संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| २३ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - २३ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - २३ Translation - भाषांतर सप्त पञ्च तथा त्रीणि दश चैकत्र मेलितम् । मेलोऽयं भासते सर्व एकतत्वात्मके हरौ ॥१॥ नैवं नाम, वरिष्ठं तन्मार्गेषु सकलेषु च । न नामस्मरणे कष्टं मनागप्यनुभूयते ॥२॥ सोऽहं हंस इति प्राणे सोऽजपाजपसंज्ञित: । तस्मिन्नपि जपे नामस्मरणं विद्यते ध्रुवम् ॥३॥ वक्ति ज्ञानेश्वरो व्यर्थं जीवितं नामवर्जितम् । रामकृष्णाख्यमार्गोऽयमत आक्रम्यते मया ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP