संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| ७ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - ७ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - ७ Translation - भाषांतर अभक्ता: शैलतुल्यानि पापानि कुर्वते तथा । भवन्ति तानि पापानि वज्रलेपदृढानि च ॥१॥ नास्ति येषां हरौ भक्तिरभक्ता: पतिताश्च ते । न भजन्ते हरिं तस्मादेते दुर्भागिन: स्मृता: ॥२॥ वाचालास्ते वृथा जालं वचनानां वितन्वते । नैतेरवाप्यते लोकै: श्रीहरि: सदयोऽपि सन् ॥३॥ ज्ञानदेवमतेनात्मा प्रमाणं च धनं तथा । सर्वेषां हृदये पूर्णश्चैक: संनिवसत्ययम् ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP