संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
प्रासादवास्तु लक्षणपटलः

अथ क्रियापादः - प्रासादवास्तु लक्षणपटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि प्रासादवास्तु लक्षणम् ।
मूलस्थानन्तु संशोध्य वास्तु रूपं प्रकल्पयेत् ॥१॥

पुण्याहं वाचयित्वा तु प्रोक्षयित्वा शिवाम्भसा ।
पुष्पादिभिरथाभ्यर्च्य वास्तु देवान् स्वनामकैः ॥२॥

यदङ्गं संस्पृशेत् कर्ता पूजान्ते तन्निरीक्षयेत् ।
तत्रैव वास्तु देहेपि ब्रूयाच्छल्यं यथार्थतः ॥३॥

शिरस्पर्शात् तु तत्रैव अस्थिशल्यङ्करद्वयात् ।
हस्तमात्रे मुखस्पर्शात् काष्ठपृष्ठे गलेद्धृवम् ॥४॥

कण्ठस्पर्शे गलेत्वस्थि त्रिकरे शृंखलं विदुः ।
त्रिभिर्हस्तैरुरस्पर्शात् भवेच्छल्यन्तु शृंखलम् ॥५॥

करस्पर्शात् करान्ते तु खट्गापातं समादिशेत् ।
बाहुसंस्पर्शनात् कर्तुरङ्गारस्तु त्रिहस्ततः ॥६॥

अश्वपादं विनिर्दिष्टङ्गुल्फे पदप्रमाणतः ।
कणकं पादसंस्पर्शात् सवितस्तिप्रमाणतः ॥७॥

कनिष्ठाङ्गुष्ठयोः स्पर्शात् कराद्धेकां शमुच्यते ।
लोहशल्यं कटिस्पर्शात् तत् करद्वयमानतः ॥८॥

जानुसंस्पर्शनाद्धस्तेनापितोपस्करं तथा ।
भुमिष्ठं शल्यमुद्वास्य तत् प्रदेशं खनेत् ततः ॥९॥

यावत् प्रासादविस्तारं तत् समं वा तदर्द्धकम् ।
अर्धाधिकमथाध्यर्धं खात्वा प्रासादमानतः ॥१०॥

अवटस्य चतुर्थांशन्त्र्यंशं वा वालुकैः समम् ।
अश्वेभपादमुसलैर्मुत्गरैस्तु घनं कृतम् ॥११॥

समं कृत्वा ततः पश्चात् प्रोक्षयित्वा शिवास्त्रतः ।
पञ्चगव्येन संसिच्य पवमानमुदीरयन् ॥१२॥

वास्तु विन्यासमार्गन्तु दशसूत्रेण देशिकः ।
एकाशीति पदं वास्तु सर्वसंपत्करन्नृणाम् ॥१३॥

असुराणां हितार्थन्तु शुक्रः कृत्वा महातपः ।
महातपसिसंभूतो भूताकारोमहाबलः ॥१४॥

इथे १६ नंबरचा श्लोक उपलब्ध नाही.

पार्श्ववं शोर्ध्वपाशाश्च त्वष्टौ चैव प्रकीर्तिताः ।
पूत्वोत्तरमुखारज्जुरूर्ध्वं वंशमिति स्मृतम् ॥१७॥

शिरोमर्माणितान्याहुः कोणपार्श्वे तथाष्टसु ।
सूत्राणीह सिराज्ञेया तत्सन्धौ सन्धिरुच्यते ॥१८॥

पदे चैक तु षट्भागे तत् तत् षट्कस्तु चोच्यते ।
पदे चतुर्थभागन्तु तच्चतुष्कमितिरीतम् ॥१९॥

रज्वग्रसंस्थितं यत् तत् केवलं मर्म उच्यते ।
वास्तु मध्ये भवेत् पद्मं पदमेकाष्टभाजितम् ॥२०॥

कोणात् त्रिशूलं स्यात् पादं पादार्धं करसंपुटम् ।
एषान्तु पीडने दोषा बहवः परिकीर्तिताः ॥२१॥

सिराश्च सीरं मर्माणि नश्यन्ति स्थान वासिनः ।
मित्रनाशन्तु सन्धौ तु षट्के वै रंसमन्ततः ॥२२॥

चतुष्के वाहनक्षयं मरणं मर्मसु क्रमात् ।
पद्मस्थाने विनाशन्तु त्रिशूले गर्भनाशनम् ॥२३॥

गोधनस्य विनाशं स्यात् करसंपुटपीडने ।
वास्तु देवां यथा स्थाप्य ईशानादी न शेषतः ॥२४॥

ईशानश्चाथ पर्जन्यो जयन्तोथमहेन्द्रकः ।
आदित्यः सत्यकं शावन्तरिक्षश्च पूर्वगाः ॥२५॥

अग्निः पूषा च वितथो ग्रहक्षतयमौ तथा ।
गन्धर्वो भृङ्गराजश्च मृगश्चैव तु दक्षिणे ॥२६॥

नि-ऋतिर्दौ वारिकश्चैव सुग्रीवः पुष्पदन्तकः ।
वारुणो रोगशोषौ च पापयक्ष्मा च पश्चिमे ॥२७॥

वायुर्नागस्तथा मुख्यो भल्लाटः सोम एव च ।
ऋगोदितिर्दिदिश्चैव द्वात्रिंशत् बाह्यदेवताः ॥२८॥

एकमेकं पदं भुक्त्वा श्मशानाद्याः सुसंस्थिताः ।
ब्रह्मा नवपदान् भुंक्ते वास्तु मध्ये विशेषतः ॥२९॥

समरीकस्तथैन्द्रे तु विवस्वांश्चैव दक्षिणे ।
मित्रश्च पश्चिमे भागे ह्युत्तरे पृथिवीधरः ॥३०॥

ब्रह्मणश्च चतुर्दिक्षु स्थिताः षट्पदभोगिनः ।
आपश्चैवा पवत्सश्च ऐशान्न्यां दिशिसंस्थितौ ॥३१॥

शुनासीरश्च सावित्र आग्नेय्यां दिशिसंश्थितौ ।
इंद्र इंद्र जयश्चैव नै-ऋत्यां दिऽसिसंस्थितौ ॥३२॥

रुद्र रुद्र जयौवायौ चतुष्कोणे प्रकीर्तिताः ।
एते द्विपदभोक्तारो द्व्यर्धमेव पदस्मृतः ॥३३॥

चरकी च वितारी च पूतनापापराक्षसी ।
ईशानादिषु कोणेषु बाह्यस्थाः पदवर्जिताः ॥३४॥

एवं विन्यस्य पूर्वे तु वास्तुदेहं प्रकल्पयेत् ।
यत् किञ्चिद्वास्तु विन्यासं तत् सर्वं वास्तु रूपकम् ॥३५॥

ईशानेकन्तु विन्यस्त्वा वापौ नै-ऋतगोचरे ।
अग्निवाय्वोश्च दिक्भागे जानुकूर्परसंस्थितौ ॥३६॥

लिङ्गमिन्द्र पदेन्यस्त्वा पादौ नै-ऋति विन्यसेत् ।
मरीचिश्चोदरस्थाने स्तनौ विन्यस्य बुद्धिमान् ॥३७॥

विवस्वति च मित्रे च विन्यसे अकुक्षिपार्श्वके ।
ऊरुहस्त तलौ चैव साविते स्थापयेत् ततः ॥३८॥

ऊरुप्रकोष्ठ मध्ये च पादौ सवितरि न्यसेत् ।
रुद्ररुद्रजयौ चैव विन्यसेत् पूर्ववच्छुभम् ॥३९॥

महेन्द्राद्यन्तरिक्षान्ता बाहुमध्ये स्थिता स्मृताः ।
सुजानुकूर्परे चैव ह्यग्नौ विन्यस्य बुद्धिमान् ॥४०॥

पूषादिमृगपर्यन्तञ्जंघाञ्च विनिवेशयेत् ।
दौवारिपापयक्ष्मान्ते चान्यजंघा विनिश्चिताः ॥४१॥

वायौ कूर्परजानूच्चं ऋगान्तं बाहु संस्थितम् ।
शेते त्वधोमुखो वास्तु देवः प्राच्यभुवं प्रति ॥४२॥

उग्रः सुभीषणो यस्मात् तस्मात् पूज्यं क्रियार्थिभिः ।
पुण्याहं वाचयित्वा तु प्रोक्षयेत् पञ्चगव्यकैः ॥४३॥

गन्धपुष्पादिभिर्धूपैर्वास्तु देवान् प्रपूजयेत् ।
ईशानं पूजयेत् पूर्वं घृतेना क्षतमिश्रितम् ॥४४॥

पर्जन्याय विशेषेण दद्यान्निलोत्पलादिकम् ।
जयन्तस्य पताकान्तु नीलवर्णां विशेषतः ॥४५॥

महेन्द्रस्य तु रत्नानि भास्करस्य वितानकम् ।
गोधूममण्डकान् सत्ये दद्यान्मत्स्यंभ्रशस्य तु ॥४६॥

दद्यात् तु शाकुनं मांसमन्तरिक्षाय देशिकः ।
अग्नये तु स्रवं दद्याल्लाजं पूष्णे तथैव च ॥४७॥

क्षीरान्नं वितथस्योक्तं मध्वन्नं हि ग्रहक्ष्ते ।
मांसोदनं यमस्याथ गन्धं गन्धर्वकस्य तु ॥४८॥

भृंगे तु शाकुनाजिह्वा मृगेयवतिलस्तथा ।
कृसरं त्वथपित्रे तु दन्तकाष्ठञ्च दौव्रके ॥४९॥

यावन्त्वथ च सुग्रीवे कुशान्वै पुष्पदन्तके ।
दवापद्मन्तु वरुणे रोगस्यमधु चैव हि ॥५०॥

घृतोदनन्तु शोषस्य यवान्वैपापयक्ष्मणि ।
घ्ताक्तमण्डकं दद्याद्रोगाय तु विशेषतः ॥५१॥

नागपुष्पाणि नागाय मुख्यस्या पूपमुच्यते ।
मुद्गान्नञ्चैव भल्लाटे पायसं मधुसोमके ॥५२॥

ऋगस्यैव तु शालूकं लोहितान्यदितौ तथा ।
पूरिकाञ्च दितौ दद्यात् क्रमेणोक्तं बलिक्रमम् ॥५३॥

पयोदधिकुशांश्चैव हरिद्रान्नं गुलान्नकम् ।
पक्वमांसञ्च शुद्धान्नं पक्वञ्च पिशितं तथा ॥५४॥

विदिक्ष्वा पादिदेवानां बलिंदद्यात् पृथक् पृथक् ।
घृतान्नं रक्ताहारञ्च लड्डुकं माषमेव च ॥५५॥

समरीयकपूर्वेभ्यो दद्याद्दिक्षु विशेषतः ।
तिलाक्षतय वांश्चैव पञ्चगव्यं कुशं तथा ॥५६॥

दातव्यञ्चरुणा तत्र ब्रह्मणे तु विशेषतः ।
चरकी प्रभृतीनान्तु मांसं पक्वन्निवेदयेत् ॥५७॥

सर्वेषाञ्चैव शुद्धान्नं गुलाज्यन्धिसंयुतम् ।
अलाभे सतिदातव्यं गन्धाद्यैश्च समन्वितम् ॥५८॥

सर्वेषामेव मन्त्रास्तु नामप्रणवसंयुताः ।
पूजादीनां नमोन्तन्तु बलिः स्वहान्तमुच्यते ॥५९॥

कृत्वैवं बलिदानान्ते पूण्याहन्तु विशेषतः ।
संप्रोक्ष्य पञ्चगव्येन मूलमन्त्रमदीरयन् ॥६०॥

वास्तुहोमन्ततः कृत्वा मध्ये चोत्तरपूर्वके ।
आरंभस्यादि काले तु होमङ्कृत्वा विशेषतः ॥६१॥

स्थण्डिलन्तत्र कुर्वीत हस्तमात्रप्रमाणतः ।
चतुरंगुलमुत्सेधं गन्धपुष्पं सदर्भयुक् ॥६२॥

शिवाग्निञ्जनयेत् तत्र पूर्वोक्तेन विधानतः ।
अग्निमध्ये न्यसेद् वास्तुन् तत्रस्थैर्दैवतैर्युतम् ॥६३॥

आज्यादि द्रव्यमेवन्तु वास्तोर्वक्त्रे हुनेत् क्रमात् ।
पार्थिवेन तु बीजेन सर्वद्रव्यैस्तु होमयेत् ॥६४॥

तत्रस्थ देवतानाम्ना स्वाहान्तेन तु होमयेत् ।
एवं पृथक् शतं प्रोक्तं तदर्द्धं वा तदर्धकम् ॥६५॥

दशसङ्ख्याथवा तत्र प्रत्येकं द्रव्यमाचरेत् ।
द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं शिवस्य तु ॥६६॥

वास्तु देवान् विसृज्याथ पश्चादग्निं विसर्जयेत् ।
एवं प्रासादवास्तुञ्च संपूज्यसाधकोत्तमः ॥६७॥

बलिं दत्वाग्नि संपूज्य वास्तुकर्मसमारभेत् ।
वास्तुकर्म यदा रब्धं वास्तुहोमं तदा चरेत् ॥६८॥

वास्तुहोमं विनायत्र कृतं वास्तुविनश्यति ।
वाप्यादि होमपर्यन्तं तत्सर्वं समवेन तु ॥६९॥

चतुरायपदं कृत्वा माहेन्द्र द्वारकल्पनम् ।
एतद् विशेषमेवन्तु ग्रह वास्तुविधिं प्रति ॥७०॥

एवमेव तु संप्रोक्तं प्रासादवास्तुलक्षणम् ।
आद्येष्टकाविधिं पश्चाच्छृणुष्वैकाग्रमानसः ॥७१॥

इति प्रासादवास्तुलक्षण पटलः सप्तविंशतितमः ॥२७॥


N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP