संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
विघ्नेशस्थापनविधिपटलः

अथ क्रियापादः - विघ्नेशस्थापनविधिपटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि विघ्नेशस्थापनं परम् ।
आदौ त्वहमुमासार्धं क्रीडार्थं हिमवद्वने ॥१॥

करेणुश्च गजेन्द्रेण संभोगमकरोत्ततः ।
यदृच्छया तु तन्दृष्ट्वा तदा कारमगामहम् ॥२॥

करेण्वराकृतिञ्चोमां तदा क्रीडमहं भृशम् ।
तस्यान्तु गर्भमदधात् तस्मिन्काले तपोभवेत् ॥३॥

महेश्वरसहस्रांशाद् दशांशं तत्तद्रूपकम् ।
एकोनविंशत्यर्णेन भान्तं वह्निसमायुतम् ॥४॥

मनुस्त्रयो दशान्तञ्च बिन्दुनादसमन्वितम् ।
मूलमन्त्रमिदं ख्यातं विघ्नेशस्य महात्मनः ॥५॥

द्वितीयस्य तृतीयेन एकमात्रस्वरान्वितम् ।
ब्रह्मजज्ञन्तु विख्यातं षडंगं दीपसंयुतम् ॥६॥

अङ्गान्ते सविसर्गोत्र शेषस्तु स्वरसंयुतम् ।
आखुध्वजाय विद्महे इत्युक्त्वा तत्तदागुरुः ॥७॥

दन्तिहस्ताय धीमहे तन्नोदन्तिः प्रचोदयात् ।
फलदक्षिणहस्ते तु वमहस्ते स्वशृङ्गकम् ॥८॥

पाशाङ्कुशोर्ध्व हस्ते तु गजहस्ते तु लड्डुकम् ।
करण्डमकुटं प्रोक्तं सर्वाभरणभूषितम् ॥९॥

शिरश्चक्रप्रभां कृत्वा पद्मपीठोपपरि स्थितम् ।
डाडिमी पुष्पसंकाशं सर्वाभरणभूषितम् ॥१०॥

आसनं स्थानकं वापि कारयेद् विघ्ननायकम् ।
पञ्चतालप्रमाणेनमानेनोक्त प्रमाणकम् ॥११॥

तन्मानं नवधा कृत्वा मुखमानं द्विभागतः ।
मेढ्रतन्तु चतुर्भागमुलूकातमिति स्मृतम् ॥१२॥

जान्वन्तमेकभागेन नलकान्तं तदा भवेत् ।
चरणञ्चानुकर्णञ्च भागेनैकेन बुद्धिमान् ॥१३॥

वाग्वायाम द्विभागन्तु मणिबन्धान्तकं यथा ।
हस्तायामाष्टतालैक हीनं तस्य प्रकोष्टकम् ॥१४॥

हस्तादप्यर्धमायामं गजहस्तस्य कीर्तितम् ।
कर्णोत्तुङ्गन्तथैकांशं तत्पादोनं सुविस्मृतम् ॥१५॥

कर्णतारोर्ध्वमानेन दन्तायाममिहोच्यते ।
नवाङ्गुलानि सर्वं तत्पूर्वोक्तेन प्रमाणतः ॥१६॥

एवन्तु कथितं प्रोक्तं स्थापनञ्च शृणुष्व हि ।
कृत्वालयं तु पूर्वोक्तं प्रथमञ्चाथ बुद्धिमान् ॥१७॥

प्रासादस्याग्रतः कुर्यात् मण्डपञ्चतुरश्रकम् ।
सर्वलक्षणसंयुक्ता वेदिका तस्य मध्यमे ॥१८॥

विस्तारस्य त्रिभागैकं वेदिविस्तारमात्र वै ।
जानुमात्रन्तमुत्सेधं कुण्डानि परितः क्रमात् ॥१९॥

रत्नन्यासं ततः कृत्वा जले चैवाधिवासयेत् ।
नेत्राणि नेत्रमन्त्रेण मोचयेत् तु यथा विधि ॥२०॥

वस्त्रैरास्तीर्यशयनं शाययेच्छयनोपरि ।
सर्वलक्षणसंयुक्तं सूत्रेणैव तु वेष्टितम् ॥२१॥

सकूर्चं सा पिधानाञ्च सवस्त्रंवारिपूरितम् ।
सहिरण्यं न्यसेत् कुंभं गन्धपुष्पादिनार्चयेत् ॥२२॥

तद्रूपं मूलमन्त्रेण प्रत्यङ्गमंगसंयुतम् ।
ध्यात्वा कुम्भे तु विन्यस्य स्वापमुद्रां प्रदर्शयेत् ॥२३॥

आवृतान् कलशानष्टौ लोकपालादिकान् क्रमात् ।
पच्छाद्धोमन्तु कर्तव्यं नवपञ्चत्रयैककम् ॥२४॥

समिदाज्यं चरुंलाजान् सकूर्चं सर्षपं तथा ।
लड्डुकं गुलखण्डञ्च फलंक्षीरं तथैव च ॥२५॥

शिवाग्निं पूर्ववद्ध्यात्वा गणेशं वह्निमध्यमे ।
विघ्नगायत्रि मन्त्रेण सर्वद्रव्याणिहोमयेत् ॥२६॥

स्पर्शाहुतिं ततः कृत्वा तन्मन्त्रेणैव देशिकः ।
पूर्णाहुतिं ततो हुत्वा मूलमन्त्रं समुच्चरेत् ॥२७॥

कलशस्थं यथा तत्वं प्रतिमायां तु विन्यसेत् ।
कलशैस्नाप्य विघ्नेशं गन्धपुष्पादिभिः सह ॥२८॥

गुलोदनं तु हविषं फलयुक्तं निवेदयेत् ।
कर्तव्यमुत्सवं तन्त्र कर्मवित्तानुसारतः ॥२९॥

त वै तत्स्थापनं प्रोक्तं स्कन्दस्य स्थापनं शृणु ।

इति गणेशस्थापनविधिपटलस्त्रिचत्वारिंशत्तमः ॥४३॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP