संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
मन्त्रोद्धार पटलः

अथ क्रियापादः - मन्त्रोद्धार पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि मन्त्रोद्धारविधिं परम् ।
सर्वसिद्धिकरं श्रेष्ठं सर्वकामप्रदायिकम् ॥१॥

मननं सर्ववेदित्वं त्राणं संसारसागरात् ।
मननत्राणधर्मित्वां मन्त्र इत्यभिधीयते ॥२॥

शिवं ब्रह्माङ्गविद्येशान् गणेशान् लोकपालकान् ।
अस्त्रान्विद्याङ्गमेवन्तु बीजार्णक्षुरिकां तथा ॥३॥

पृथिव्यादीनि बीजानि बीजब्रह्मं पुरोक्तकम् ।
पिण्डमन्त्रं कलामन्त्रं पञ्चब्रह्मञ्च रुद्रकम् ॥४॥

वक्ष्यते सविशेषेण तच्छृणुष्व गजानन ।
योसौ परापरो देवः सर्वज्ञः सर्वदाविभुः ॥५॥

निष्कलन्तु परब्रह्मं तस्माच्छक्ति द्वयं भवेत् ।
तद्द्वयं निष्कलं प्रोक्तं तस्मान् नादसमुद्भवः ॥६॥

तस्मात् बिन्दु समुत्पन्नं तस्माद् योनिसबीजकम् ।
अकारादिविसर्गान्तं बीजं तत् षोडशाक्षरम् ॥७॥

त्रयस्त्रिंशाक्षराः शेषा योनयश्चाव्ययात्मिकाः ।
तेषु तन्त्राः समुत्पन्नास्तेषु मन्त्राः समुद्भवाः ॥८॥

तस्य वाचकमन्त्राणांस्तैरेवाभि न विद्यते ।
दशबीजमिदं मन्त्रं सर्वमन्त्रेषु कथ्यते ॥९॥

ओंकारं प्रथमंबीजमाकारन्तु द्वितीयकम् ।
त्रितीयं बीजमीकारं सर्वकारक कारणम् ॥१०॥

चतुर्थं बीजमूकारं व्योकारं पञ्चमं भवेत् ।
मकारं षष्ठमेवं स्याद् व्याकारं सप्तमं तथा ॥११॥

पिकारमष्टमं बीजन्नेकारं नवमं स्मृतम् ।
ओंकारं दशमं बीजं सर्वात्मा चैव विश्रुतम् ॥१२॥

एत देव प्रबोद्धव्यं शिवेन परिभाषितम् ।
शिवमन्त्रमिदं प्रोक्तं तस्य लक्षणमुच्यते ॥१३॥

सदाशिवं तत्व संस्थं प्रत्यक्षं सर्वतोमुखम् ।
इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् ॥१४॥

कर्णिका केसरैर्युक्तं तत्रस्थन्तु सदाशिवम् ।
पञ्चमूर्द्धं चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् ॥१५॥

चतुरास्यञ्चतुर्नासं वसुश्रोत्रञ्चतुर्गलम् ।
दशभुजन्तनूरेका द्विपादं पद्मसंस्थितम् ॥१६॥

शुद्धस्फटिकसङ्काशं सूर्यकोटिसमप्रभम् ।
चन्द्रांशु हिमशीतञ्च सर्वाभरणभूषितम् ॥१७॥

शुक्लांबरधरन्देवं शुक्लयज्ञोपवीतिनम् ।
अभयं शूलपरशुं वज्रखट्गञ्च दक्षिणे ॥१८॥

खेटकं चांकुशं पाशं घण्टावह्निञ्च वामके ।
मनोन्मनीं तस्य वामे पञ्चावरणमध्यगाम् ॥१९॥

एवं सदाशिवं ध्यायेत् सर्वपाप निकृन्तनम् ।
इदं रूपं सदाध्येयं सर्वकर्मफलप्रदम् ॥२०॥

एतत् सदाशिवं रूपमुमेशस्य शृणुष्व हि ।
मम रूपप्रभेदोस्ति चैक वक्त्रञ्चतुर्भुजम् ॥२१॥

शिवमन्त्रमितिख्यातं ब्रह्माङ्गञ्च ततः शुणु ।
प्रथमात् पञ्चबीजादि ब्रह्माङ्गं प्रधितानि वै ॥२२॥

शुक्लं रक्तं तथाश्यामं कुङ्कुमं क्षीरसन्निभम् ।
पञ्चानां पञ्चवर्णानि पञ्चब्रह्ममिहोच्यते ॥२३॥

रशामिषर्पपर्यन्तं शिवाङ्गञ्चेति कीर्तितम् ।
इन्दु धूम्रौ तथा किञ्चिद् धूम्र कृष्णं रवेर्निभम् ॥२४॥

तमोरूपं सुविज्ञेयं सूर्यकोटि शिवास्त्रकम् ।
शिवाङ्गास्त्रस्य पर्यायमघोरास्त्रं प्रकीर्तितम् ॥२५॥

एकाक्षरसमायुक्तमोङ्कारादिनमोन्तकम् ।
अस्त्रं विसर्गसंयुक्तमन्ये बिन्दुसमायुताः ॥२६॥

शेषा प्लुतसमायुक्ताः शिवाङ्गाश्च प्रकीर्तिताः ।
ब्रह्माङ्गाश्च यथा प्रोक्तास्तेषां रूपमिहोच्यते ॥२७॥

त्रिणेत्रञ्चतुर्भुजं सौम्यं सर्वलक्षणसंयुतम् ।
हारकेयूर संयुक्तं सर्वाभरणभूषितम् ॥२८॥

तेषां रूपं मयाप्रोक्तं विद्येशंलक्षणं शृणु ।
द्वितीयादि नमोन्ताश्च विद्येशानां प्रकीर्तितम् ॥२९॥

जपा पुष्प प्रभोनन्तो नीलवर्णन्तु सूक्ष्मकम् ।
शिवोत्तमोथकुन्दाभो बन्धूकं चैकनेत्रकः ॥३०॥

पद्माभमेकरुद्रस्य रक्ताशोक स्त्रिमूर्तिभिः ।
नीलोत्पलाभ श्रीकण्ठः शिखण्डी चाञ्जनः प्रभः ॥३१॥

अनन्तादिशिखण्ड्यान्ताश्चाष्ट विद्येश्वरा स्मृताः ।
तेषां हृदोपचारन्तु ओंकारद्वयमेव हि ॥३२॥

पूर्वोक्तलक्षणोपेतं तेषां रूपं ततोमतः ।
गणेशलक्षणं वक्ष्ये शृणु तत्वङ्गजानन ॥३३॥

एकारादि द्वितीयान्तं गणेशानान्तु बीजकम् ।
जाम्बूनदमयिदेही चण्डो वै सूर्यसन्निभः ॥३४॥

नन्दीशः पद्मरागस्तु कालोमरतकप्रभः ।
वृषभः शारदाभ्राभो गणेशः पद्मसन्निभः ॥३५॥

भृङ्गीश श्वेतवर्णस्तु रक्तवर्णस्तु षण्मुखः ।
देव्यादि षण्मुखान्ताश्च विज्ञेयास्ते गणेश्वराः ॥३६॥

तेषां हृदुपचारन्तु ज्ञेयं विद्येशवत्पुरा ।
इन्द्रादिलोकपालानां शृणुमन्त्रङ्गजानन ॥३७॥

दशबीजं ततः प्रोक्तं पूर्वादिक्रमयोगतः ।
इन्द्रस्तु पीतवर्णः स्यात् पिङ्गवर्णस्तु पावकः ॥३८॥

कृष्णवर्णोयमः प्रोक्तो नि-ऋतिर्धूम्रवर्णकः ।
वरुणः शुक्लवर्णस्तु वायुर्वै पीतवर्णकः ॥३९॥

सोमस्तु हिमसङ्काशस्त्वीश स्फटिकसन्निभः ।
ज्वालाविद्युदनं तस्य ब्रह्मणश्चेन्द्रकोपकः ॥४०॥

तेषां रूपं पृथक् प्रोक्तं मन्त्राणां लक्षण शृणु ।
दशाभि प्रथमान्तञ्च मन्त्रमुच्चार्यते क्रमात् ॥४१॥

नानावर्णमयं वज्रं शक्तिर्विद्युत् प्रभासिकाः ।
दण्डश्च नीलजिमूतः खड्गोनीलोत्पल प्रभः ॥४२॥

पाशः पावक सङ्काशश्चांकुशं पद्मरागभाक् ।
गदा तु षारवर्णा तु इन्द्रनील स्त्रिशूलकः ॥४३॥

अतसी कुसुमश्चक्रः पद्मस्तत् भास्करप्रभः ।
भूतानां शिरसश्चोर्द्ध्वे आयुधानि प्रकल्पयेत् ॥४४॥

शिवबीजमिदं मध्ये शिवब्रह्माङ्गमेव च ।
विद्येशाश्च गणेशाश्च लोकपालास्त्रसंयुतम् ॥४५॥

मन्त्रं रूपं तथा वर्णं प्रोक्तादश विशेषतः ।
दशबीजाच्च ये चान्ये क्रमान्नागानन शृणु ॥४६॥

विद्याङ्गलक्षणं ब्रूमो नेत्रेण तु समायुतम् ।
सप्ताष्ट पञ्चमात्रन्तु गुणवर्णा यथा क्रमात् ॥४७॥

ओङ्कारादि प्रशान्ताय नमोहृद्युक्त वर्णकम् ।
ओं प्रणवात्मं नमोनमः शिरस्फटिकसन्निभम् ॥४८॥

शिखायहुं प्रणवादि शिखाचैवाञ्जन प्रभा ।
हुङ्कारस्तु तथा वर्म पद्मपत्रेणसन्निभम् ॥४९॥

फट्कारमिहशस्त्रं स्यात् सूर्यकोटिसमप्रभम् ।
एतत् पाशुपतास्त्रञ्च ईषट्करालदंष्ट्रकम् ॥५०॥

ओं जिह्वासं स्मृता नेत्रमरुणाभं ततो विदुः ।
पूर्ववद् रूपमेतेषां शक्तिबीजं तत शृणु ॥५१॥

ओं भॄं जॄं क्ष्मॄं शक्तिमन्त्रं स्यात् बीजमुख्यन्तु देवता ।
तप्तकाञ्चन वर्णाभा रूपलक्षणमुच्यते ॥५२॥

चतुर्भुजा त्रिणेत्रा च सर्वालङ्कारसंयुता ।
नितम्बतटविस्तीर्णा मध्यक्षामा स्तनोन्नता ॥५३॥

एवं लक्षणसंयुक्ता आदिशक्तिर्मनोन्मनी ।
शक्तेस्तु लक्षणं प्रोक्तं क्षुरिकास्त्रं ततः शृणु ॥५४॥

ओश्चिपिखीचिदक्षि उत्क्षुरिकामन्त्रमुत्तमम् ।
विशुद्धस्फटिकाकारं क्षुरिकास्त्रञ्चतुर्भुजम् ॥५५॥

विद्याङ्गास्त्रं शिवाङ्गास्त्रं अघोरास्त्रं त्रितीयकम् ।
शिवाङ्गास्त्र द्विधा चैव शिवशस्त्रं तथैव च ॥५६॥

सर्वात्मा ज्ञानहृदयं विद्याङ्गाद् योगजं स्मृतम् ।
भूतजं हृदयं घोरं हृदयन्तु त्रिधा भवेत् ॥५७॥

सृजेत भूतजेनैव योगजेन तु सम्हरेत् ।
ज्ञानेन मोक्षदं प्रोक्तमित्येवन्तु मनीषिणाम् ॥५८॥

पृथिव्यादीनि बीजानि लवरय्यहकारकाः ।
ब्रह्माख्यां पूर्ववत् ब्रह्ममेवञ्चैव तत शृणु ॥५९॥

प्रथमं ब्रह्मबीजं सात् द्वितिय्यं पिण्डमन्त्रकम् ।
कलामन्त्रं तृतीयन्तु ब्रह्ममेतत् त्रिधा मतम् ॥६०॥

ब्रह्मबीजेष्वयत् ब्रह्म बीजब्रह्ममिहोच्यते ।
सद्यादीशानपर्यन्तं वक्ष्यमाणं विधानतः ॥६१॥

पिण्डमन्त्रमिति ज्ञेयं कलामन्त्रं ततः शृणु ।
सद्यः कलाभिरष्टाभिर्वामदेवस्त्रयोदश ॥६२॥

अघोराष्टकलाष्टाभिश्चतुर्भिश्चैव वक्त्रकम् ।
ईशानं पञ्चधा भित्वा कल्पयेत् तु विचक्षणः ॥६३॥

अष्टत्रिंशत्कला ह्येवं कला ब्रह्मन्तु कथ्यते ।
ब्रह्मरुद्रौ प्रवक्ष्यामि चक्रं न्यसाक्षरक्रमात् ॥६४॥

मण्डपं कारयेत् तत्र नवहस्तप्रमाणतः ।
प्रपां वा कल्पयेद् विद्वान् द्वादशस्तम्भसंयुतम् ॥६५॥

वितानं ध्वजसंयुक्तं भूषितं धूपदीपकैः ।
मण्डपस्य तु तन्मध्ये चक्रं कुर्याद् विशेषतः ॥६६॥

पूर्वापरेण मार्गेण युग्मसूत्रं प्रपातयेत् ।
दक्षिणोत्तरमार्गेण तद्वत् सूत्रं प्रपातयेत् ॥६७॥

सप्ताङ्गुलान्तरं ज्ञेयं मानाङ्गुलेन कारयेत् ।
षोडशाङ्गुलमानेन मध्ये वृत्तं प्रकल्पयेत् ॥६८॥

तन्मद्ध्येऽष्टदलं पद्मं तत् बाह्ये षोडशं दलम् ।
तत् बाह्ये भ्रामयेद् विद्वान् संवीक्ष्य वरणङ्क्रमात् ॥६९॥

पञ्चाङ्गुलान्तरं तेषां द्वाराग्रे शूलमुल्लिखेत् ।
बाह्यविधौ न्यसेद् धीमान् त्रयस्त्रिंशच्च देवताः ॥७०॥

बाह्यवास्तुपदे युक्ता देवान् सङ्कल्प्य तत्र वै ।
खट्गखेटकसंयुक्तान् वास्तुदेवान् न्यसेत् क्रमात् ॥७१॥

रक्तवर्णनिभान् देवान् हृदयेऽञ्जलिसंयुतान् ।
परितः कल्पयेत् तत्र एकैकान्तरितः क्रमात् ॥७२॥

ब्रह्माक्षरान् महाशासु रुद्रार्णानि दिशासु वै ।
प्रागाद्युत्तरपर्यन्तं दिक्षु ब्रह्मं समुद्धरेत् ॥७३॥

आग्नेय्यां दिशिकोणान्तं रुद्रमन्त्रं समुद्धरेत् ।
ब्रह्मरुद्रक्रमेणैवं विन्यासञ्च ततः शृणु ॥७४॥

ब्रह्मसूत्रं न्यसेत् तत्र सितेन रजसा पुनः ।
नानावर्णविमिश्रेण भ्रामयेत् ब्रह्मसूत्रकात् ॥७५॥

रक्तेन धातुना वर्ग प्रस्तरेदक्षराणि वै ।
यवर्गादष्टमं बीजं तेजोबीजसमायुतम् ॥७६॥

चतुर्दश स्वरोपेतं बिन्दुनादसमन्वितम् ।
ब्रह्महत्यादिकं पापञ्जप्तमात्रेण नश्यति ॥७७॥

इदं प्राणदमुद्धृत्य कर्णिकायां विशेषतः ।
प्राक् दले प्रणवं न्यस्त्वा द्याकारं तस्य दक्षिणे ॥७८॥

पप्रगच्छोश्च सद्योसौ न्यसेद् अष्टदलाब्जके ।
सद्योजाश्च तथा तश्च पृच्छिपश्च ततः पुनः ॥७९॥

जाकाराश्च इमेसर्वे पूजाद्यब्ददले न्यसेत् ।
मकारञ्च सकारञ्च गोकारञ्च तथा पुनः ॥८०॥

जातायश्च तथा वै नं स्थवसर्गोयमेव च ।
भाश्च वे च तथा भश्च चेतना च तथातिभम् ॥८१॥

मिकारमिन्द्रदिक् पात्रे भतीनावे भवेगमः ।
न वै वताजान्योसाश्च न्यासेत् षोडशदिक् दले ॥८२॥

प्रदक्षिणक्रमादेवमन्वेष्वा वरणेषु च ।
जश्च भश्च तथा पेचमश्चप्यो च तमोक्षरः ॥८३॥

खकारश्च विकारश्च खकारोमा तथैव च ।
काच पश्च तथा पोच ह्योचरे कारयेव च ॥८४॥

मुश्चयश्च तथा द्राच रुद्रः शन्नोत एव च ।
पश्च धिश्च तथा गाश्च पूर्वादीनि प्रदक्षिणम् ॥८५॥

चतुर्विंशति मे प्रोक्ता प्रथमावरणे क्रमात् ।
नश्च माश्च तथा स्वश्च व्यश्च दिश्च ततः पुनः ॥८६॥

ने च पश्च तथाव्या च पश्चना चर एव च ।
बालबाधपराश्चैव रश्चघोचर एव च ॥८७॥

स्रश्च विश्चककारश्च षश्च पिश्च तथैव च ।
चोश्च प्रश्च तथा द्रश्च मुश्च प्रश्च श एव च ॥८८॥

एत चश्च द्वितीये तु द्वात्रिंशद्वर्णमुच्यते ।
स विसर्गोमकारस्तु रवतावाक्षरान्य हुः ॥८९॥

तत् बाह्ये षोडशदले भश्च मोचय एव च ।
पाच रूच क्वकारश्च रिकारश्च च एव च ॥९०॥

बश्च मोच तथा नश्च मश्च पामस्तथैव च ।
मोकारश्च मलो चैव सविसर्गोह्य एव च ॥९१॥

रेतौ निश्च तथाद्याश्च निश्चयश्च त आयतः ।
शिकारः प्रणवश्चैव याच्चदश्च तथैव च ॥९२॥

सविसर्गे ककारस्तु तेधमाश्च प्रपञ्च च ।
षट्त्रिंशदक्षरा प्रोक्ता स्त्रितीया वरणे ततः ॥९३॥

नश्च वाच ततो दीप नाधा प्रश्च जनेऽपि वा ।
व्याश्चर्वश्च समौ प्रश्च लकारोभुक्तिरेव च ॥९४॥

निश्चयश्च तथा द्राश्च ओष्ठ ज्येकार एव च ।
सविसर्गन्त कोरस्तु मश्चसश्चम आयते ॥९५॥

ण्यश्चरश्च तथा हिश्च मोचनश्चध एव च ।
त्याकारश्च न कारश्च ईकारश्च त एव च ॥९६॥

तश्च भूश्च नवौभानौ वश्चभश्च तथैव च ।
चतुर्था वरणेह्यत्र चतुश्चत्वारिंशदक्षरम् ॥९७॥

यश्च वा च तथा देश्च माद्योवाश्च तथैव च ।
पादोहामाश्चयश्चैव वा कारश्च शि एव च ॥९८॥

स विसर्गोमकारश्च न कारः प्रणवस्ततः ।
यधौ नाधाब्द शाश्चैव शब्दासाः स विसर्गमः ॥९९॥

तश्चणे च विरूकारौ हुकारो बश्चयः ततः ।
ह्याकारौ सर्वकारौ च शश्चरश्च त आयतः ॥१००॥

तु हे सेच्च च कारश्च लकारश्च न एव च ।
लकारश्च निकारश्च स्वराद्योह्हेविस्तथा ॥१०१॥

रेफ पूर्वोपकारस्तु सश्चद्यश्चपि एव च ।
न्याकरोपित्तिशाश्चैव त्याच शश्च व एव च ॥१०२॥

वकारोव्यो च भव्यौ च भकारश्च ततोन्ततः ।
अष्टषष्ट्य क्षराः प्रोक्ताः पञ्चमावरणे तथा ॥१०३॥

ज्येकारश्च तथा मोश्च नश्चदापदपास्तथा ।
यच्च पाकृति पच्चैव कानेचाद्यस्वरस्तथा ॥१०४॥

यश्च आयसकारश्च हार्गसा स विसर्गमम् ।
न च जोश्च तथा तेजसौ जाते कार एव च ॥१०५॥

ऐकारश्च विकारश्च ऊकारश्च तथा पुनः ।
रेफ पूर्वशकारश्च सच्चयश्च ततः पुनः ॥१०६॥

रेफ पूर्वे तु दीर्घस्तु स्पश्चणे च विरू ततः ।
न ह्योर्वे घोततीं ताशा ताश्चशा च ततः पुनः ॥१०७॥

दीर्घरेफौ पकारश्च रश्च पश्चतिथौ ततः ।
णामिनाभ्याश्च श्लिंश्चैव शीं श्लीं कारस्तथैव च ॥१०८॥

प्रणवश्च शकारश्च देशादेत्ताश्च जा ततः ।
अश्च षश्च रुकारश्च पूषौ रूप तथैव च ॥१०९॥

षट् च सप्ततयः प्रोक्ताः षष्ठमावरणे क्रमात् ।
तधष्ठा षाश्च शेविश्च पाचयश्च ततः पुनः ॥११०॥

रूचद्रश्च तथा रौचयश्च नाशाविरेव च ।
घ्नश्च विश्चर्वसौ चैव याकारश्च तरुश्च वै ॥१११॥

रेफपूर्वौ चकारश्च रुश्चण्डश्च गधौ तथा ।
डा गणेपि चरूडाश्च रावसाश्चरणेऽपि च ॥११२॥

रूस्तुस्तैमाश्च प्रोवैव स्वराद्योमविसर्गयुक् ।
तश्चवश्च शिमस्ता च वश्चशिश्च भ एव च ॥११३॥

तरघोमोगराश्चैव सश्चरश्चश्च एव च ।
ह्री कारश्च त्रयं दीप ह्रिकारस्य तथा त्रयम् ॥११४॥

अक्षर त्रीणी हुंकाराः प्रणवं फट् तथास्त्रयः ।
दीपकश्च तथांशाश्च अशीतिः सप्तमावृतौ ॥११५॥

द्रौश्चरुश्च तथा मोचनश्चरश्चरुपी तथा ।
यश्चष्टा च तथा दंश्च तूश्चवश्च लिपी तथा ॥११६॥

लिश्च किश्च लिपी चैव लिश्च हिश्चतन्ती पुनः ।
नामादाश्च तथा द्वंश्चणेपि रूलाश्चद्रू तथा ॥११७॥

यश्चला च तथा मूचणेपि रूजाश्च एव च ।
बीजायाश्चैव बीचैवणेपि बेरुद्र एव च ॥११८॥

अक्षरः सविसर्गेण मकारो न यदा तथा ।
नमो न देनाद्य स्वराः सविसर्गौमतौ ततः ॥११९॥

वीह्य पोमोन ह्यताम्रर्वनाश्चन्ता चनस्ततः ।
अफट्कारौ च हुंश्चैव प्रणवश्च तथा पुनः ॥१२०॥

षट् च वौ चैव षट्चैव यथा स्वाचैव हा पुनः ।
स्वाश्चस्तिश्च सकारश्च सविसर्गौ मनौस्तथा ॥१२१॥

अष्टमावरणे प्रोक्ता अष्टाशीत्यक्षराः पुनः ।
सविसर्गोमकारश्च नकारश्च ययौ पुनः ॥१२२॥

यान्निर्वे च धमाः साश्च जुश्चग्यश्च ऋ एव च ।
श्वश्च ह्वा च तथा जींश्च ग्रश्चनोच ह आयतः ॥१२३॥

लीपे पाश्च तथा पश्च लापा नानास्तथैव च ।
मोनयाश्चैव पिश्चैव रुद्रपाश्चै य आयतः ॥१२४॥

द्रापणे पिततारू च लश्च नायौ चला ततः ।
नाकारेणापि रूरांश्च रुद्राश्चैव य एव च ॥१२५॥

राचरूश्च तथा तच्च प्रणवश्च ह्य एव च ।
पश्चसिश्च तथाद्यश्च चापिश्चर्व स एव च ॥१२६॥

सविसर्गोमकारश्च तश्चभ्यश्चनुयो पुनः ।
तव गोप्ते च गौयौ च ह्या च गुश्च तथा पुनः ॥१२७॥

मोनहु प्राश्च हश्चैव स्मश्च व्रंश्चैव नांस्ततः ।
तश्च हा च तथा स्वा च यकारश्च र आयतः ॥१२८॥

यश्च भीश्च तथा भूश्च मश्च प्रेच ह आयतः ।
सा च यश्च तथा रा च यश्च जश्च व एव च ॥१२९॥

हाच स्वाच तली चैव ज्वश्च सुश्च द एव च ।
नवमावरणे प्रोक्ताः शताष्टाधिकमक्षरम् ॥१३०॥

यश्च लाच तथा काच व्यालिकैलिश्च किंस्ततः ।
यश्च ता च तथा श्वश्च शाश्चयश्च व आयतः ॥१३१॥

ध्राश्चयश्च तथा ता च ता श्रीश्चाना चयौ पुनः ।
ता च ना चस्वराच्छाद्यो यश्चन्ताश्च न एव च ॥१३२॥

अकारश्च मकारश्च नोमणश्च पिता तथा ।
लश्चपश्च यकारश्च लाचभश्च तथा पुनः ॥१३३॥

णेचपिश्च तथा रूच पञ्चपुश्च य एव च ।
ष्वाच पुश्च तथा णश्च विश्वरूपर्भगौ तथा ॥१३४॥

यश्च भाच तथा गश्चणे च ष्वाश्चरु एव च ।
पुश्च द्यो च तथात्मश्च व्योचनश्च त एव च ॥१३५॥

चेचना च तथा तश्च चेचेवाद्य स्वरास्तथा ।
यश्चरा च तथा पश्च रश्चयश्च तथैव च ॥१३६॥

मेचरश्च पकारश्च यश्च पाच तथा परू ।
निश्चद्यो च तथा ये च तश्च पश्चतिणाच्चिवाः ॥१३७॥

नकारश्च स्वरश्चोद्यो रश्चपश्चन्द्र एव च ।
रुश्चष्णुश्च तथा पिश्च ह्याच पुश्चरकौ ततः ॥१३८॥

स्यश्च नैश्च तथा सा चर्वश्च सश्च द एव च ।
प्रश्च खश्चसुतौ चैव हूकारश्चर्व एव च ॥१३९॥

दशमावरणे प्रोक्ताः शताश्च द्वादशाधिकाः ।
कश्चमः सविसर्गस्तु नयायेश्चरु आयतः ॥१४०॥

याकारश्च तथा कारयश्च राच ह आयतः ।
नश्चद्ध्या च तथाने च गित्ययोत्यं नियास्तथा ॥१४१॥

ताच स्थिश्च तथा सश्च मश्च पीच ग एव च ।
यो बलंश्च नयौ ना च णेच विश्च तथा पुनः ॥१४२॥

रुकारश्च तथा नो च मश्च सेचनमौ ततः ।
णेकारश्च विरूतौ च रेकारश्च तथा पुनः ॥१४३॥

सेतरेणे विरुन्ताश्च नश्चयाश्च य एव च ।
तश्च नश्च अकारश्चत्मश्च विश्च वधू पुनः ॥१४४॥

अग्निश्च स्वराश्चाद्योप श्वरूपश्च एव च ।
नित्योजः सविसर्गश्च ते मथाश्च तथा पुनः ॥१४५॥

प्रश्च विश्च तथा रूनौ विश्वरूच अपिंस्ततः ।
व्या विश्चैव तथा व्योमिन् स्माच प्रश्चति एव च ॥१४६॥

शिक्ष क्ष्मा च तथा सूचब्दश्च शश्चन एव च ।
ज्ञाश्च गश्च तथा पिंश्च गश्च तश्च परू तथा ॥१४७॥

तुश्च षिश्च तथा सा च तश्च स्थिश्चर्व एव च ।
पूतौस्तुश्च अनौ चैव विन्यसेत् तु विशेषतः ॥१४८॥

दशैकावरणे प्रोक्ताः शतवर्णाश्च षोडश ।
ककारश्च विलौ चैव अकारोयश्च वा शिराः ॥१४९॥

घोमानाश्च यकारश्च ज्ञाचवश्च ष एव च ।
रुश्च पुश्च तयौ चैव वा शिये तत् पगास्तथा ॥१५०॥

जकारोयश्च नाशाश्च ईकारश्चाद्यमक्षरम् ।
प्रणवः सविसर्गेण मकारप्रश्चयस्ततः ॥१५१॥

पारुतिश्च कृकारश्च प्रश्चणे च विरूरकाः ।
हंसश्चाभ्य स्वरश्चैव यश्चरा च क आयतः ॥१५२॥

अं चैवाद्य स्वाराश्चैव णेचविश्च तथा पुनः ।
रुर्थौ चाद्य स्वराश्चैव यर्थ चैवाद्यमक्षरम् ॥१५३॥

महामहे बहुश्चैव तथा प्रणव एव च ।
सविसर्गेण रूकारः प्रणवश्च तथा पुनः ॥१५४॥

चत्वारश्चैव सूकारा नाकारश्च तथा चतु ।
देनादेश्च तथा ना च अकारोन्तश्च नस्ततः ॥१५५॥

प्. २०) अकारश्च स्मकारश्च अश्चन्तश्चर्भ एव च ।
आह्य स्वरोमकारश्च मेवोशिश्च च एव च ॥१५६॥

षांश्च शांश्च तथा वांश्च लांश्च यांश्चस्तथापि च।
ओकारेश्च तथा नेच विश्चव्याम च एव च ॥१५७॥

व्योकारश्च तथा ऊचं रच आकार एव च ।
प्रणवश्च वयश्चैव मश्चनच्चम एव च ॥१५८॥

शिश्च दश्चर्वसौ चैवर्वश्च शश्चव एव च ।
द्वादशावरणे प्रोक्तो विंशतिश्चशतं क्रमात् ॥१५९॥

यश्चणा च तथा रश्च वाचपाचप एव च ।
यकारो ह्यागुवाश्चैव देवमायाश्च एव च ॥१६०॥

नोश्च पश्चात् प्रयद्युश्च विधं द्राचैवकास्तथा ।
वश्च सिश्च यथा दश्च भूयभ्यश्च च एव च ॥१६१॥

रेच घोणे विरुद्राश्च विश्चयद्यश्च आयतः ।
विश्चणे च तथा पिश्च रूपद्धश्च शुयौ ततः ॥१६२॥

याश्च गुश्च तथा णेचरु माया च यथौ ततः ।
माचणेऽपि तथा रूति ककारायश्च वा पुनः ॥१६३॥

देय व्याश्च स्वराश्चाद्यो वेचभश्च विमौ ततः ।
वाचमावाकने चैव कानेचाद्य स्वरस्ततः ॥१६४॥

त्र्यंश्च सश्च ततो दीपः सविसर्ग व एव च ।
तकारः प्रणवश्चैवः सविसर्गो न एव च ॥१६५॥

जकारादीपकश्चैवः सविसर्गो ह कारकः ।
मकारः प्रणवश्चैव सविसर्गस्प एव च ॥१६६॥

प्रणवश्च तथा दाच सश्चस्तुश्च तपो ततः ।
तश्च भावै च स्वाकारः सविसर्गो म एव च ॥१६७॥

नश्च पेच तथा भश्च प्रश्चगच्छ च एव च ।
सविसर्गोमकारस्तु नये ताश्च प एव च ॥१६८॥

न कारश्चैव शाद्रौ च क्षंकारः क्षविसर्गयुक् ।
त्वैंश्चक्षूंश्च तथा क्षंश्च त्वां क्षां हां हाश्च एव च ॥१६९॥

त्रयोदशावरणे प्रोक्ता विंशदष्टोत्तरं शतम् ।
यश्चमोश्च तथा रुश्च वश्चकायौ च एव च ॥१७०॥

प्. २१) राचयाक्त्या च शश्चैव दिश्चमाकार एव च ।
लयेक्ता च तथा मूच तश्च जाद्यो स एव च ॥१७१॥

चन्द्रश्च नश्चधारा च विश्चसुश्चाष्ठ एव च ।
रिश्चवश्च तथाण्यश्च रेच वश्चरवौ तथा ॥१७२॥

यश्च घे च यकारश्च अकारश्च ततः पुनः ।
रश्चश्चाग्नि तथा लाच काश्चमः सविसर्गयुक् ॥१७३॥

नियवाशिश्च हौकारः प्रणवश्च तथा चणे ।
पिश्च रूच तथा वीच शिदासाश्चैव यस्ततः ॥१७४॥

पाशिदा साश्चणेकारः पिश्चरुय न एव च ।
यानाश्च महिमौ धीये वाश्च शिश्च तथैव च ॥१७५॥

दासः सर्वश्च चौचैव शिश्चवंश्च ह एव च ।
नोयनिश्च तथा नश्च धनिश्चाद्य स्वरस्तथा ॥१७६॥

मंपधा च तकारश्च तीरश्च स्वराभ्यतः ।
नश्चमश्च सनौसश्च शान्तेशायाश्च दीपकः ॥१७७॥

स विसर्गोवकारस्तु शिकारं विन्यसेत् ततः ।
स विसर्गोमकारस्तु नयेनांश्च पणांस्ततः ॥१७८॥

द्राचरुश्च विसर्गेण मकारोनश्चनेत्मकाः ।
मृश्च अश्च विसर्गेण मकारोनश्चने तथा ॥१७९॥

मवौ चैव सकारश्च स विसर्गो म एव च ।
नश्च नश्च तथा ने च तथात्मश्च तथा पुनः ॥१८०॥

स विसर्गोमकारश्च नकारश्चैव ए ततः ।
चतुर्दशावरणे प्रोक्तं षट्त्रिंशश्च शतक्षरम् ॥१८१॥

एवं अक्षरविन्यासं कृत्वोद्धरणमारभेत् ।
सौधमूर्तिं प्रवक्ष्यामि पञ्चवक्त्रसमन्वितम् ॥१८२॥

पञ्चादशाक्षसंयुक्तं भूजैश्च दशशोभितम् ।
वरदाभय हस्तं स्याद् अष्टायुधसमन्वितम् ॥१८३॥

दुकूलपट्टवसनं सर्वाभरणभूषितम् ।
पद्मासनसमारूढं प्रासाअदमिति चोच्यते ॥१८४॥

एकवक्त्रं त्रिणेत्रं स्यात् चतुर्भुजं सुरूपकम् ।
दिव्यांबरधरं देवं दिव्याभरणभूषितम् ॥१८५॥

एवं ब्रह्मसमाख्यातं रुद्रलक्षणमुच्यते ।
चतुर्वक्त्रं चर्बाहु द्वादशाक्षिसमन्वितम् ॥१८६॥

वरदाभयहस्तं स्यात् छुलश्चांकुशमेव च ।
सर्वाभरणसंयुक्तं शुक्लयज्ञोपवीतकम् ॥१८७॥

क्षौमवस्त्रधरं रक्तं ध्यायेद् रूपं विशेषतः ।
संक्रान्ते विषुवे चैव अयने जन्म-ऋक्षके ॥१८८॥

दीक्षायास्थापनान्ते च दुर्भिक्षे दुर्निमित्तके ।
भूमिकं पेदिशां दाहे ज्वरमार्यादि पीडने ॥१८९॥

गोक्षीरं गन्धतोयं वा घृतं वा मधुवा पुनः ।
नालिकेरजलं वापि रुद्रेण स्नापयेच्छिवम् ॥१९०॥

सप्तजन्म कृतं पापं यजमानस्य नश्यति ।
सर्वेषामेव देवानां मन्त्रमेवं द्विधामतम् ॥१९१॥

स्वनाम्नि चादिवर्णे तु ऋचामन्यत् स वह्निकम् ।
बिन्दुनादसमायुक्तं सर्वेषां मूलमन्त्रकम् ॥१९२॥

दीर्घाणि ह्यंगमेवं स्यात् षडंगाश्चैव कीर्तिताः ।
अस्त्रं विसर्गसंयुक्तं ह्रस्वा वै ब्रह्मपञ्चकम् ॥१९३॥

यथा वर्णस्तथा रूपं अस्मिन् मन्त्रे प्रचोदितम् ।
तेषां मन्त्रं तु सर्वेषां शिवस्य परमात्मनः ॥१९४॥

सर्वकार्ये प्रयोक्तव्यं सर्वसिद्धिप्रदायकम् ।
मन्त्रोद्धारमिदं प्रोक्तं शौचाचमनकं शृणु ॥१९५॥

इति मन्त्रोद्धारस्तृतीय पटलः ॥३॥

N/A

References : N/A
Last Updated : January 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP