त्रिगुणं सारहीनं स्यात् सारभूतं तु निर्गुणम् । सारासारविचारोऽयं हरिपाठे विमृश्यते ॥१॥
सगुणं वा निर्गुणं वा गुणसम्बन्धत: स्मृतम् । विना हरिं तत्र चित्तं प्रसक्तं  चेन्निरर्थकम् ॥२॥
अव्यक्त: श्रीहरिर्ह्येष निराकारस्तथैव च । चराचरं यतो जातं तमेव श्रीहरिं भज ॥३॥ रामकृष्णस्मृतिर्ध्याने ज्ञानदेवस्य मानसे । अनन्तजन्मभिश्चैवं पुण्यं सम्पाद्यते नरै: ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP