संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| ८ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - ८ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - ८ Translation - भाषांतर सम्प्राप्यते चित्तलय: साधूनां सङ्गतौ तत: । श्रीपति: सम्प्रापणीय एतेनैव पथा ध्रुवम् ॥१॥ रामकृष्णेतिवचनं जीवभाव इति स्मृत: । शिवस्यात्मेति विख्यातो रामनामजपो ह्ययम् ॥२॥ एकतत्त्वात्मकहरौ नाम साधनमुच्यते । साधयन्ति च ये तत् तान् द्वैतबन्धो न बाधते ॥३॥ नामामृतरसास्वादे वैष्णवानां परा रुचि: । दीर्घजीवनविद्या या साधिता सा तु योगिभि: ॥४॥ नामोच्चारस्य दृढता प्रह्लादे बाल्य एव च । उद्धवस्योपदेशं तु श्रीकृष्णोऽकुरुत स्वयम् ॥५॥ ज्ञानदेवो वक्ति नाम साधनं सुलभं स्मृतम् । जानाति कश्चिदेवं यत् कठिनं साधनान्तरम् ॥६॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP