संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| ६ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - ६ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - ६ Translation - भाषांतर तिष्ठेत् स निरहङ्कार: साधुना य: प्रबोधित: । स्वाधिष्ठाने समरसो जायतेऽनुभवेन स: ॥१॥ एधते च यथा ज्योति: कर्पूरस्य स्वके स्थले । दीप्तं पुन: समाप्तं तत् तस्मिन्नेव स्थले भवेत् ॥२॥ हरिभक्तस्य चरणं स्वयं मोक्ष: समागत: । भाग्येन भूषितो भक्त: साधूनां किङ्करस्तथा ॥३॥ ज्ञानदेवस्य मनसि रुचि: साधुसमागमे । जने वने चात्मतत्वे तेनैव हरिदर्शनम् ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP