संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| १२ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - १२ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - १२ Translation - भाषांतर तीर्थैर्व्रतैर्वा नियमैर्न सिद्धिर्भाववर्जितै: । भावशून्यं वृथोपाधिरूपमेतदहो जना: ॥१॥ विज्ञायते च विस्पष्टं हस्तस्थामलकं यथा । तथा भावबलेनायं हरिर्ज्ञायेत नान्यथा ॥२॥ भूमिस्थ: पारदकणो यथा यत्नशतैरपि । न गृह्यते, साधनानां शतैरपि तथा हरि: ॥३॥ ज्ञानेश्वरो वदति यत्, निवृत्तिर्निर्गुणो गुरु: । स स्वरूपस्थितिं पूर्णामददाद् हस्तयोर्मम ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP