संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| १८ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - १८ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - १८ Translation - भाषांतर हरिवंश: पुराणानि हरिनाम च कीर्तनम् । हरिं विना च विषयो यस्मै कोऽपि न रोचते ॥१॥ नरस्य तस्य लाभोऽयं य़द् वैकुण्ठं समाप्नुयात् । तीर्थाटनस्य सर्वस्य फलं चापि लभेत स: ॥२॥ मनोमार्गेण यो यातो नाप्नोति स इदं सुखम् । हरिपाठे स्थिरो यस्तु स धन्यो जायते नर: ॥३॥ वक्ति ज्ञानेश्वरो नामसङ्गे मे विद्यते रस: । रामकृष्णविषयिणी वर्तते मे रुचि: सदा ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP