संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| १६ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - १६ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - १६ Translation - भाषांतर रामकृष्णेति जपनं वाण्याति सुकरं नृणाम् । तथापि दुर्लभो लोके हरिनाम जपन्नर: ॥१॥ यै: साधितश्चित्तलयो रामकृष्णेति नामसु । संसाधिता नरैरेतै: सिद्धय: सकला अपि ॥२॥ सिद्धिर्बुद्धिस्तथा धर्मो हरेरेतेऽनुगामिन: । प्रपञ्चस्थोऽपि सत्सङ्गान्मनोलयमवाप्नुयात् ॥३॥ ज्ञानेशो वक्ति मे मुद्रा रामकृष्णेति वाग्हृदो: । आत्मस्वरूपा तेनैव जाता दश दिशो मम ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP