संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| १३ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - १३ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - १३ Translation - भाषांतर हरौ समाधिर्न विना ब्रह्मात्मसमतासुखम् । न समाधिर्द्वैतबुद्ध्या सिद्ध्यतीत्यवधार्यताम् ॥१॥ न समाधिं विना बुद्धेर्वैभवं विद्यतेऽपरम् । एकेन केशवेनैव लभ्यन्ते सर्वसिद्धय: ॥२॥ ऋद्धि: सिद्धिर्निधिर्वापि तावद् व्यर्था उपाधय: । यावत्तस्मिन्परानन्दे श्रीहरौ नास्ति मानसम् ॥३॥ ज्ञानदेवो भाषते यत् सर्वदा हरिचिन्तनात् । रमणीयं समाधानं यत्तदासादितं मया ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP