संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| १४ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - १४ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - १४ Translation - भाषांतर मनसा हरिपाठं यो नित्यं नियतसङ्ख्यया । कुर्यात्तस्य न बाध: स्यात् कलित: कालतोऽपि वा ॥१॥ रामकृष्णजपोऽनन्ततपोराशिसमो मत: । भस्मसात्तेन वृन्दानि वृजिनानां भवन्ति च ॥२॥ हरे हरे हरे चेमं मन्त्रं जपति शङ्कर: । मोक्षं तेऽपि प्राप्नुवन्ति मन्त्रमेतं जपन्ति ये ॥३॥ ज्ञानेश्वरो वदत्येवं यत् श्रीनारायणप्रभो: । नामपाठान्निजं स्थानमुत्तमं प्राप्तवानहम् ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP