भावेन रहिता भक्तिर्मुक्तिर्भक्तिं विना तथा । बलं विना कार्यशक्तिरिति व्यर्थं प्रजल्पनम् ॥१॥
अचिरादेव देवानां प्रसाद: स्यात् कथं मयि । इति यन्मुहु: प्रयतसे, व्यर्थं तत् , तिष्ठ निश्चल: ॥२॥
दिवानिशं प्रपञ्चेऽस्मिन् यतसे यतसे मुहु: । किमालम्बनमास्थाय भजसे श्रीहरिं न च ॥३॥
भाषते ज्ञानदेवो यत् कर्तव्य: श्रीहरेर्जप: । तेनैव स्यान्निश्चयेन प्रपञ्चस्य प्रबाधनम् ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP