रामकृष्णेति जपनं वाण्याति सुकरं नृणाम् । तथापि दुर्लभो लोके हरिनाम जपन्नर: ॥१॥
यै: साधितश्चित्तलयो रामकृष्णेति नामसु । संसाधिता नरैरेतै: सिद्धय: सकला अपि ॥२॥
सिद्धिर्बुद्धिस्तथा धर्मो हरेरेतेऽनुगामिन: । प्रपञ्चस्थोऽपि सत्सङ्गान्मनोलयमवाप्नुयात् ॥३॥
ज्ञानेशो वक्ति मे मुद्रा रामकृष्णेति वाग्हृदो: । आत्मस्वरूपा तेनैव जाता दश दिशो मम ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP