संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| ४ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - ४ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - ४ Translation - भाषांतर भावेन रहिता भक्तिर्मुक्तिर्भक्तिं विना तथा । बलं विना कार्यशक्तिरिति व्यर्थं प्रजल्पनम् ॥१॥ अचिरादेव देवानां प्रसाद: स्यात् कथं मयि । इति यन्मुहु: प्रयतसे, व्यर्थं तत् , तिष्ठ निश्चल: ॥२॥ दिवानिशं प्रपञ्चेऽस्मिन् यतसे यतसे मुहु: । किमालम्बनमास्थाय भजसे श्रीहरिं न च ॥३॥ भाषते ज्ञानदेवो यत् कर्तव्य: श्रीहरेर्जप: । तेनैव स्यान्निश्चयेन प्रपञ्चस्य प्रबाधनम् ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP