संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - फलदशा

मानसागरी - अध्याय ५ - फलदशा

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


अन्तर्दशाकरणम् ।

दशा दशाहता कार्या नवभिर्भागमाहरेत् ।

यल्लब्धं तद्भवेन्मासस्त्रिंशद्गुणितं दिनं भवेत् ॥१॥

उपदशाकरणम् ।

स्वान्तर्दशाद्युबृन्दं च हन्यात्खाष्टैर्ग्रहस्य च ।

विंशोत्तरशतेनाप्तं १२० घस्त्राः शेषं कलादिकम् ॥१॥

फलदशा

स्वीयदशाघटीवृन्दं हतस्वाद्यैर्ग्रहस्य च ।

विंशोत्तरशतेनाप्तं १२० लिप्ताशेषं कलादिकम् ॥१॥

कृष्णपक्षे दिवा जन्म शुक्लपक्षे यदा निशि ।

विंशोत्तरी दशा तस्य शुभाशुभफलप्रदा ॥२॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP