रमादश्च रक्तपित्तभगंदरौ । कुभोजनं मानहाही राहोरुपदशां कुजः ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP