संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| ५ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - ५ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - ५ Translation - भाषांतर न योगविधिना सिद्धिर्न यागविधिनापि वा । धर्मा एते दम्भरूपा वृथोपाधय एव च ॥१॥ न भावेन विना देवो न च सन्देहनाशनम् । अपरोक्षानुभूतिर्न विद्यते सद्गुरुं विना ॥२॥ नातपस्कस्य देव: स्याददातुर्नैव सम्पद: । एकान्ते प्रेमसंवादं विना ब्रूयाद् हितं नु क: ॥३॥ प्रभाषते ज्ञानदेवो दृष्टान्तो नात्र साधक: । तरणोपाय लभ्येत साधूनामेव सङ्गतौ ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP