संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| १९ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - १९ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - १९ Translation - भाषांतर साधनानां सार एको नारायणजप: सदा । प्रमाणमत्र वेदानां तथोपनिषदां वच: ॥१॥ जपस्तप: क्रिया कर्म नियमो धर्म एव वा । सर्वमेतद्विना नाम व्यर्थमित्यवगम्यताम् ॥२॥ कलिकामाश्रिता भृङ्गास्तत्रैवासक्तमानसा: । हरिपाठाश्रितास्तद्वद् हरावासक्तमानसा: ॥३॥ ज्ञानेशस्य वचो नाममन्त्रशास्त्रं बलप्रदम् । यन्नामधारिणो गोत्रं कुलं च यमवर्जितम् ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP