संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| कृत्तिकादीपविधि पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - कृत्तिकादीपविधि पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः कृत्तिकादीपविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि कृत्तिकादीपलक्षणम् ।कार्तिके कृत्तिकामासे दीपकर्मसमाचरेत् ॥१॥देवालयमलङ्कृत्वा दीपसाधन सङ्ग्रहम् ।स्नपनन्तत्र कुर्वीत यजमानेच्छयान्वितम् ॥२॥प्रासादाग्रस्य परितच्छाष्टदिक्षुविशेषतः ।कूटागाराणि कृत्वा तु चतुर्गात्रान्वितानि वै ॥३॥कूटबन्धेषु सर्वत्र मृदं विन्यस्य तत्र वै ।दीपानिविन्यसेत् तेषु दीपस्तं भांस्तु विन्यसेत् ॥४॥खदिरन्नालिकेरं वा पात्रमानं प्रकीर्तितम् ।घृतं पात्रे समानीय शोधितं तैलमेव वा ॥५॥कार्पासबीजसंयुक्तं वाससच्छिन्नसंयुतम् ।घृतमध्येसु विन्यस्य स्तंभमूर्ध्निसुदीपयेत् ॥६॥प्रासादमिह सर्वत्र दीपमाल्यैरलङ्करोत् ।क्षुद्रनास्यां महानास्यां कुंभे चैव कपोतके ॥७॥पालिका सुगुहा स्वत्र दीपयन्त्रैः सुदीपयेत् ।प्रासादमूर्ध्नि देशेषु मण्डपेगोपुरे तथा ॥८॥प्राकारेषु विशेषेण दीपं सर्वत्र योजयेत् ।स्तंभेषु घटिका योज्यास्तेषु दीपसमावृतम् ॥९॥अघोरास्त्रेण मन्त्रेण दीपदण्डेधिरोपयेत् ।उत्तमं कूटदीपं स्यान्मध्यमं स्तंभदीपकम् ॥१०॥दीपं बाहुल्या मात्रं यदधमं परिचक्षते ।भवानीं कारयेत् पश्चात् देवदेवं त्रिशूलिनम् ॥११॥उत्सवं वा प्रकर्तव्यमेकाहं विधिवत् सुधीः ।केवले भवने नैव बल्यादि क्रममाचरेत् ॥१२॥ग्रामं वा नगरादिं वा आलयं वा प्रदक्षिणम् ।दीपेन भूषयित्वा तु भक्तियुक्तानरोत्तमाः ॥१३॥ईदृग्गुण विशेषाढ्यं ग्रामं कृत्वा प्रदक्षिणम् ।आलयं संप्रविश्याथ परिवेषक्रमञ्चरेत् ॥१४॥प्रभूतहविषङ्कृत्वा देवदेवस्य भक्तितः ।स्तुत्यैरध्ययनैर्भक्तैर्वाद्यै नृत्तादिकैरपि ॥१५॥परितोष्य च देवेशं क्रियां सम्यक् समाचरेत् ।कृत्तिका दीपमत्रोक्तं पूरकर्म ततः शृणु ॥१६॥इति कृत्तिकादिपविधि पटलोष्टादशः ॥१८॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP