संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| २२ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - २२ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - २२ Translation - भाषांतर नित्यं नियमतो नाम स्मरन्तो दुर्लभा जना: । स लक्ष्मीवल्लभस्तेषां समीपे विद्यते सदा ॥१॥ नारायण हरे नाम ये जपन्ति नरा: सदा । तेषां गृहे सदा भुक्तिर्मुक्तिश्चैव चतुर्विधा ॥२॥ हरिनाम विना जन्म जानीत नरको यथा । भविता तादृश: प्राणी यमलोकातिथिर्ध्रुवम् ॥३॥ ज्ञानेशो नाममाहात्म्यविषये पृष्टवान् यदा । निवृत्तिरवदत् ‘ नाम व्यापकं गगनादपि ’ ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP