नामोच्चारे न नियम: समयस्यास्ति कश्चन । अत्र वक्तुस्तथा श्रोतुरुद्धार उभयोरपि ॥१॥
रामकृष्णेति नामेदं सर्वदोषापहं स्मृतम् । जीवानां च जडानां च हरिरेकस्तु तारक: ॥२॥
हरिनामोच्चारणेन सार्थेयं रसना भवेत् । नामधारकसद्भाग्यं को वा वर्णयितुं क्षम: ॥३॥
ज्ञानेश्वरो वक्ति साङ्गो हरिपाठ: स्वभावत: । वैकुण्ठं यान्त्यनायासं नामधारकपूर्वजा: ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP