न भानं न च वाभानं श्रीहरौ विद्यते क्वचित् । हरिनामजपात्तस्मान्मोक्षलाभ: सदा भवेत् ॥१॥
नारायण हरे नामोच्चारो यत्र तु विद्यते । कलिर्वापि च कालो वा प्रवेशं तत्र नार्हत: ॥२॥
नामशक्ते: प्रमाणं तु वेदा अपि विदन्ति न । कथं तच्च विजानीयु: सामान्या जीवजन्तव: ॥३॥
फलरूपो हरे: पाठ इति ज्ञानेश्वरोदितम् । तेन वैकुण्ठरूपाश्च देशा: सर्वेऽभवन्मम ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP