संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| १५ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - १५ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - १५ Translation - भाषांतर हरिणैक्यं तस्य नाम्नो , द्वैतं नामान्तरस्य च । अद्वैतं हरि-तन्नाम्नोर्जानाति विरलो जन: ॥१॥ समबुद्धिर्जपात् ,साम्यं हरेर्विज्ञायते तया । श्रीहरिस्मरणात्सिद्धिर्शमस्य च दमस्य च ॥२॥ सहस्ररश्मिरादित्यो यथा सर्वप्रकाशक: । अचरेषु चरेष्वेवं राम एक:प्रकाशते ॥३॥ वक्ति ज्ञानेश्वरश्चित्ते नित्यं मे हरिसंस्मृति: । तेनाग्रिमेभ्यो जन्मभ्यो जातं मम विमोचनम् ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP