संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| २६ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - २६ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - २६ Translation - भाषांतर नामैकमेव तत्वं तद् दृढं धारय रे मन: । कारुण्यभावो जायेत तेन त्वद्विषये हरौ ॥१॥ सुवाचं नाम तद् राम कृष्ण गोविन्द वापि च । वाण्या सगद्गदं नाम तदेव प्रथमं जप ॥२॥ नाम्न: परतरं तत्वं विद्यते नैव चापरम् । अतश्चान्येन मार्गेण गमनं ते निरर्थकम् ॥३॥ ज्ञानेशो वक्ति मूक: सन्धृत्वा श्रीहरिमन्तरे । कृत्वा च मनसो मालां हृदि नित्यं जपाम्यहम् ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP