संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| ३ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - ३ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - ३ Translation - भाषांतर त्रिगुणं सारहीनं स्यात् सारभूतं तु निर्गुणम् । सारासारविचारोऽयं हरिपाठे विमृश्यते ॥१॥ सगुणं वा निर्गुणं वा गुणसम्बन्धत: स्मृतम् । विना हरिं तत्र चित्तं प्रसक्तं चेन्निरर्थकम् ॥२॥ अव्यक्त: श्रीहरिर्ह्येष निराकारस्तथैव च । चराचरं यतो जातं तमेव श्रीहरिं भज ॥३॥ रामकृष्णस्मृतिर्ध्याने ज्ञानदेवस्य मानसे । अनन्तजन्मभिश्चैवं पुण्यं सम्पाद्यते नरै: ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP