संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - शुक्रोपदशाफलम्

मानसागरी - अध्याय ५ - शुक्रोपदशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


माणिक्यसुन्दरीप्राप्तिर्मध्वाज्यपयभोजनम् । श्वेतवस्त्रस्य संप्राप्तिरुपदशास्थो स्वयं भृगुः ॥१॥

राजशत्रुज्वरात्पीडा त्दृदि जंघाशिरोव्यथा । स्वल्पाशनश्च लाभश्च शुक्रस्योपदशां रविः ॥२॥

राज्याधिकप्रदो राज्ये लभते वस्त्रकाञ्चनम् । कन्याजन्मफलप्राप्तिः शुक्रस्योपदशां शशी ॥३॥

अलाभं ताडनं क्लेशो रक्तपित्तप्रपीडनम् । अन्न पानादिसौख्यं च शुक्रस्योपदशां कुजः ॥४॥

राजशत्रुभवा पीडा स्त्रीशत्रुकलहो भवेत् । भोजने कटुकक्षारं सितस्योपदशां तमः ॥५॥

वज्रमुक्तापदप्राप्तिर्गजाश्वादिगवां लभेत् । कर्पूरमिष्टमाहारं शुक्रस्योपदशां गुरुः ॥६॥

गवुष्ट्रखरलोहादि लभते स्वल्पलाभकृत । भोजनं तिलमाषाश्च शुक्रस्योपदशां शनिः ॥७॥

बुद्धिर्विज्ञानराज्यश्रीनिध्यधिकारलाभकृत् । भोजनं हवितक्राभ्यां शुक्रस्योपदशां बुधः ॥८॥

भ्रमणं देशग्रामाणां रोगमृत्युमहद्भयम् । लभते द्रव्यधान्यादिशुक्रस्योपदशां शिखी ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP