संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| २४ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - २४ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - २४ Translation - भाषांतर जपस्तप: क्रिया कर्म नियमो धर्म एव वा । राम: सर्वत्रेति शुद्धभावोत्पादनहेतुकम् ॥१॥ न सन्त्याज्यस्त्वया भाव: सन्देहस्त्याज्य एव रे । रामकृष्णनामघोष: सर्वदा क्रियतामरे ॥२॥ जातिर्वित्तं कुलं शीलं गोत्रं ते स्यात्कथञ्चन । तथापि भावयुक्त: सन् त्वरया श्रीहरिं भज ॥३॥ ज्ञानेशो वक्ति मे ध्याने रामकृष्णेति मानसे । तेन वैकुण्ठभुवने निवासोऽस्ति सदा मम ॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP